Occurrences

Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Nāḍīparīkṣā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 14, 47.1 śakunānāṃ ca viṣuviṣkarajālapādakalaviṅkaplavahaṃsacakravākabhāsavāyasapārāvatakurarasāraṅgapāṇḍukapotakrauñcakrakarakaṅkagṛdhraśyenabakabalākamadguṭiṭṭibhamāndhālanaktañcaradārvāghāṭacaṭakarailātakāhārītakhañjarīṭagrāmyakukkuṭaśukaśārikakokilakravyādo grāmacāriṇaś ca grāmacāriṇaś ceti //
Buddhacarita
BCar, 4, 79.1 strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ /
Carakasaṃhitā
Ca, Sū., 1, 98.1 pāṇḍurogopasṛṣṭānām uttamaṃ śarma cocyate /
Ca, Sū., 1, 110.1 pāṇḍuroge 'mlapitte ca śoṣe gulme tathodare /
Ca, Sū., 5, 29.2 hanumanyāgrahaḥ kaṇḍūḥ krimayaḥ pāṇḍutā mukhe //
Ca, Sū., 7, 14.1 kaṇḍūkoṭhārucivyaṅgaśothapāṇḍvāmayajvarāḥ /
Ca, Sū., 7, 62.1 jvarāsṛkpittavīsarpakuṣṭhapāṇḍvāmayabhramān /
Ca, Sū., 13, 21.2 ānāhamaruciṃ śūlaṃ pāṇḍutāṃ vā samṛcchati //
Ca, Sū., 13, 59.1 pāṇḍutā gauravaṃ jāḍyaṃ purīṣasyāvipakvatā /
Ca, Sū., 13, 75.2 kuṣṭhāni kaṇḍūḥ pāṇḍutvaṃ śophārśāṃsyarucistṛṣā //
Ca, Sū., 16, 13.1 avipāko'ruciḥ sthaulyaṃ pāṇḍutā gauravaṃ klamaḥ /
Ca, Sū., 17, 54.1 hṛllāsamāsyasravaṇaṃ pāṇḍutāṃ dūyanaṃ madam /
Ca, Sū., 17, 69.1 daurbalyaṃ mukhaśoṣaśca pāṇḍutvaṃ sadanaṃ śramaḥ /
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 23, 5.2 pramehapiḍakākoṭhakaṇḍūpāṇḍvāmayajvarāḥ //
Ca, Sū., 23, 23.1 plīhā pāṇḍvāmayaḥ śopho mūtrakṛcchramarocakaḥ /
Ca, Sū., 24, 21.1 īṣatpāṇḍu kaphādduṣṭaṃ picchilaṃ tantumadghanam /
Ca, Sū., 26, 102.2 mūrchāmadādhmānagalagrahāṇāṃ pāṇḍvāmayasyāmaviṣasya caiva //
Ca, Sū., 28, 10.1 pāṇḍutvaṃ srotasāṃ rodhaḥ klaibyaṃ sādaḥ kṛśāṅgatā /
Ca, Nid., 2, 7.1 upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca //
Ca, Cik., 1, 31.1 kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam /
Ca, Cik., 4, 11.1 sāndraṃ sapāṇḍu sasnehaṃ picchilaṃ ca kaphānvitam /
Ca, Cik., 5, 83.1 grahaṇyarśovikāreṣu plīhni pāṇḍvāmaye 'rucau /
Ca, Cik., 5, 90.1 pāṇḍvāmayaṃ kaphotkleśaṃ sarvajāṃ ca pravāhikām /
Ca, Cik., 5, 109.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
Ca, Cik., 5, 146.2 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsanut //
Ca, Cik., 5, 148.2 grahaṇīpāṇḍurogaghnaṃ plīhakāsajvarāpaham //
Ca, Cik., 5, 159.1 gulmaṃ śvayathumarśāṃsi pāṇḍurogamarocakam /
Mahābhārata
MBh, 1, 1, 56.1 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca /
MBh, 1, 1, 68.1 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca /
MBh, 1, 1, 70.9 mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau //
MBh, 1, 1, 75.2 yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare //
MBh, 1, 1, 76.1 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim /
MBh, 1, 1, 96.1 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam /
MBh, 1, 1, 98.2 na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca //
MBh, 1, 1, 105.9 yadāśrauṣaṃ digjaye pāṇḍuputrairvaśīkṛtān bhūmipālān prasahya /
MBh, 1, 1, 111.7 yadāśrauṣaṃ tīrthayātrāpravṛttaṃ pāṇḍoḥ sutaṃ sahitaṃ romaśena /
MBh, 1, 1, 114.9 yadāśrauṣaṃ vasataḥ pāṇḍuputrān adṛśyamānān vividhair upāyaiḥ /
MBh, 1, 2, 82.2 dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ //
MBh, 1, 2, 85.1 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani /
MBh, 1, 2, 105.8 tyaktasya pāṇḍuputrāṇāṃ samīpagamanaṃ tathā /
MBh, 1, 2, 106.15 samīpaṃ pāṇḍuputrāṇāṃ vyāsasyāgamanaṃ tathā /
MBh, 1, 2, 109.4 lomaśasyāgamaścātra svargāt pāṇḍusutān prati //
MBh, 1, 2, 126.10 prabhāsatīrthe pāṇḍūnāṃ vṛṣṇibhiśca samāgamaḥ /
MBh, 1, 2, 126.38 samāgamaśca pāṇḍūnāṃ yatra vaiśravaṇena ca /
MBh, 1, 2, 126.47 avarohaṇaṃ punaścaiva pāṇḍūnāṃ gandhamādanāt /
MBh, 1, 2, 150.3 parivādaśca pāṇḍūnāṃ śvodarśanavilambanam /
MBh, 1, 2, 160.4 grahaṇaṃ dharmarājasya pāṇḍuputrasya dhīmataḥ /
MBh, 1, 36, 9.1 yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi /
MBh, 1, 45, 20.2 yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi /
MBh, 1, 54, 6.1 yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpyajījanat /
