Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Ānandakanda
Haṭhayogapradīpikā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 2, 12, 11.1 punar ācamya dakṣiṇe pādāṅguṣṭhe pāṇī nisrāvayati /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 24.1 avanektuḥ pāṇī saṃmṛśati mayi maho mayi bhago mayi bhargo mayi yaśaḥ iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 24, 9.1 navanītena pāṇī abhyajya hiraṇyaṃ haste kṛtvā //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 4, 19.4 prakṣālya pāṇī udapātraṃ pūrayitvā tenaināṃ trir abhyukṣati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 8.0 araṇyoḥ sandhānam ālabhyopajighretpāṇī tejo 'si tejo mayi dhehīti //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 5.0 udag agner utsṛpya prakṣālya pāṇī pādau copaviśya trir ācāmed dviḥ parimṛjīta //
GobhGS, 3, 7, 17.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati //
GobhGS, 3, 9, 11.0 paścād agner barhiṣi nyañcau pāṇī pratiṣṭhāpya prati kṣatra ity etā vyāhṛtīr japati //
GobhGS, 3, 9, 18.0 samupaviṣṭeṣu gṛhapatiḥ svastare nyañcau pāṇī pratiṣṭhāpya syonā pṛthivi no bhavety etām ṛcaṃ japati //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 5, 3.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpyedaṃ bhūmer bhajāmaha iti //
Gopathabrāhmaṇa
GB, 1, 3, 11, 32.0 kiṃdevatyaṃ barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣīḥ //
GB, 1, 3, 12, 31.0 yad barhiṣi srucaṃ nidhāyonmṛjyottarataḥ pāṇī niramārkṣam oṣadhivanaspatīṃs tenāpraiṣam //
GB, 2, 1, 2, 15.0 tasya pāṇī pracicheda //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 8.1 tataḥ pāṇī prakṣālya bhūmim ālabhate /
HirGS, 2, 12, 10.5 iti prasavyaṃ pariṣicya nyubjapātraṃ pāṇī vyatyasya dakṣiṇam uttaram uttaraṃ ca dakṣiṇam /
HirGS, 2, 17, 4.1 tataḥ pāṇī prakṣālya bhūmimālabhate /
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 7, 8, 24.0 idam āpaḥ pravahateti pāṇī prakṣālayate //
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
KauśS, 11, 2, 46.0 mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate //
KauśS, 11, 8, 3.0 mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate //
KauśS, 11, 8, 17.0 karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 10.0 tasya pāṇī pracicheda //
Khādiragṛhyasūtra
KhādGS, 1, 2, 7.0 paścādagnerbhūmau nyañcau pāṇī kṛtvedaṃ bhūmeriti //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
KhādGS, 3, 3, 19.0 nyañcau pāṇī kṛtvā pratikṣatra iti japet //
KhādGS, 3, 3, 23.0 nyañcau pāṇī kṛtvā syoneti gṛhapatirjapet //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 20.0 uttarapūrvasyāṃ pāṇī nimṛṣṭe 'tra pitara iti //
Mānavagṛhyasūtra
MānGS, 2, 12, 21.0 pāṇī prakṣālyācamyātithiṃ bhojayitvāvaśiṣṭasyāśnīyāt //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 3, 6, 2.1 pāṇī prakṣālya bhruvau mimārṣṭi /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 10.1 tailaṃ vaināṃ yācitvā pāṇī parimṛdnann agnau pratāpayed agna āyāhi vītaya iti dvitīyena /
SVidhB, 3, 1, 7.1 gaurānt sarṣapāṃs tiṣyeṇa cūrṇaṃ kārayitvendrehi matsyandhasa ity etena saṃyūya tair mukhaṃ pāṇī ca sarvāṇi cāṅgāni sarvāṃś ca saṃśleṣānutsādayann alakṣmīṃ nudate //
SVidhB, 3, 7, 10.1 gavāṃ praviśantīnāṃ yā paścāt syāt tasyāḥ śiro 'bhyanumṛjya puccham anumṛjya pāṇī saṃhṛtyānaṅgamejayas tiṣṭhet sarvāṃ rātriṃ dvitīyam āvartayan /
Taittirīyāraṇyaka
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 3.0 ubhābhyām iti pāṇī prakṣālayati //
Vaitānasūtra
VaitS, 2, 3, 14.1 barhiṣi nidhāyonmṛjyottarataḥ pāṇī nimārṣṭy oṣadhivanaspatīn prīṇāmīti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
Vārāhagṛhyasūtra
VārGS, 3, 4.0 navanītena pāṇī pralipya somasya tvā dyumnenety enamabhimṛśet //
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 5, 25.1 prabhujya dakṣiṇaṃ jānuṃ pāṇī saṃdhāya darbhahastāv oṃ ity uktvā vyāhṛtīḥ sāvitrīṃ cānubrūyāt /
VārGS, 11, 26.0 śaṃ no mitra iti pāṇī prakṣālya yathārtham //
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
VārGS, 16, 7.5 iti navanītena pāṇī pralipya sarvān keśān saṃprayauti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.3 iti pāṇī prakṣālyāgne vratapata ity āhavanīyaṃ yajamāna upatiṣṭhate //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 3, 2, 3.1 pāṇī prakṣālya sphyaṃ prakṣālayaty apratimṛśann agram //
VārŚS, 1, 5, 4, 20.1 kālāya vām iti pāṇī prakṣālyedam ahaṃ duradmanyāṃ niṣplāvayāmīty ācamya niṣṭhīvati //
VārŚS, 1, 5, 4, 21.1 bhrātṛvyāṇāṃ sapatnānām iti pāṇī prakṣālayate //
VārŚS, 1, 5, 4, 23.1 ado mā mā hāsiṣṭeti pāṇī prakṣālayate //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 12.0 pṛṣṭhataś cātmanaḥ pāṇī na saṃśleṣayet //
ĀpDhS, 2, 19, 12.0 ācamya cordhvau pāṇī dhārayed ā prodakībhāvāt //
Āpastambaśrautasūtra
ĀpŚS, 19, 10, 1.1 ko 'si katamo 'sīti pāṇī saṃmṛśyādhvaryur vyāhṛtīr juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 10.0 tasyādhyaṃsau pāṇī kṛtvā hṛdayadeśam ālabhetottareṇa //
ĀśvGS, 1, 21, 5.1 tasya vāsasā pāṇibhyāṃ ca pāṇī saṃgṛhya sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 8, 11.0 anulepanena pāṇī pralipya mukham agre brāhmaṇo 'nulimpet //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 23.1 atha pāṇī avanenikte /
ŚBM, 1, 2, 5, 23.2 yaddhyasyai krūramabhūttaddhyasyā etadahārṣīt tasmātpāṇī avanenikte //
ŚBM, 1, 8, 1, 1.2 avanegyamudakamājahruryathedam pāṇibhyāmavanejanāyāharantyevaṃ tasyāvanenijānasya matsyaḥ pāṇī āpede //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 11.0 dakṣiṇottarābhyāṃ pāṇibhyāṃ pāṇī saṃgṛhya japati //
ŚāṅkhGS, 2, 7, 4.0 abhivādya pādāv ācāryasya pāṇī prakṣālya //
ŚāṅkhGS, 4, 12, 5.0 asāv ahaṃ bho 3 ity ātmano nāmādiśya vyatyasya pāṇī //
ŚāṅkhGS, 4, 12, 6.0 asau ity asya pāṇī saṃgṛhyāśiṣam āśāste //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 23.0 atha prāñcau pāṇī parigṛhya japati //
Ṛgveda
ṚV, 6, 71, 1.2 ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi //
Mahābhārata
MBh, 1, 190, 12.1 pradakṣiṇaṃ tau pragṛhītapāṇī samānayāmāsa sa vedapāragaḥ /
MBh, 4, 19, 22.3 paśya kaunteya pāṇī me naivaṃ yau bhavataḥ purā //
MBh, 4, 21, 59.1 tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ /
Liṅgapurāṇa
LiPur, 1, 85, 67.2 mantreṇa pāṇī saṃmṛjya talayoḥ praṇavaṃ nyaset //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Viṣṇupurāṇa
ViPur, 3, 11, 89.2 yathāvat punarācāmetpāṇī prakṣālya mūlataḥ //
Garuḍapurāṇa
GarPur, 1, 31, 3.2 prakṣālya pāṇī pādau ca ācamya ca viśeṣataḥ //
Kālikāpurāṇa
KālPur, 55, 62.2 dvau pāṇī prasṛtīkṛtya kṛtvā cottānamañjalim //
Ānandakanda
ĀK, 1, 3, 18.1 prakṣālya pādau pāṇī ca samācamya gurūttamaḥ /
ĀK, 1, 20, 77.2 sukhaṃ padmāsanāsīnaḥ pāṇī cottānitau priye //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 49.1 ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 10.0 dakṣiṇottaram upastham kṛtvā prāñcau pāṇī pragṛhya japati //
ŚāṅkhŚS, 2, 17, 1.0 samārohayamāṇo gārhapatye pāṇī pratitapya prāṇān saṃmṛśaty ehi me prāṇān āroheti //