Occurrences

Bṛhadāraṇyakopaniṣad
Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Devīkālottarāgama
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Haribhaktivilāsa

Bṛhadāraṇyakopaniṣad
BĀU, 3, 5, 1.9 tasmād brāhmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāset /
BĀU, 3, 5, 1.10 bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniḥ /
Mahābhārata
MBh, 3, 29, 26.2 na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai //
MBh, 5, 31, 2.1 uta bālāya pāṇḍityaṃ paṇḍitāyota bālatām /
MBh, 5, 75, 1.3 na cākṣepānna pāṇḍityānna krodhānna vivakṣayā //
MBh, 12, 121, 32.1 tejaḥ karmaṇi pāṇḍityaṃ vākśaktistattvabuddhitā /
Bodhicaryāvatāra
BoCA, 7, 28.1 puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 296.1 asau cālīkapāṇḍityāl lokavṛttaparāṅmukhaḥ /
BKŚS, 27, 3.2 pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
Tantrākhyāyikā
TAkhy, 2, 211.3 santoṣaś ca samṛddhiḥ pāṇḍityam avāryavinivṛttiḥ //
TAkhy, 2, 217.3 kaḥ snehaḥ sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 85.1 abhayapragalbhoccāraṇam eva pāṇḍityahetuḥ //
Śatakatraya
ŚTr, 2, 78.1 tāvan mahattvaṃ pāṇḍityaṃ kulīnatvaṃ vivekitā /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 97.2 jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ //
Bhāratamañjarī
BhāMañj, 5, 142.2 kṛcchrāṇi saṃtaredyena tatpāṇḍityaṃ pracakṣate //
BhāMañj, 5, 144.2 pāṇḍityametaducitaṃ śukapāṭhastato 'nyathā //
Devīkālottarāgama
DevīĀgama, 1, 37.1 tadeva janmasāphalyaṃ pāṇḍityamidameva hi /
Hitopadeśa
Hitop, 1, 107.6 paropadeśe pāṇḍityaṃ sarveṣāṃ sukaraṃ nṛṇām /
Hitop, 1, 141.3 kaḥ snehaḥ sadbhāvaḥ kiṃ pāṇḍityaṃ paricchedaḥ //
Hitop, 1, 142.2 paricchedo hi pāṇḍityaṃ yadāpannā vipattayaḥ /
Kathāsaritsāgara
KSS, 1, 6, 121.1 pāṇḍityaṃ śaraṇaṃ vā me mṛtyurveti vicintayan /
KSS, 1, 6, 131.2 mūrkho 'ham iti pāṇḍityaṃ sadaivāyaṃ hi vāñchati //
KSS, 1, 6, 142.2 adhigacchati pāṇḍityametanme kathyatāṃ tvayā //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 43.2 etānyupaviṣāṇyāhuḥ pañca pāṇḍityaśālinaḥ //
Āryāsaptaśatī
Āsapt, 2, 76.2 iti nidhuvanapāṇḍityaṃ dhyāyaṃs tasyā na tṛpyāmi //
Āsapt, 2, 375.1 praṇayāparādharoṣaprasādaviśvāsakelipāṇḍityaiḥ /
Haribhaktivilāsa
HBhVil, 2, 170.2 guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā //