Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasamañjarī
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Saddharmapuṇḍarīkasūtra

Atharvaprāyaścittāni
AVPr, 3, 3, 1.0 nibhūyapurādhāvanīye supūtaḥ pūtabhṛti suśukraśrīr manthaśrīḥ saktuśrīḥ kṣīraśrīḥ kakubhaḥ pātreṣu //
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
BaudhDhS, 3, 9, 17.1 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vāprāśnan kṣipram antardhīyate jñātīn punāti saptāvarān sapta pūrvān ātmānaṃ pañcadaśaṃ paṅktiṃ ca punāti //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 3, 1, 11.1 atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 1, 2.0 sa upakalpayate pautudravān paridhīn gulgulu sugandhitejanaṃ śuklām ūrṇāstukāṃ yā petvasyāntarā śṛṅge dve raśane dviguṇāṃ ca triguṇāṃ ca dve vapāśrapaṇī viśākhāṃ cāviśākhāṃ ca hṛdayaśūlaṃ kārṣmaryamayān paridhīn audumbaraṃ maitrāvaruṇadaṇḍaṃ mukhena saṃmitam idhmābarhir idhmaṃ praṇayanīyaṃ plakṣaśākhām iḍasūnaṃ yavān yavamatībhyaḥ saktūn saktuhomāya pṛṣadājyāya dadhi hiraṇyam iti //
BaudhŚS, 4, 11, 8.0 athāñjalinopastīrṇābhighāritān saktūn pradāvye juhoti viśvalopa viśvadāvasya tvāsañ juhomi svāheti //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 2.1 tasmiṃs tiraḥ pavitraṃ madhv ānīya saktūn opya parṇamayībhyāṃ śalākābhyām upamanthatīndrāya tvā tejasvate tejasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 16.1 tasmiṃs tiraḥ pavitraṃ paya ānīya saktūn opyāśvatthībhyāṃ śalākābhyām upamanthatīndrāya tvā payasvate payasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 23.1 tasmiṃs tiraḥ pavitram apa ānīya saktūn opya phālgunapācībhyāṃ śalākābhyām upamanthatīndrāya tvāyuṣmata āyuṣmantaṃ śrīṇāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 2.0 śrāvaṇyāṃ paurṇamāsyām upakalpayate 'kṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanam //
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 13.0 saktūn vaivamarthān kurvantyapi vā yadyadannaṃ kriyate tasya tasya //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 4.0 saktuhomāṃś cejjuhuyur āsītā teṣāṃ homāt //
Gautamadharmasūtra
GautDhS, 3, 9, 11.1 carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottaraṃ praśastāni //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 9.0 sukṛtān saktūn kṛtvā camasa opya śūrpenāpidhāya nidadhāti //
GobhGS, 3, 7, 12.0 śūrpe saktūn āvapati camase codakam ādatte //
GobhGS, 3, 7, 13.0 sakṛtsaṃgṛhītān darvyā saktūn kṛtvā pūrva upalipta udakaṃ ninīya baliṃ nivapati yaḥ prācyāṃ diśi sarparāja eṣa te balir iti //
GobhGS, 3, 7, 22.0 śvas tato 'kṣatasaktūn kārayitvā nave pātre 'pidhāya nidadhāti //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 4, 9, 12.0 ācitasahasrakāmo 'kṣatasaktvāhutisahasraṃ juhuyāt //
Gopathabrāhmaṇa
GB, 2, 2, 10, 5.0 sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati //
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
GB, 2, 4, 8, 8.0 yad u miśram iva caranty añjalinā saktūn pradāvye juhuyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 12, 12.1 dadhi madhu ghṛtam āpaḥ saktava iti pāṅktaḥ //
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
HirGS, 2, 20, 12.1 pratyetyāpūpaiḥ saktubhirodaneneti brāhmaṇāṃstarpayanti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 25.0 ṣaṇ māsān yāvakabhakṣaś caturo māsān udakasaktubhakṣo dvau māsau phalabhakṣo māsam abbhakṣo dvādaśarātraṃ vānaśnan kṣipram antardhīyate //
Kauśikasūtra
KauśS, 2, 5, 8.0 ājyasaktūñ juhoti //
KauśS, 6, 1, 33.0 uṣṇe 'kṣatasaktūn anūpamathitān anucchvasan pibati //
KauśS, 13, 1, 43.0 kumbhodadhāne vikasatyukhāyāṃ saktudhānyāṃ ca //
KauśS, 13, 44, 1.1 atha yatraitat kumbhodadhānaḥ saktudhānī vokhā vāniṅgitā vikasati tatra juhuyāt //
KauśS, 13, 44, 3.1 sadasi san me bhūyād iti saktūn āvapate //
KauśS, 14, 3, 2.1 dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 14, 3, 6.1 paścād agner dadhisaktūñ juhotyagnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya //
KauśS, 14, 3, 9.1 pratiṣṭhāpya sruvaṃ dadhisaktūn prāśyācamyodakam upasamārabhante //
Kauṣītakibrāhmaṇa
KauṣB, 13, 1, 12.0 tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti //
Khādiragṛhyasūtra
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
KhādGS, 3, 2, 13.0 śvobhūte 'kṣatasaktūn kṛtvā nave pātre nidhāyāstamite balīn hared āgrahāyaṇyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 32.0 ājyasaktudhānālājānām ekaikaṃ juhoti prāṇāya svāheti pratimantraṃ sarvarātram āvartam //
Kāṭhakagṛhyasūtra
KāṭhGS, 22, 2.1 akṣatasaktūnām agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta /
KāṭhGS, 55, 2.0 śrāvaṇyāṃ catvāri havīṃṣy āsādayed apūpaṃ sthālīpākaṃ dhānāḥ saktūn ubhayam akṣatānām //
KāṭhGS, 55, 3.0 vaṣaṭ te viṣṇa ity apūpasya juhoti rātrī vyakhyad iti sthālīpākasya namo astu sarpebhya iti dhānānāṃ ye vāda iti saktūnām //
KāṭhGS, 55, 4.0 yeṣu vā yātudhānā iti darvyāvaṭeṣu saktūnām //
KāṭhGS, 56, 1.0 āyūtike kapote bhayārte saktuṣu bhasmani vā padaṃ dṛṣṭvā devaḥ kapota ity aṣṭarcena sthālīpākasya juhoti //
KāṭhGS, 60, 4.0 uktaṃ dhānāsaktūnām //
Kāṭhakasaṃhitā
KS, 12, 10, 60.0 kuvalasaktubhir āśvinaṃ śrīṇāti //
KS, 12, 10, 61.0 badarasaktubhir aindram //
KS, 12, 10, 62.0 karkandhusaktubhis sārasvatam //
KS, 15, 2, 16.0 tān saktūn kurvanti //
KS, 21, 6, 31.0 gavīdhukāsaktubhir vā jartilair vā kusayasarpiṣā vā mṛgakṣīreṇa vā juhoti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 9, 1.0 kuvalasaktubhir āśvinaṃ śrīṇāti //
MS, 2, 3, 9, 2.0 badarasaktubhir aindram //
MS, 2, 3, 9, 3.0 karkandhusaktubhiḥ sārasvatam //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
Mānavagṛhyasūtra
