Occurrences

Aitareya-Āraṇyaka
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Bhāgavatapurāṇa
Kathāsaritsāgara

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 12.0 anupamajjantaḥ pāṇibhiḥ saṃdhāveran //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 9.1 sagaṇaḥ prācīmudīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāḥ sukhāvagāhās tad avagāhyāghamarṣaṇena trīnprāṇāyāmān kṛtvā sapavitraiḥ pāṇibhiḥ /
Jaiminīyaśrautasūtra
JaimŚS, 21, 11.0 āgnīdhre dadhiṣomān bhakṣayanti camasena yathāpūrvaṃ pāṇibhir vā yugapad dadhikrāvṇo akāriṣam ity etayarcā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 3.0 taṃ catuṣpathe nyupya yatra vā triḥ prasavyaṃ pariyanti savyaiḥ pāṇibhiḥ savyān ūrūn āghnānāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
ŚāṅkhGS, 6, 3, 7.0 athādhāya śāntipātre dūrvākāṇḍavatīṣv apsv apinvamānaiḥ pāṇibhiḥ prādhīyīran //
Ṛgveda
ṚV, 1, 38, 11.1 maruto vīḍupāṇibhiś citrā rodhasvatīr anu /
ṚV, 2, 31, 2.2 yad āśavaḥ padyābhis titrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ //
ṚV, 8, 5, 35.1 hiraṇyayena rathena dravatpāṇibhir aśvaiḥ /
ṚV, 8, 7, 27.1 ā no makhasya dāvane 'śvair hiraṇyapāṇibhiḥ /
Arthaśāstra
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
Lalitavistara
LalVis, 5, 77.21 devakoṭīnayutaśatasahasrāṇi pāṇibhiraṃsaiḥ śirobhistaṃ mahāvimānaṃ vahanti sma /
Mahābhārata
MBh, 1, 63, 3.1 khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ /
MBh, 3, 143, 12.2 pāṇibhiḥ parimārganto bhītā vāyor nililyire //
MBh, 3, 170, 57.2 urāṃsi pāṇibhir ghnantyaḥ prasrastasragvibhūṣaṇāḥ //
MBh, 3, 274, 2.1 saṃvṛto rākṣasair ghorair vividhāyudhapāṇibhiḥ /
MBh, 5, 181, 26.2 pāṇibhir jalaśītaiśca jayāśīrbhiśca kaurava //
MBh, 6, 58, 39.2 aśmavṛṣṭir ivābhāti pāṇibhiśca sahāṅkuśaiḥ //
MBh, 6, 86, 52.2 svārūḍhā rākṣasair ghoraiḥ śūlapaṭṭiśapāṇibhiḥ //
MBh, 6, 91, 28.1 hayāśca cāmarāpīḍāḥ prāsapāṇibhir āsthitāḥ /
MBh, 7, 9, 3.2 parivavrur mahārājam aspṛśaṃścaiva pāṇibhiḥ //
MBh, 7, 63, 16.3 varmibhiḥ sādibhir yattaiḥ prāsapāṇibhir āsthitaiḥ //
MBh, 8, 68, 56.1 suvarṇajālāvatatau mahāsvanau himāvadātau parigṛhya pāṇibhiḥ /
MBh, 9, 22, 36.1 tato gajāḥ saptaśatāścāpapāṇibhir āsthitāḥ /
MBh, 9, 28, 66.1 ājaghnuḥ karajaiścāpi pāṇibhiśca śirāṃsyuta /
MBh, 11, 16, 48.2 pāṇibhiścāparā ghnanti śirāṃsi mṛdupāṇayaḥ //
MBh, 11, 16, 54.1 pāṇibhiścāparā ghnanti śirāṃsi madhusūdana /
MBh, 12, 304, 22.2 sopānam āruhed bhītastarjyamāno 'sipāṇibhiḥ //
MBh, 16, 8, 17.2 urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ //
MBh, 18, 2, 21.1 medorudhirayuktaiśca chinnabāhūrupāṇibhiḥ /
Rāmāyaṇa
Rām, Bā, 72, 22.1 janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan /
Rām, Ay, 96, 16.1 tāḥ pāṇibhiḥ sukhasparśair mṛdvaṅgulitalaiḥ śubhaiḥ /
Rām, Ki, 32, 17.1 haribhiḥ saṃvṛtadvāraṃ balibhiḥ śastrapāṇibhiḥ /
Rām, Ki, 37, 14.1 sa vānaraśatais tīkṣṇair bahubhiḥ śastrapāṇibhiḥ /
Rām, Su, 2, 21.1 daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ /
Rām, Su, 35, 50.1 taistvaṃ parivṛtaḥ śūraiḥ śūlamudgarapāṇibhiḥ /
Rām, Su, 61, 9.1 pāṇibhir nihatāḥ kecit kecij jānubhir āhatāḥ /
Rām, Yu, 28, 11.2 paṭṭasāsidhanuṣmadbhiḥ śūlamudgarapāṇibhiḥ //
Rām, Yu, 31, 43.1 vānarair balavadbhiśca babhūva drumapāṇibhiḥ /
Rām, Yu, 53, 16.2 sainyaiḥ parivṛto gaccha śūlamudgalapāṇibhiḥ //
Rām, Yu, 101, 26.1 muṣṭibhiḥ pāṇibhiścaiva caraṇaiścaiva śobhane /
Rām, Yu, 116, 34.1 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 34.1 so 'haṃ devīdvayenāpi maṇḍayitvā svapāṇibhiḥ /
BKŚS, 17, 151.2 upary upari pāṇyantaiḥ pāṇibhir yojitaṃ mayā //
BKŚS, 27, 12.2 sa hi śṛṅkhalanistriṃśapāṇibhiḥ parivāryate //
BKŚS, 28, 39.1 rājakañcukibhir vṛddhair anantair vetrapāṇibhiḥ /
Divyāvadāna
Divyāv, 17, 348.1 yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam //
Kirātārjunīya
Kir, 9, 3.1 aṃśupāṇibhir atīva pipāsuḥ padmajaṃ madhu bhṛśaṃ rasayitvā /
Liṅgapurāṇa
LiPur, 1, 86, 60.2 matto nānyaditīkṣeta manovākpāṇibhis tathā //
Matsyapurāṇa
MPur, 150, 48.1 niṣpipeṣa mahīpṛṣṭhe bahuśaḥ pārṣṇipāṇibhiḥ /
Suśrutasaṃhitā
Su, Sū., 27, 5.3 bhinnam anirasyamānaṃ pīḍanīyaiḥ pīḍayet pāṇibhir vā /
Su, Sū., 27, 5.4 aṇūnyakṣaśalyāni pariṣecanādhmāpanair vālavastrapāṇibhiḥ pramārjayet /
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Sūryasiddhānta
SūrSiddh, 2, 2.1 tadvātaraśmibhir baddhās taiḥ savyetarapāṇibhiḥ /
Tantrākhyāyikā
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 28.1 nūnaṃ vratasnānahutādineśvaraḥ samarcito hyasya gṛhītapāṇibhiḥ /
BhāgPur, 11, 6, 11.1 yaś cintyate prayatapāṇibhir adhvarāgnau trayyā niruktavidhineśa havir gṛhītvā /
Kathāsaritsāgara
KSS, 2, 4, 98.2 rājaputraṃ parivṛtaṃ puruṣaiḥ śastrapāṇibhiḥ //
KSS, 3, 6, 16.2 te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ //