Occurrences

Kauśikasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Carakasaṃhitā
Matsyapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 5, 1, 3.0 venas tad iti pañcaparveṣukumbhakamaṇḍalustambakāmpīlaśākhāyugedhmākṣeṣu pāṇyor ekaviṃśatyāṃ śarkarāsvīkṣate //
KauśS, 11, 2, 22.0 tasyāḥ pṛṣṭhato vṛkkāv uddhārya pāṇyor asyādadhaty ati drava śvānāv iti //
Kāṭhakasaṃhitā
KS, 6, 1, 14.0 tasmān na lalāṭe lomāsti na pāṇyoḥ //
KS, 6, 2, 22.0 tasmāt pāṇyor loma nāsti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 12.1 vyuddiṣṭasya dvaidham āgnīdhrabhāgaṃ pṛthak pāṇyor avadyaty upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām agnir āgnīdhrāt svāhā /
Āpastambadharmasūtra
ĀpDhS, 1, 10, 27.0 prodakayoś ca pāṇyoḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 21.0 vṛkkā uddhṛtya pāṇyor ādadhyād atidrava sārameyau śvānāviti dakṣiṇe dakṣiṇaṃ savye savyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 11.3 pāṇyoś ca nihnava ity upasadaḥ //
Carakasaṃhitā
Ca, Sū., 17, 107.1 marmasvaṃse gude pāṇyoḥ stane sandhiṣu pādayoḥ /
Ca, Indr., 1, 23.1 oṣṭhayoḥ pādayoḥ pāṇyor akṣṇor mūtrapurīṣayoḥ /
Matsyapurāṇa
MPur, 1, 17.2 papāta pāṇyor upari śapharī jalasaṃyutā //
Garuḍapurāṇa
GarPur, 1, 11, 11.1 pāṇyoḥ ṣaḍaṅgabījāni nyasya kāye tato nyaset /
Kālikāpurāṇa
KālPur, 54, 9.2 hrīṃ mantreṇa tataḥ kūrmapṛṣṭhaṃ pāṇyornibadhya ca //
KālPur, 56, 21.1 vāmadakṣiṇapāṇyormāṃ nityaṃ pātu divākaraḥ /
Haribhaktivilāsa
HBhVil, 3, 177.1 ekaikāṃ pādayor dadyāt tisraḥ pāṇyor mṛdaḥ smṛtāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 15.0 anvāhāryapacane kavoṣṇau kṛtvāti dravetyṛgbhyāṃ pāṇyor ādhāya //