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 16, 1.1 sarpebhyo bibhyacchrāvaṇyāṃ tūṣṇīṃ bhaumam ekakapālaṃ śrapayitvākṣatasaktūn piṣṭvā svakṛta iriṇe darbhān āstīryācyutāya dhruvāya bhaumāya svāheti juhoti //
MānGS, 2, 16, 3.1 akṣatasaktūnāṃ sarpabaliṃ harati īśānāyety eke /
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
Pāraskaragṛhyasūtra
PārGS, 2, 14, 8.0 ghṛtāktānsaktūnsarpebhyo juhoti //
PārGS, 2, 14, 11.0 prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati //
PārGS, 2, 14, 13.0 yathāvaniktaṃ darvyopaghātaṃ saktūn sarpebhyo baliṃ harati //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 3, 2, 4.0 prāśanānte saktuśeṣaṃ śūrpe nyupyopaniṣkramaṇaprabhṛty ā mārjanāt //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 5.1 saktumanthaṃ dadhimadhughṛtamiśram ā tvā viśantv indava ity etena saṃnayet /
Taittirīyasaṃhitā
TS, 6, 4, 10, 45.0 yad vaikaṅkatam manthipātram bhavati saktubhiḥ śrīṇāti //
Taittirīyāraṇyaka
TĀ, 2, 8, 10.0 yadi manyetopadasyāmīty odanaṃ dhānāḥ saktūn ghṛtam ity anuvratayed ātmano 'nupadāsāya //
Vaitānasūtra
VaitS, 3, 14, 16.1 saktuhome viśvalopa viśvadāvasya tvāsan juhomīty āha //
Vasiṣṭhadharmasūtra
VasDhS, 14, 36.1 apūpadhānākarambhasaktuvaṭakatailapāyasaśākāni śuktāni varjayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 57.8 manthī saktuśrīḥ //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 23.0 udvāsanavelāyām āmikṣayoḥ kharjūrasaktūn āvapataḥ //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 3, 2, 7, 15.1 teṣu kuvid aṅgeti surāgrahān gṛhṇāty upayāmagṛhīto 'sy achidrāṃ tvāchidreṇety āśvinaṃ gṛhītvā kuvalasaktubhiḥ śrīṇāti //
VārŚS, 3, 2, 7, 18.1 karkandhusaktubhir vyāghralomaiś ca śrīṇāti //
VārŚS, 3, 2, 7, 21.1 badarasaktubhiḥ śrīṇāti //
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
VārŚS, 3, 2, 7, 63.1 vrīhisaktubhir āśvinaṃ śrīṇāti yavasaktubhiḥ sārasvataṃ godhūmasaktubhir aindraṃ śyāmākasaktubhir upavākasaktubhir itarān //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
Āpastambadharmasūtra
ĀpDhS, 1, 17, 19.0 phāṇitapṛthukataṇḍulakarambharujasaktuśākamāṃsapiṣṭakṣīravikārauṣadhivanaspatimūlaphalavarjam //
Āpastambagṛhyasūtra
ĀpGS, 13, 12.1 pāṅktam eke dhānāḥ saktūṃś ca //
ĀpGS, 17, 13.1 pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ vā diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 19, 2.1 evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 9, 16.1 apāṃ nyayanād apāmārgān āhṛtya tān saktūn kṛtvā dakṣiṇāgner ekolmukaṃ dhūpāyaddharati //
ĀpŚS, 19, 2, 10.1 kvalasaktubhiḥ siṃhalomabhiś cāśvinaṃ śrīṇāti /
ĀpŚS, 19, 2, 10.2 badarasaktubhiḥ śārdūlalomabhiś ca sārasvatam /
ĀpŚS, 19, 2, 10.3 karkandhusaktubhir vṛkalomabhiś caindram //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 6, 7.1 trayān saktūn yavagodhūmānām upavākāsaktūṃś ca śyenapattre vāle droṇe vā //
ĀpŚS, 19, 6, 7.1 trayān saktūn yavagodhūmānām upavākāsaktūṃś ca śyenapattre vāle droṇe vā //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