MBh, 1, 57, 95.2 kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ /
MBh, 1, 57, 96.1 pāṇḍostu jajñire pañca putrā devasamāḥ pṛthak /
MBh, 1, 57, 100.2 svasrīyo vāsudevasya pautraḥ pāṇḍor mahātmanaḥ //
MBh, 1, 61, 78.5 sa pāṇḍur iti vikhyātaḥ satyadharmarataḥ śuciḥ /
MBh, 1, 61, 78.7 pāṇḍur jajñe mahābhāga tava pūrvapitāmahaḥ //
MBh, 1, 61, 86.9 so 'rjunetyabhivikhyātaḥ pāṇḍoḥ putraḥ pratāpavān /
MBh, 1, 89, 49.2 dhṛtarāṣṭraḥ prathamajaḥ pāṇḍur bāhlīka eva ca //
MBh, 1, 100, 17.2 tasmād eṣa sutastubhyaṃ pāṇḍur eva bhaviṣyati //
MBh, 1, 100, 21.2 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānam iva śriyā /
MBh, 1, 100, 21.9 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānaṃ śriyāvṛtam /
MBh, 1, 100, 27.2 dhṛtarāṣṭrasya ca bhrātā pāṇḍoścāmitabuddhimān //
MBh, 1, 102, 1.2 dhṛtarāṣṭre ca pāṇḍau ca vidure ca mahātmani /
MBh, 1, 102, 15.1 dhṛtarāṣṭraśca pāṇḍuśca viduraśca mahāmatiḥ /
MBh, 1, 102, 15.8 gataḥ pāraṃ yadā pāṇḍustadā senāpatiḥ kṛtaḥ /
MBh, 1, 102, 15.10 avaratvācca viduraḥ pāṇḍuścāsīn mahīpatiḥ /
MBh, 1, 102, 19.1 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat /
MBh, 1, 102, 23.2 karaṇatvācca viduraḥ pāṇḍur āsīn mahīpatiḥ /
MBh, 1, 105, 1.9 dadarśa rājaśārdūlaṃ pāṇḍuṃ bharatasattamam //
MBh, 1, 105, 2.2 patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī /
MBh, 1, 105, 2.6 pāṇḍuṃ naravaraṃ raṅge hṛdayenākulābhavat /
MBh, 1, 105, 2.9 taṃ niśamya vṛtaṃ pāṇḍuṃ kuntyā sarve narādhipāḥ /
MBh, 1, 105, 2.12 bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata //
MBh, 1, 105, 5.2 pāṇḍor arthe parikrītā dhanena mahatā tadā /
MBh, 1, 105, 5.3 vivāhaṃ kārayāmāsa bhīṣmaḥ pāṇḍor mahātmanaḥ //
MBh, 1, 105, 6.2 pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi //
MBh, 1, 105, 7.1 kṛtodvāhastataḥ pāṇḍur balotsāhasamanvitaḥ /
MBh, 1, 105, 7.5 kuntyāḥ pāṇḍośca rājendra kuntibhojo mahīpatiḥ /
MBh, 1, 105, 7.10 samprāpya nagaraṃ rājā pāṇḍuḥ kauravanandanaḥ /
MBh, 1, 105, 7.12 tataḥ śāṃtanavo bhīṣmo rājñaḥ pāṇḍor yaśasvinaḥ /
MBh, 1, 105, 7.23 tām ahaṃ varayiṣyāmi pāṇḍor arthe yaśasvinīm /
MBh, 1, 105, 7.47 jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ /
MBh, 1, 105, 7.53 jigīṣayā mahīṃ pāṇḍur niścakrāma purāt prabho /
MBh, 1, 105, 7.60 hṛṣṭapuṣṭabalaḥ prāyāt pāṇḍuḥ śatrūn anekaśaḥ //
MBh, 1, 105, 8.2 pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā //
MBh, 1, 105, 9.1 tataḥ senām upādāya pāṇḍur nānāvidhadhvajām /
MBh, 1, 105, 11.2 pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ //
MBh, 1, 105, 13.2 pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ //
MBh, 1, 105, 14.2 pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ //
MBh, 1, 105, 19.1 tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ /
MBh, 1, 105, 20.2 pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 105, 21.2 te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ //
MBh, 1, 105, 22.2 abhyanandanta vai pāṇḍum āśīrvādaiḥ pṛthagvidhaiḥ /
MBh, 1, 106, 2.1 vidurāya ca vai pāṇḍuḥ preṣayāmāsa tad dhanam /
MBh, 1, 106, 5.2 pāṇḍor bāhuvinirjitaiḥ /
MBh, 1, 106, 6.2 jitatandrīstadā pāṇḍur babhūva vanagocaraḥ //
MBh, 1, 106, 9.1 rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan /
MBh, 1, 107, 2.1 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ /
MBh, 1, 107, 5.1 kathaṃ ca śaptasya sataḥ pāṇḍostena mahātmanā /
MBh, 1, 107, 8.3 gāndhāryām āhite garbhe pāṇḍur ambālikāsutaḥ /
MBh, 1, 107, 8.5 garbhiṇyām atha gāndhāryāṃ pāṇḍuḥ paramaduḥkhitaḥ /
MBh, 1, 109, 5.2 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite /
MBh, 1, 109, 6.2 nirbibheda śaraistīkṣṇaiḥ pāṇḍuḥ pañcabhir āśugaiḥ //
MBh, 1, 109, 12.1 pāṇḍur uvāca /
MBh, 1, 109, 17.1 pāṇḍur uvāca /
MBh, 1, 109, 31.3 mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata //
MBh, 1, 110, 2.1 pāṇḍur uvāca /
MBh, 1, 110, 24.3 prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam //
MBh, 1, 110, 29.1 pāṇḍur uvāca /
MBh, 1, 110, 37.1 pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata /
MBh, 1, 110, 37.2 gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam //
MBh, 1, 110, 41.2 dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata /
MBh, 1, 110, 42.1 rājaputrastu kauravyaḥ pāṇḍur mūlaphalāśanaḥ /
MBh, 1, 111, 4.2 brahmarṣisadṛśaḥ pāṇḍur babhūva bharatarṣabha /
MBh, 1, 111, 4.8 samprasthitān ṛṣīn dṛṣṭvā pāṇḍur vacanam abravīt /
MBh, 1, 111, 4.13 pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ /
MBh, 1, 111, 4.14 tacchrutvā vacanaṃ teṣāṃ pāṇḍur vacanam abravīt /
MBh, 1, 111, 11.1 pāṇḍur uvāca /
MBh, 1, 111, 21.2 tacchrutvā tāpasavacaḥ pāṇḍuścintāparo 'bhavat /
MBh, 1, 112, 1.2 evam uktā mahārāja kuntī pāṇḍum abhāṣata /
MBh, 1, 113, 10.5 pāṇḍuḥ /
MBh, 1, 113, 31.1 evam uktā tataḥ kuntī pāṇḍuṃ parapuraṃjayam /
MBh, 1, 113, 38.3 pāṇḍuḥ /
MBh, 1, 113, 38.10 pāṇḍunā samanujñātā bhāratena yaśasvinā /
MBh, 1, 113, 39.1 pāṇḍur uvāca /
MBh, 1, 114, 2.6 pāṇḍor arthe mahābhāgā kuntī dharmam upāgamat /
MBh, 1, 114, 6.3 yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ //
MBh, 1, 114, 8.1 dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍustāṃ punar abravīt /
MBh, 1, 114, 11.16 nirbibheda śaraiḥ pāṇḍustribhistridaśavikramaḥ /
MBh, 1, 114, 11.22 putrasnehāt tataḥ pāṇḍur abhyadhāvad girestaṭam //
MBh, 1, 114, 13.3 tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat /
MBh, 1, 114, 15.1 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat /
MBh, 1, 114, 19.1 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ /
MBh, 1, 114, 24.2 kuntīṃ rājasutāṃ pāṇḍur apatyārthe 'bhyacodayat /
MBh, 1, 114, 63.3 pāṇḍuḥ prītena manasā devatādīn apūjayat /
MBh, 1, 114, 63.4 pāṇḍunā pūjitā devāḥ pratyūcur nṛpasattamam /
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 114, 66.3 pāṇḍuḥ /
MBh, 1, 115, 1.3 madrarājasutā pāṇḍuṃ raho vacanam abravīt //
MBh, 1, 115, 7.1 pāṇḍur uvāca /
MBh, 1, 115, 9.2 tataḥ kuntīṃ punaḥ pāṇḍur vivikta idam abravīt /
MBh, 1, 115, 21.4 pāṇḍuputrā vyarājanta pañca saṃvatsarā iva /
MBh, 1, 115, 21.7 pāṇḍur dṛṣṭvā sutāṃstāṃstu devarūpān mahaujasaḥ /
MBh, 1, 115, 22.1 kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat /
MBh, 1, 115, 25.1 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ /
MBh, 1, 115, 28.5 pāṇḍoḥ putrān amanyanta tāpasāḥ svān ivātmajān /
MBh, 1, 115, 28.7 pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān /
MBh, 1, 115, 28.12 pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ /
MBh, 1, 115, 28.14 pāṇḍoḥ putrāgamaṃ śrutvā sarve harṣasamanvitāḥ /
MBh, 1, 115, 28.16 na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ /
MBh, 1, 115, 28.17 pāṇḍoḥ priyahitānveṣī preṣaya tvaṃ purohitam /
MBh, 1, 115, 28.24 pūjayāmāsa vidhivat pāṇḍuḥ parapuraṃjayaḥ /
MBh, 1, 115, 28.26 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat /
MBh, 1, 116, 1.2 darśanīyāṃstataḥ putrān pāṇḍuḥ pañca mahāvane /
MBh, 1, 116, 4.4 pāṇḍor vanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ /
MBh, 1, 116, 7.4 ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm //
MBh, 1, 116, 12.2 pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā /
MBh, 1, 116, 17.1 dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale /
MBh, 1, 116, 22.26 taṃ tathāśāyinaṃ pāṇḍum ṛṣayaḥ saha cāraṇaiḥ /
MBh, 1, 116, 22.29 dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ /
MBh, 1, 116, 22.49 pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ /
MBh, 1, 116, 22.66 praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam /
MBh, 1, 116, 22.68 punar nistāritaṃ kṣatraṃ pāṇḍuputrair mahātmabhiḥ /
MBh, 1, 116, 30.31 yathā pāṇḍostu nirdeśastathā vipragaṇasya ca /
MBh, 1, 116, 30.73 kāśyapaḥ kārayāmāsa pāṇḍoḥ pretasya tāṃ kriyām /
MBh, 1, 116, 30.74 purohitoktavidhinā pāṇḍoḥ putro yudhiṣṭhiraḥ /
MBh, 1, 117, 1.2 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ /
MBh, 1, 117, 3.2 pradāyopanidhiṃ rājā pāṇḍuḥ svargam ito gataḥ /
MBh, 1, 117, 4.4 pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam //
MBh, 1, 117, 6.2 pāṇḍor dārāṃśca putrāṃśca śarīraṃ caiva tāpasāḥ /
MBh, 1, 117, 16.2 svāgataṃ vacanaṃ coktvā pāṇḍor bhavanam āviśan /
