Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 22.2 rājanāmāmṛtaphalaḥ pāṇḍuḥ pāṇḍuphalo mataḥ //
RājNigh, Guḍ, 60.1 devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā /
RājNigh, Parp., 116.2 kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut //
RājNigh, Parp., 120.2 daradoṣaghnī pāṇḍupittapramardinī //
RājNigh, Parp., 122.2 hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā //
RājNigh, Pipp., 154.2 śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam //
RājNigh, Śālm., 58.2 raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca //
RājNigh, Āmr, 244.2 śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam //
RājNigh, 13, 19.2 kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //
RājNigh, 13, 22.2 krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //
RājNigh, 13, 30.2 śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Pānīyādivarga, 146.2 pāṇḍukāmalagulmārśaḥpramehaśamanī parā //
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
RājNigh, Kṣīrādivarga, 57.1 āmātisāre ca viṣūcikāyāṃ vātajvare pāṇḍuṣu kāmaleṣu /
RājNigh, Kṣīrādivarga, 58.1 śītakāle'gnimāndye ca kaphe pāṇḍvāmayeṣu ca /
RājNigh, Kṣīrādivarga, 96.3 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut //
RājNigh, Śālyādivarga, 43.2 pāṇḍurogeṣu śūleṣu cāmavāte praśasyate //
RājNigh, Rogādivarga, 3.1 pāṇḍurogastu pāṇḍuḥ syāt visarpaḥ sacivāmayaḥ /
RājNigh, Rogādivarga, 3.1 pāṇḍurogastu pāṇḍuḥ syāt visarpaḥ sacivāmayaḥ /