ĀpŚS, 20, 10, 5.2 ājyaṃ madhu taṇḍulān pṛthukāṃl lājān karambhān dhānāḥ saktūn masūsyāni prayaṅgutaṇḍulān iti //
ĀpŚS, 20, 10, 6.2 ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 2.0 akṣatasaktūnāṃ navaṃ kalaśaṃ pūrayitvā darvīṃ ca baliharaṇīṃ nave śikye nidadhāti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 3, 5, 5.0 atha dadhisaktūn juhoti //
ĀśvGS, 3, 5, 10.0 adhyeṣyamāṇo 'dhyāpyair anvārabdha etābhyo devatābhyo hutvā sauviṣṭakṛtaṃ hutvā dadhisaktūn prāśya tato mārjanam //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ vā etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 3.0 akṣatasaktūnāṃ dhānānāṃ ca dadhighṛtamiśrāṇāṃ pratyṛcaṃ vedena juhuyād iti haika āhuḥ //
ŚāṅkhGS, 4, 15, 1.0 śravaṇaṃ śraviṣṭhīyāyāṃ paurṇamāsyām akṣatasaktūnāṃ sthālīpākasya vā juhoti //
ŚāṅkhGS, 4, 15, 3.0 gṛhyam agniṃ bāhyata upasamādhāya lājān akṣatasaktūṃś ca sarpiṣā saṃninīya juhoti //
ŚāṅkhGS, 4, 15, 19.0 evam aharahar akṣatasaktūnāṃ darveṇopaghātam ā pratyavarohaṇād rātrau vāgyataḥ sodakaṃ baliṃ haret //
Ṛgveda
ṚV, 10, 71, 2.1 saktum iva titaunā punanto yatra dhīrā manasā vācam akrata /
Arthaśāstra
ArthaŚ, 2, 15, 8.1 kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanam audracākrikeṣvikṣūṇāṃ ca kṣārakarma saṃhanikā //
ArthaŚ, 2, 15, 28.1 pañcabhāgavṛddhirgodhūmaḥ saktavaśca //
ArthaŚ, 14, 1, 31.1 tato 'rdhadharaṇiko yogaḥ saktupiṇyākābhyām udake praṇīto dhanuḥśatāyāmam udakāśayaṃ dūṣayati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 60.0 manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu ca //
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 13, 24.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
Ca, Sū., 23, 18.2 mantho 'yaṃ saktavastailaṃ hito lohodakāplutaḥ //
Ca, Sū., 23, 21.2 saktūnāṃ ṣoḍaśaguṇo bhāgaḥ saṃtarpaṇaṃ pibet //
Ca, Sū., 23, 35.2 saktudviguṇito vṛṣyasteṣāṃ manthaḥ praśasyate //
Ca, Sū., 23, 36.1 saktavo madirā kṣaudraṃ śarkarā ceti tarpaṇam /
Ca, Sū., 23, 37.1 phāṇitaṃ saktavaḥ sarpirdadhimaṇḍo 'mlakāñjikam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Cik., 2, 16.0 bhallātakasarpiḥ bhallātakakṣīraṃ bhallātakakṣaudraṃ guḍabhallātakaṃ bhallātakayūṣaḥ bhallātakatailaṃ bhallātakapalalaṃ bhallātakasaktavaḥ bhallātakalavaṇaṃ bhallātakatarpaṇam iti bhallātakavidhānamuktaṃ bhavati //
Ca, Cik., 3, 155.2 tatra tarpaṇamevāgre prayojyaṃ lājasaktubhiḥ //
Mahābhārata
MBh, 8, 27, 77.1 yeṣāṃ gṛheṣu śiṣṭānāṃ saktumanthāśināṃ sadā /
MBh, 8, 30, 24.2 apūpān saktupiṇḍīś ca khādanto mathitānvitāḥ //
MBh, 8, 30, 38.3 saktuvāṭyāvalipteṣu śvādilīḍheṣu nirghṛṇāḥ //
MBh, 12, 37, 25.2 saktudhānākarambhāśca nopabhojyāścirasthitāḥ //
MBh, 12, 208, 21.1 kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ /
MBh, 12, 221, 36.2 rātrau dadhi ca saktūṃśca nityam eva vyavarjayan //
MBh, 13, 95, 71.1 jñātīnāṃ gṛhamadhyasthā saktūn attu dinakṣaye /
MBh, 13, 107, 86.2 dadhisaktūnna bhuñjīta vṛthāmāṃsaṃ ca varjayet //
MBh, 13, 107, 91.1 pānīyaṃ pāyasaṃ sarpir dadhisaktumadhūnyapi /
MBh, 13, 107, 114.1 varjanīyāśca vai nityaṃ saktavo niśi bhārata /
MBh, 14, 92, 7.1 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 19.2 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 93, 9.2 yavaprasthaṃ ca te saktūn akurvanta tapasvinaḥ //
MBh, 14, 93, 15.2 śucayaḥ saktavaśceme niyamopārjitāḥ prabho /
MBh, 14, 93, 16.1 ityuktaḥ pratigṛhyātha saktūnāṃ kuḍavaṃ dvijaḥ /
MBh, 14, 93, 19.2 kṣudhāparigatāṃ jñātvā saktūṃstānnābhyanandata //
MBh, 14, 93, 23.2 saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me //
MBh, 14, 93, 26.2 putrapradānād varadastasmāt saktūn gṛhāṇa me //
MBh, 14, 93, 28.1 ityuktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt /
MBh, 14, 93, 28.2 dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama //
MBh, 14, 93, 30.2 saktūn imān pragṛhya tvaṃ dehi viprāya sattama /
MBh, 14, 93, 38.3 parīkṣitaśca bahudhā saktūn ādadmi te tataḥ //
MBh, 14, 93, 39.1 ityuktvādāya tān saktūn prītātmā dvijasattamaḥ /
MBh, 14, 93, 40.1 bhuktvā tān api saktūn sa naiva tuṣṭo babhūva ha /
MBh, 14, 93, 41.2 saktūn ādāya saṃhṛṣṭā guruṃ taṃ vākyam abravīt //
MBh, 14, 93, 42.2 saktūn imān atithaye gṛhītvā tvaṃ prayaccha me //
MBh, 14, 93, 47.1 kathaṃ saktūn grahīṣyāmi bhūtvā dharmopaghātakaḥ /
MBh, 14, 93, 50.3 devātidevastasmāt tvaṃ saktūn ādatsva me vibho //
MBh, 14, 93, 52.2 cintyā mameyam iti vā saktūn ādātum arhasi //
MBh, 14, 93, 54.1 tasmāt saktūn grahīṣyāmi vadhūr nārhasi vañcanām /
MBh, 14, 93, 55.1 ityuktvā tān upādāya saktūn prādād dvijātaye /
MBh, 14, 93, 79.1 saktuprasthena hi jito brahmalokastvayānagha /
MBh, 14, 93, 84.1 tatastu saktugandhena kledena salilasya ca /
MBh, 14, 93, 88.2 saktuprasthena yajño 'yaṃ saṃmito neti sarvathā //
MBh, 14, 93, 89.1 saktuprasthalavaistair hi tadāhaṃ kāñcanīkṛtaḥ /
MBh, 14, 95, 2.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat /
MBh, 14, 96, 14.1 dharmaputram athākṣipya saktuprasthena tena saḥ /
Nyāyasūtra
NyāSū, 2, 2, 64.0 sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyo brāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānnapuruṣeṣv atadbhāve api tadupacāraḥ //
Amarakośa
AKośa, 2, 634.2 pūpo 'pūpaḥ piṣṭakaḥ syātkarambho dadhisaktavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 28.2 suśītatoyasiktāṅgo lihyāt saktūn saśarkarān //
AHS, Sū., 6, 38.2 saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān //
AHS, Sū., 6, 40.1 na bhuktvā na dvijaiś chittvā saktūn adyān na vā bahūn /
AHS, Sū., 14, 27.1 saktubhiḥ ṣoḍaśaguṇair yuktaṃ pītaṃ nihanti tat /
AHS, Sū., 29, 27.2 ghṛtāktaiḥ saktubhiścordhvaṃ ghanāṃ kavalikāṃ tataḥ //