MBh, 1, 117, 20.1 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ /
MBh, 1, 117, 23.11 indrasya vacanaṃ śrutvā pāṇḍuḥ prītim avāpa saḥ /
MBh, 1, 117, 25.2 eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 117, 26.2 paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata //
MBh, 1, 117, 27.2 pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani //
MBh, 1, 117, 31.2 labhatāṃ sarvadharmajñaḥ pāṇḍuḥ kurukulodvahaḥ //
MBh, 1, 118, 1.2 kuravaśca tadā sarve pāṇḍoḥ śrutvā tathā vidhim /
MBh, 1, 118, 2.2 pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya /
MBh, 1, 118, 3.2 pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam //
MBh, 1, 118, 5.1 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ /
MBh, 1, 118, 5.3 sa pāṇḍuśca na śocyaḥ syāt pravaraḥ puṇyakarmaṇām //
MBh, 1, 118, 6.3 pāṇḍuṃ saṃskārayāmāsa deśe paramasaṃvṛte //
MBh, 1, 118, 7.2 nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ /
MBh, 1, 118, 12.2 pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍostatraurdhvadehikam //
MBh, 1, 118, 18.2 sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ /
MBh, 1, 119, 1.3 daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā /
MBh, 1, 119, 26.2 madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām /
MBh, 1, 119, 34.4 sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat /
MBh, 1, 119, 38.28 evam aṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ /
MBh, 1, 119, 43.93 evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ /
MBh, 1, 119, 43.128 tasminn eva vanoddeśe sthāpitaḥ pāṇḍunandanaḥ /
MBh, 1, 122, 39.1 pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha /
MBh, 1, 122, 45.1 tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca /
MBh, 1, 123, 4.4 yogyāṃ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ //
MBh, 1, 124, 1.2 kṛtāstrān dhārtarāṣṭrāṃśca pāṇḍuputrāṃśca bhārata /
MBh, 1, 125, 16.2 eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ /
MBh, 1, 126, 31.1 ayaṃ pṛthāyāstanayaḥ kanīyān pāṇḍunandanaḥ /
MBh, 1, 129, 4.1 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 4.3 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 129, 7.4 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati //
MBh, 1, 129, 14.1 pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā /
MBh, 1, 129, 15.1 sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ /
MBh, 1, 129, 18.16 dharmavṛttaḥ sadā pāṇḍuḥ suvṛtto mayi gauravāt /
MBh, 1, 129, 18.23 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 18.24 tasya putro yathā pāṇḍustadā dharmaparaḥ sadā /
MBh, 1, 129, 18.28 rājyaprāptiṃ ca samprāptaṃ jyeṣṭhaṃ pāṇḍusutaṃ tadā /
MBh, 1, 129, 18.31 bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam /
MBh, 1, 129, 18.35 te tathā satkṛtāstāta viṣaye pāṇḍunā narāḥ /
MBh, 1, 129, 18.57 suvisrabdhān pāṇḍusutān saha mātrā vivāsaya /
MBh, 1, 129, 18.58 dṛṣṭvā pāṇḍoḥ purāvṛttaṃ paścād idam uvāca ha /
MBh, 1, 130, 1.5 jātyandhaścāpyahaṃ tāta pāṇḍunā pūjito bhṛśam /
MBh, 1, 130, 1.14 nirjitya pararāṣṭrāṇi pāṇḍur mahyaṃ nyavedayat /
MBh, 1, 130, 1.18 tasmājjyeṣṭhaśca śreṣṭhaśca pāṇḍur dharmabhṛtāṃ varaḥ /
MBh, 1, 130, 1.20 kṛtāstrā labdhalakṣāśca pāṇḍuputrā mahārathāḥ /
MBh, 1, 130, 1.29 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati /
MBh, 1, 130, 3.1 dharmanityaḥ sadā pāṇḍur mamāsīt priyakṛddhitaḥ /
MBh, 1, 130, 5.1 tasya putro yathā pāṇḍustathā dharmaparāyaṇaḥ /
MBh, 1, 130, 7.1 bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam /
MBh, 1, 130, 8.1 te purā satkṛtāstāta pāṇḍunā pauravā janāḥ /
MBh, 1, 130, 20.1 sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya /
MBh, 1, 131, 5.2 gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa //
MBh, 1, 131, 16.1 evam uktāstu te sarve pāṇḍuputreṇa kauravāḥ /
MBh, 1, 131, 17.2 mā ca vo 'stvaśubhaṃ kiṃcit sarvataḥ pāṇḍunandanāḥ //
MBh, 1, 132, 14.2 vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā //
MBh, 1, 133, 6.2 śocamānāḥ pāṇḍuputrān atīva bharatarṣabha //
MBh, 1, 133, 10.2 vicitravīryo rājarṣiḥ pāṇḍuśca kurunandanaḥ //
MBh, 1, 133, 24.2 abhivādya tataḥ kuntīṃ rudan pāṇḍum acintayat /
MBh, 1, 134, 2.1 śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ /
MBh, 1, 136, 9.5 jñātvā tu tad gṛhaṃ sarvam ādīptaṃ pāṇḍunandanāḥ /
MBh, 1, 137, 1.3 tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān //
MBh, 1, 137, 4.2 dagdhavān pāṇḍudāyādān na hyenaṃ pratiṣiddhavān //
MBh, 1, 137, 10.2 vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ /
MBh, 1, 137, 11.1 adya pāṇḍur mṛto rājā bhrātā mama sudurlabhaḥ /
MBh, 1, 137, 15.2 udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 1, 137, 16.14 tataḥ pravyathito bhīṣmaḥ pāṇḍurājasutān mṛtān /
MBh, 1, 137, 16.49 yasmiñ jāte viśokābhūt kuntī pāṇḍuśca vīryavān /
MBh, 1, 137, 16.60 kathaṃ te tāta jīvanti pāṇḍoḥ putrā mahārathāḥ /
MBh, 1, 137, 16.61 katham asmatkṛte pakṣaḥ pāṇḍor na hi nipātitaḥ /
MBh, 1, 137, 16.67 vināśe pāṇḍuputrāṇāṃ kṛto mativiniścayaḥ /
MBh, 1, 137, 16.73 saguhāṃ kārayitvā te kuntyā pāṇḍusutāstadā /
MBh, 1, 137, 19.1 tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ /
MBh, 1, 138, 3.4 tasya vegena pāṇḍūnāṃ mūrccheva samajāyata //
MBh, 1, 138, 17.1 snuṣāṃ vicitravīryasya bhāryāṃ pāṇḍor mahātmanaḥ /
MBh, 1, 139, 2.6 yadṛcchayā tān apaśyat pāṇḍuputrān mahārathān /
MBh, 1, 142, 30.1 bhujābhyāṃ yoktrayitvā taṃ balavān pāṇḍunandanaḥ /
MBh, 1, 143, 19.22 kṛtvā kathā bahuvidhāḥ kathānte pāṇḍunandanam /
MBh, 1, 143, 19.24 yathā pāṇḍustathā mānyastava jyeṣṭho yudhiṣṭhiraḥ /
MBh, 1, 143, 19.26 tasmāt pāṇḍuhitārthaṃ me yuvarāja hitaṃ kuru /
MBh, 1, 150, 2.1 ākāreṇaiva taṃ jñātvā pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 1, 151, 9.2 rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā //
MBh, 1, 151, 25.50 adya pāṇḍur mṛtaḥ kṣattaḥ pāṇḍavānāṃ vināśane /
MBh, 1, 154, 22.1 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi /
MBh, 1, 155, 30.5 pāṇḍoḥ snuṣārthaṃ kanyā ca bhaved iti matir mama /
MBh, 1, 155, 43.4 sadṛśī pāṇḍuputrasya arjunasyeti bhārata /
MBh, 1, 155, 46.3 pariṣvajya sutāṃ kṛṣṇāṃ snuṣāṃ pāṇḍor iti bruvan /
MBh, 1, 158, 2.6 āseduḥ puruṣavyāghrā gaṅgāyāṃ pāṇḍunandanāḥ //
MBh, 1, 158, 28.2 ityuktvā pāṇḍavaḥ kruddho gandharvāya mumoca ha /
MBh, 1, 159, 7.2 pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān /
MBh, 1, 178, 17.5 dṛṣṭvā sūtaṃ menire pāṇḍuputrā bhittvā nītaṃ lakṣyavaraṃ dharāyām /
MBh, 1, 178, 17.48 jaharṣa rāmeṇa sa pīḍya hastaṃ hastaṃ gatāṃ pāṇḍusutasya matvā /
MBh, 1, 178, 17.49 na jajñur anye nṛpavīramukhyāḥ saṃchannarūpān atha pāṇḍuputrān /
MBh, 1, 180, 13.2 pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau //
MBh, 1, 180, 21.2 muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca //
MBh, 1, 180, 22.8 sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti //
MBh, 1, 182, 11.3 dṛṣṭiṃ niveśayāmāsuḥ pāñcālyāṃ pāṇḍunandanāḥ /
MBh, 1, 183, 1.2 bhrātur vacastat prasamīkṣya sarve jyeṣṭhasya pāṇḍostanayāstadānīm /
MBh, 1, 184, 10.1 aśeta bhūmau saha pāṇḍuputraiḥ pādopadhāneva kṛtā kuśeṣu /
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 185, 18.1 pāṇḍur hi rājā drupadasya rājñaḥ priyaḥ sakhā cātmasamo babhūva /
MBh, 1, 187, 9.1 vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ /
MBh, 1, 188, 22.25 sā dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃ vai kulaṃ te /
MBh, 1, 191, 13.1 tatastu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇoddhariḥ /
MBh, 1, 192, 5.1 brahmarūpadharāñ śrutvā pāṇḍurājasutāṃstadā /
MBh, 1, 192, 7.131 tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān /
MBh, 1, 192, 21.4 vardhitā iti madvākyād vardhitāḥ pāṇḍunandanāḥ /
MBh, 1, 192, 21.7 saṃkarṣaṇena kṛṣṇena satkṛtān pāṇḍunandanān /
MBh, 1, 192, 22.2 yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama /
MBh, 1, 192, 22.4 yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho /
MBh, 1, 192, 22.10 mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti /
MBh, 1, 195, 1.2 na rocate vigraho me pāṇḍuputraiḥ kathaṃcana /