AHS, Śār., 2, 19.2 bālabilvaṃ tilān māṣān saktūṃśca payasā pibet //
AHS, Nidānasthāna, 14, 46.1 madhurānnaguḍakṣīradadhisaktunavaudanaiḥ /
AHS, Cikitsitasthāna, 2, 15.1 mantho vā pañcasāreṇa saghṛtair lājasaktubhiḥ /
AHS, Cikitsitasthāna, 3, 77.2 jvaradāhe sitākṣaudrasaktūn vā payasā pibet //
AHS, Cikitsitasthāna, 3, 107.2 samasaktu kṣatakṣīṇaraktagulmeṣu taddhitam //
AHS, Cikitsitasthāna, 4, 26.2 saktūn vārkāṅkurakṣīrabhāvitānāṃ samākṣikān //
AHS, Cikitsitasthāna, 5, 61.2 praseke kalpitān saktūn bhakṣyāṃścādyād balī vamet //
AHS, Cikitsitasthāna, 6, 62.2 darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ //
AHS, Cikitsitasthāna, 6, 77.1 ātapāt sasitaṃ manthaṃ yavakolajasaktubhiḥ /
AHS, Cikitsitasthāna, 7, 13.2 śūlyamāṃsair harītakaiḥ snehavadbhiśca saktubhiḥ //
AHS, Cikitsitasthāna, 7, 20.2 suśītaṃ sasitāsaktu yojyaṃ tādṛk ca pānakam //
AHS, Cikitsitasthāna, 8, 17.1 saktūnāṃ piṇḍikābhir vā snigdhānāṃ tailasarpiṣā /
AHS, Cikitsitasthāna, 8, 39.1 sāyaṃ vā lājasaktūnāṃ dadyāt takrāvalehikām /
AHS, Cikitsitasthāna, 8, 52.2 snehāḍhyaiḥ saktubhir yuktāṃ lavaṇāṃ vāruṇīṃ pibet //
AHS, Cikitsitasthāna, 8, 53.2 prāgbhaktān yamake bhṛṣṭān saktubhiścāvacūrṇitān //
AHS, Cikitsitasthāna, 9, 32.2 bhṛṣṭān vā yamake saktūn khāded vyoṣāvacūrṇitān //
AHS, Cikitsitasthāna, 12, 10.2 apūpasaktuvāṭyādir yavānāṃ vikṛtir hitā //
AHS, Cikitsitasthāna, 12, 13.1 tiktaṃ śākaṃ madhu śreṣṭhā bhakṣyāḥ śuṣkāḥ sasaktavaḥ /
AHS, Cikitsitasthāna, 12, 15.2 yaveṣu sukṛtān saktūn sakṣaudrān sīdhunā pibet //
AHS, Cikitsitasthāna, 13, 6.1 āragvadhādinā dhautaṃ saktukumbhaniśātilaiḥ /
AHS, Cikitsitasthāna, 15, 89.2 viḍaṅgaṃ citrakaṃ saktūn saghṛtān saindhavaṃ vacām //
AHS, Cikitsitasthāna, 18, 30.2 mustabhallātasaktūnāṃ prayogair mākṣikasya ca //
AHS, Cikitsitasthāna, 20, 18.1 śuddhyā śoṇitamokṣair virūkṣaṇair bhakṣaṇaiśca saktūnām /
AHS, Cikitsitasthāna, 22, 29.1 sitopalairakāsaktumasūrośīrapadmakaiḥ /
AHS, Kalpasiddhisthāna, 1, 32.1 saktubhir vā pibenmanthaṃ tumbīsvarasabhāvitaiḥ /
AHS, Kalpasiddhisthāna, 2, 13.2 cūrṇaṃ phalarasakṣaudrasaktubhistarpaṇaṃ pibet //
AHS, Utt., 1, 39.1 dīpano bālabilvailāśarkarālājasaktubhiḥ /
AHS, Utt., 6, 56.2 baliṃ ca dadyāt palalaṃ yāvakaṃ saktupiṇḍikām //
AHS, Utt., 9, 8.1 ūrdhvādhaḥ karṇayor dattvā piṇḍīṃ ca yavasaktubhiḥ /
AHS, Utt., 13, 18.1 apūpasūpasaktūn vā triphalācūrṇasaṃyutān /
AHS, Utt., 16, 10.2 vātābhiṣyandarujaṃ sadyo vinihanti saktupiṇḍikā coṣṇā //
AHS, Utt., 20, 8.2 athavā saghṛtān saktūn kṛtvā mallakasaṃpuṭe //
AHS, Utt., 25, 35.1 sakolatilavallomā dadhyamlā saktupiṇḍikā /
AHS, Utt., 32, 9.2 śyāmākulatthikāmūladantīpalalasaktubhiḥ //
AHS, Utt., 39, 80.1 sahāmalakaśuktibhir dadhisareṇa tailena vā guḍena payasā ghṛtena yavasaktubhir vā saha /
Divyāvadāna
Divyāv, 4, 9.0 jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṣāṃ dattavatī //