MBh, 1, 195, 1.3 yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam //
MBh, 1, 197, 5.2 samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca //
MBh, 1, 198, 2.1 yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ /
MBh, 1, 198, 3.2 tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ //
MBh, 1, 198, 12.1 papracchānāmayaṃ rājaṃstatastān pāṇḍunandanān /
MBh, 1, 198, 14.2 drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca //
MBh, 1, 198, 21.2 draṣṭuṃ hi pāṇḍudāyādāṃstvarante kuravo bhṛśam //
MBh, 1, 198, 24.1 sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram /
MBh, 1, 199, 8.2 tathaiva vāsudevasya pāṇḍuputrā na saṃśayaḥ //
MBh, 1, 199, 12.2 pratigrahāya pāṇḍūnāṃ preṣayāmāsa kauravān //
MBh, 1, 199, 18.1 adya pāṇḍur mahārājo vanād iva vanapriyaḥ /
MBh, 1, 199, 22.14 pāṇḍor niveśanaṃ śīghraṃ nīyatāṃ yadi rocate /
MBh, 1, 199, 24.3 pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat /
MBh, 1, 199, 24.3 pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat /
MBh, 1, 199, 25.53 mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ /
MBh, 1, 199, 49.14 mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam /
MBh, 1, 200, 7.2 mudaṃ paramikāṃ prāptāstatroṣuḥ pāṇḍunandanāḥ //
MBh, 1, 206, 4.1 etaiścānyaiśca bahubhiḥ sahāyaiḥ pāṇḍunandanaḥ /
MBh, 1, 206, 7.2 kṛtavān yad viśuddhātmā pāṇḍūnāṃ pravaro rathī //
MBh, 1, 206, 11.1 tathā paryākule tasmin niveśe pāṇḍunandanaḥ /
MBh, 1, 206, 13.3 gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ //
MBh, 1, 207, 16.5 uvāca taṃ pāṇḍavo 'haṃ kuntīputro dhanaṃjayaḥ /
MBh, 1, 212, 1.441 saṃsaktaṃ pāṇḍuputreṇa samīkṣya vipṛthur balam /
MBh, 1, 213, 5.2 ataḥ prasahya hṛtavān kanyāṃ dharmeṇa pāṇḍavaḥ //
MBh, 1, 213, 51.1 pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ /
MBh, 1, 217, 1.11 tatra pāṇḍucchavir abhūt pāṇḍurogeṇa dhiṣṭhitaḥ /
MBh, 1, 218, 47.2 sadrumaṃ vyasṛjacchakro jighāṃsuḥ pāṇḍunandanam //
MBh, 2, 1, 16.3 kathayāmāsa daiteyaḥ pāṇḍuputreṣu bhārata //
MBh, 2, 4, 34.4 pāṇḍuputrān ṛṣīṃścaiva ramayanta upāsate /
MBh, 2, 6, 6.2 apṛcchat pāṇḍavastatra rājamadhye mahāmatiḥ //
MBh, 2, 8, 22.5 śaṃtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava //
MBh, 2, 11, 4.1 śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana /
MBh, 2, 11, 50.2 dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ //
MBh, 2, 11, 65.1 pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ /
MBh, 2, 11, 66.6 bhūrlokaṃ yadi gaccheyam iti pāṇḍum athābruvam //
MBh, 2, 28, 12.1 pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān /
MBh, 2, 31, 17.2 ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum //
MBh, 2, 45, 22.2 yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ //
MBh, 2, 45, 33.1 yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ /
MBh, 2, 45, 35.1 tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham /
MBh, 2, 45, 40.2 dyūtena pāṇḍuputrasya tad anujñātum arhasi //
MBh, 2, 51, 1.2 yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire /
MBh, 2, 51, 4.3 dyūtena pāṇḍuputrebhyastat tubhyaṃ tāta rocatām //
MBh, 2, 55, 14.1 tadātvakāmaḥ pāṇḍūṃstvaṃ mā druho bharatarṣabha /
MBh, 2, 59, 8.2 nikṛntanaṃ svasya kaṇṭhasya ghoraṃ tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ //
MBh, 2, 61, 22.1 tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam /
MBh, 2, 62, 10.1 kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī /
MBh, 2, 64, 2.2 draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat //
MBh, 2, 64, 3.2 pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat //
MBh, 2, 64, 4.3 strī gatiḥ pāṇḍuputrāṇām ityuvāca sudurmanāḥ //
MBh, 2, 68, 3.2 parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ //
MBh, 2, 70, 17.2 śataśṛṅgānmṛte pāṇḍau nāgamiṣyaṃ gajāhvayam //
MBh, 2, 71, 36.1 dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ /
MBh, 3, 4, 5.2 mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ //
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 3, 5, 12.3 athāparo bhavati hi taṃ nigṛhya pāṇḍoḥ putraṃ prakuruṣvādhipatye //
MBh, 3, 5, 14.1 duryodhanaḥ śakuniḥ sūtaputraḥ prītyā rājan pāṇḍuputrān bhajantām /
MBh, 3, 6, 5.1 viduras tvapi pāṇḍūnāṃ tadā darśanalālasaḥ /
MBh, 3, 6, 10.2 taiḥ satkṛtaḥ sa ca tān ājamīḍho yathocitaṃ pāṇḍuputrān sameyāt //
MBh, 3, 7, 23.1 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava /
MBh, 3, 8, 3.2 viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ //
MBh, 3, 10, 20.1 yādṛśo me sutaḥ pāṇḍus tādṛśo me 'si putraka /
MBh, 3, 10, 21.2 pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ //
MBh, 3, 12, 14.1 pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ /
MBh, 3, 12, 19.3 paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān //
MBh, 3, 12, 26.1 pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ /
MBh, 3, 12, 63.1 taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ /
MBh, 3, 13, 56.2 jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu //
MBh, 3, 13, 107.2 pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ //
MBh, 3, 14, 15.1 so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana /
MBh, 3, 16, 3.1 arundhattāṃ suduṣṭātmā sarvataḥ pāṇḍunandana /
MBh, 3, 17, 33.1 evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana /
MBh, 3, 28, 32.1 drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 3, 38, 42.1 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam /
MBh, 3, 39, 23.2 vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ /
MBh, 3, 47, 2.2 duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān //
MBh, 3, 47, 3.1 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām /
MBh, 3, 49, 5.3 arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ //
MBh, 3, 89, 4.1 sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ /
MBh, 3, 89, 7.1 āha māṃ tatra deveśo gaccha pāṇḍusutān iti /
MBh, 3, 93, 7.2 jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata //
MBh, 3, 118, 2.2 samudragāṃ puṇyatamāṃ praśastāṃ jagāma pārikṣita pāṇḍuputraḥ //
MBh, 3, 118, 5.2 sampūjyamānaḥ paramarṣisaṃghaiḥ parāṃ mudaṃ pāṇḍusutaḥ sa lebhe //
MBh, 3, 118, 19.1 te vṛṣṇayaḥ pāṇḍusutān samīkṣya bhūmau śayānān maladigdhagātrān /
MBh, 3, 118, 21.1 te cāpi sarvān pratipūjya pārthāṃs taiḥ satkṛtāḥ pāṇḍusutais tathaiva /
MBh, 3, 145, 7.3 pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare //
MBh, 3, 146, 40.1 latāvallīś ca vegena vikarṣan pāṇḍunandanaḥ /
MBh, 3, 146, 49.2 vanaṃ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ //
MBh, 3, 150, 28.1 tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ /
MBh, 3, 155, 37.1 muditāḥ pāṇḍutanayā manohṛdayanandanam /
MBh, 3, 156, 4.2 pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt //
MBh, 3, 157, 1.2 pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ /
MBh, 3, 158, 30.1 kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān /
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 180, 2.1 tatas tān pariviśvastān vasataḥ pāṇḍunandanān /
MBh, 3, 182, 1.2 mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutās tadā /
MBh, 3, 225, 2.2 saras tad āsādya tu pāṇḍuputrā janaṃ samutsṛjya vidhāya caiṣām /
MBh, 3, 226, 13.2 pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā //
MBh, 3, 226, 14.2 asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa //
MBh, 3, 227, 9.2 dṛṣṭvā yathā pāṇḍusutān valkalājinavāsasaḥ //
MBh, 3, 233, 5.2 prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān //
MBh, 3, 234, 5.2 na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum //
MBh, 3, 235, 16.1 anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā /
MBh, 3, 237, 8.1 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā /
MBh, 3, 238, 2.2 anarhā dharṣaṇaṃ hīme jīvamāneṣu pāṇḍuṣu //
MBh, 3, 240, 29.3 vijeṣyāmi raṇe pāṇḍūn iti tasyābhavan matiḥ //
MBh, 3, 240, 34.2 na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate /
MBh, 3, 241, 3.3 āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ /
MBh, 3, 244, 1.2 duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ /
MBh, 3, 245, 5.1 saṃsmaran paruṣā vācaḥ sūtaputrasya pāṇḍavaḥ /