Divyāv, 4, 44.0 dṛṣṭā tavaiṣā sā ānanda brāhmaṇadārikā yayā prasādajātayā mahyaṃ saktubhikṣānupradattā dṛṣṭā bhadanta //
Divyāv, 4, 47.0 sāmantakena śabdo visṛtaḥ amukayā brāhmaṇadārikayā prasādajātayā bhagavate saktubhikṣā pratipāditā sā bhagavatā pratyekāyāṃ bodhau vyākṛteti //
Divyāv, 4, 49.0 tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṣā pratipāditā sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākṛtā iti //
Divyāv, 4, 51.0 bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat agamadbhavān gautamo 'smākaṃ niveśanam agamaṃ brāhmaṇa satyaṃ bhavate tayā mama patnyā saktubhikṣā pratipāditā sā ca tvayā pratyekāyāṃ bodhau vyākṛtā iti satyaṃ brāhmaṇa //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Kūrmapurāṇa
KūPur, 2, 17, 18.1 pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ /
KūPur, 2, 20, 39.1 lājān madhuyutān dadyāt saktūn śarkarayā saha /
Liṅgapurāṇa
LiPur, 1, 83, 35.2 bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam //
LiPur, 1, 89, 17.2 phalamūlādi pakvaṃ vā kaṇapiṇyākasaktavaḥ //
LiPur, 2, 49, 4.2 ghṛtasaktumadhūnāṃ ca sarvaduḥkhapramārjanam //
Matsyapurāṇa
MPur, 64, 15.2 catvāri saktupātrāṇi tilapātrāṇyataḥ param //
MPur, 65, 5.1 vipreṣu dattvā tāneva tathā saktūn susaṃkṛtān /
MPur, 131, 43.1 dadhisaktūnpayaścaiva kapitthāni ca rātriṣu /
Suśrutasaṃhitā
Su, Sū., 19, 35.1 saktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet /
Su, Sū., 37, 9.2 saktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam //
Su, Sū., 46, 385.1 saktavaḥ sarpiṣābhyaktāḥ śītavāripariplutāḥ /
Su, Sū., 46, 411.1 śaktavo bṛṃhaṇā vṛṣyāstṛṣṇāpittakaphāpahāḥ /
Su, Sū., 46, 412.2 śaktūnāmāśu jīryeta mṛdutvādavalehikā //
Su, Sū., 46, 414.1 tṛṭchardidāhagharmārtinudas tatsaktavo matāḥ /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 16, 25.1 haridrātrivṛtāśaktutilair madhusamāyutaiḥ /
Su, Cik., 17, 23.1 nāḍīṃ kaphotthām upanāhya samyak kulatthasiddhārthakaśaktukiṇvaiḥ /
Su, Cik., 19, 29.1 niculairaṇḍabījāni yavagodhūmasaktavaḥ /
Su, Cik., 20, 51.2 śyāmāmūlaiḥ sapalalaiḥ śaktumiśraiḥ pralepayet //
Su, Cik., 31, 55.2 śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Utt., 39, 283.2 śatadhautaghṛtābhyaktaṃ dihyādvā yavaśaktubhiḥ //
Su, Utt., 49, 32.1 sarpiḥ kṣaudrayutān vāpi lājaśaktūn pibettathā /
Su, Utt., 64, 50.1 navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 9.2, 1.20 iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 2, 15, 12.2 saktuyāvakavāṭyānām apūpānāṃ ca me gṛhe /
ViPur, 3, 11, 85.2 madhvambudadhisarpibhyaḥ saktubhyaśca vivekavān //
Viṣṇusmṛti
ViSmṛ, 46, 14.1 udakasaktūnāṃ māsābhyavahāreṇodakakṛcchraḥ //
ViSmṛ, 46, 22.1 piṇyākācāmatakrodakasaktūnām upavāsāntarito 'bhyavahāras tulāpuruṣaḥ //
ViSmṛ, 68, 30.1 na dadhisaktūn //
ViSmṛ, 68, 45.1 anyatra dadhimadhusarpiḥpayaḥsaktupalamodakebhyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 322.1 piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
Bhāratamañjarī
BhāMañj, 13, 912.2 na niśīthe na cotsaṅge dadhisaktubhujo 'bhavan //
BhāMañj, 14, 191.2 aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ //
BhāMañj, 14, 193.2 uvāca saktuprasthasya māhātmyaṃ śrūyatāṃ dvijāḥ //
BhāMañj, 14, 195.2 kṛcchrātkṣetraśataṃ bhrāntvā saktuprasthamavāptavān //
BhāMañj, 14, 201.1 athāhaṃ saktugandhena samāhūto bilāśrayaḥ /
BhāMañj, 14, 205.1 tasmānna saktuprasthasya samatāmarhati kratuḥ /
Garuḍapurāṇa
GarPur, 1, 105, 67.1 piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
GarPur, 1, 118, 5.1 saktupātrāṇi caitrādau śrāvaṇādau ghṛtānvitān /
GarPur, 1, 121, 9.1 saktuyāvakabhikṣāśī payodadhighṛtāśanaḥ /
Hitopadeśa
Hitop, 4, 22.4 tena mahāviṣuvatsaṅkrāntyāṃ saktupūrṇaśarāva ekaḥ prāptaḥ /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 22.6 tataḥ sakturakṣārthaṃ haste daṇḍam ekam ādāyācintayad adyāhaṃ saktuśarāvaṃ vikrīya daśa kapardakān prāpsyāmi tadātraiva taiḥ kapardakair ghaṭaśarāvādikam upakrīyānekadhā vṛddhais taddhanaiḥ punaḥ punaḥ pūrgavastrādim upakrīya vikrīya lakṣasaṅkhyāni dhanāni kṛtvā vivāhacatuṣṭayaṃ kariṣyāmi /
Hitop, 4, 22.9 tena saktuśarāvaś cūrṇito bhāṇḍāni ca bahūni bhagnāni /
Kathāsaritsāgara
KSS, 1, 4, 122.1 ekaḥ śarāvaḥ saktūnāmekaḥ pratyahamambhasaḥ /
KSS, 1, 4, 123.1 sa covāca tataḥ putrānamībhiḥ saktubhiḥ sutāḥ /
KSS, 1, 4, 126.1 tataḥ sa śakaṭālastaiḥ pratyahaṃ saktuvāribhiḥ /
Kālikāpurāṇa
KālPur, 55, 76.2 mahāśaktuṃ saśālyannaṃ gavyavyañjanasaṃyutam //
Rasamañjarī
RMañj, 4, 5.1 citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /
Rasendracintāmaṇi
RCint, 7, 4.1 citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 69.2 syāt tīkṣṇaśūkas turagapriyaś ca saktur hayeṣṭaś ca pavitradhānyam //
RājNigh, Miśrakādivarga, 65.1 saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 13.1 saktavastilapiṣṭaṃ ca madyaṃ lehāstathaiva ca /
Ānandakanda
ĀK, 1, 6, 10.2 matsyamāṃsaṃ māṣatilayavajāmalasaktavaḥ //
ĀK, 1, 19, 145.1 saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet /
ĀK, 1, 19, 161.1 divāsuptiṃ nadītoyaṃ saktuṃ jalaghṛtāplutam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Cik., 2, 16, 3.0 yaduktaṃ jatūkarṇe bhallātakasaṃyuktasaṃskṛtāni ca ghṛtakṣīrakṣaudraguḍayūṣatailapalalasaktulavaṇatarpaṇāni iti //
ĀVDīp zu Ca, Cik., 2, 16, 4.0 evaṃ ca sarpiḥkṣīrayūṣatailānāṃ saṃskāro yathānyāyaṃ bhallātakena kṣaudrapalalasaktutarpaṇānāṃ bhallātakena yogaḥ guḍalavaṇayostu saṃskāraḥ saṃyogo vā //
ĀVDīp zu Ca, Cik., 2, 16, 7.0 iha saktuprayogo'dravottaratvād aviśeṣakarmaṇā bhedanīyaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 6.2 citramutpalakandābhaṃ saktukaṃ saktuvad bhavet //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 110.1 na ca tasmāt kiṃcit prārthayed antaśaḥ saktuprasthamūlyamātramapi //