MBh, 3, 251, 5.3 pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam //
MBh, 3, 251, 17.2 alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum //
MBh, 3, 252, 11.2 ṣaḍbhyo guṇebhyo 'bhyadhikā vihīnān manyāmahe draupadi pāṇḍuputrān //
MBh, 3, 254, 19.2 senāṃ tavemāṃ hatasarvayodhāṃ vikṣobhitāṃ drakṣyasi pāṇḍuputraiḥ //
MBh, 3, 254, 20.1 ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ /
MBh, 3, 256, 16.2 dāsabhāvaṃ gato hyeṣa pāṇḍūnāṃ pāpacetanaḥ //
MBh, 3, 257, 3.2 mārkaṇḍeyam idaṃ vākyam abravīt pāṇḍunandanaḥ //
MBh, 3, 284, 1.3 indrasya vacanād etya pāṇḍuputraṃ yudhiṣṭhiram //
MBh, 3, 284, 5.2 pāṇḍūnāṃ hitakṛcchakraḥ karṇaṃ bhikṣitum udyataḥ //
MBh, 3, 284, 26.2 hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum //
MBh, 3, 284, 30.1 hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum /
MBh, 4, 8, 17.2 kṛṣṇāṃ ca bhāryāṃ pāṇḍūnāṃ kurūṇām ekasundarīm //
MBh, 4, 9, 8.2 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 4, 11, 6.2 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 4, 14, 18.2 yathāham anyaṃ pāṇḍubhyo nābhijānāmi kaṃcana /
MBh, 4, 19, 10.1 mahiṣī pāṇḍuputrāṇāṃ duhitā drupadasya ca /
MBh, 4, 21, 61.1 uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ /
MBh, 4, 26, 8.1 yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām /
MBh, 4, 32, 34.1 nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ /
MBh, 4, 35, 24.1 atha tā bruvatīḥ kanyāḥ sahitāḥ pāṇḍunandanaḥ /
MBh, 4, 36, 3.1 tatastāṃścodayāmāsa sadaśvān pāṇḍunandanaḥ /
MBh, 4, 38, 4.2 asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta //
MBh, 4, 52, 16.3 śāradvatasya cicheda pāṇḍavaḥ paravīrahā //
MBh, 4, 52, 17.2 prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva //
MBh, 4, 59, 7.1 te dhvajaṃ pāṇḍuputrasya samāsādya patatriṇaḥ /
MBh, 5, 1, 11.2 pāṇḍoḥ sutaistad vratam ugrarūpaṃ varṣāṇi ṣaṭ sapta ca bhāratāgryaiḥ //
MBh, 5, 1, 17.1 yat tat svayaṃ pāṇḍusutair vijitya samāhṛtaṃ bhūmipatīnnipīḍya /
MBh, 5, 3, 18.2 samapramāṇān pāṇḍūnāṃ samavīryānmadotkaṭān //
MBh, 5, 3, 23.1 adya pāṇḍusuto rājyaṃ labhatāṃ vā yudhiṣṭhiraḥ /
MBh, 5, 5, 3.1 kiṃ tu saṃbandhakaṃ tulyam asmākaṃ kurupāṇḍuṣu /
MBh, 5, 5, 8.2 na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ //
MBh, 5, 5, 15.1 tacchrutvā pāṇḍuputrāṇāṃ samāgacchanmahad balam /
MBh, 5, 7, 4.1 tam eva divasaṃ cāpi kaunteyaḥ pāṇḍunandanaḥ /
MBh, 5, 8, 16.1 sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā /
MBh, 5, 19, 13.1 itaścetaśca pāṇḍūnāṃ samājagmur mahātmanām /
MBh, 5, 20, 4.1 dhṛtarāṣṭraśca pāṇḍuśca sutāvekasya viśrutau /
MBh, 5, 20, 5.2 pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu //
MBh, 5, 21, 6.2 ko hi pāṇḍusutaṃ yuddhe viṣaheta dhanaṃjayam //
MBh, 5, 21, 10.2 samayena gato 'raṇyaṃ pāṇḍuputro yudhiṣṭhiraḥ //
MBh, 5, 22, 1.2 prāptān āhuḥ saṃjaya pāṇḍuputrān upaplavye tān vijānīhi gatvā /
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 32, 7.3 abhivādya tvāṃ pāṇḍuputro manasvī yudhiṣṭhiraḥ kuśalaṃ cānvapṛcchat //
MBh, 5, 32, 10.2 sahāmātyaḥ kuśalī pāṇḍuputro bhūyaścāto yacca te 'gre mano 'bhūt /
MBh, 5, 33, 103.1 vane jātāḥ śāpadagdhasya rājñaḥ pāṇḍoḥ putrāḥ pañca pañcendrakalpāḥ /
MBh, 5, 36, 70.1 dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu /
MBh, 5, 36, 72.1 saṃdhatsva tvaṃ kauravān pāṇḍuputrair mā te 'ntaraṃ ripavaḥ prārthayantu /
MBh, 5, 37, 41.1 dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ /
MBh, 5, 37, 59.1 latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ /
MBh, 5, 39, 70.2 samatā yadi te rājan sveṣu pāṇḍusuteṣu ca //
MBh, 5, 40, 27.2 kṣātrād dharmāddhīyate pāṇḍuputras taṃ tvaṃ rājan rājadharme niyuṅkṣva //
MBh, 5, 47, 85.2 mithyāglahe nirjitā vai nṛśaṃsaiḥ saṃvatsarān dvādaśa pāṇḍuputrāḥ //
MBh, 5, 50, 40.1 sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā /
MBh, 5, 52, 8.2 medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ //
MBh, 5, 56, 13.1 jyeṣṭhasya pāṇḍuputrasya bhāgo madrādhipo balī /
MBh, 5, 56, 24.2 samāhvānena tāṃścāpi pāṇḍuputrā akalpayan //
MBh, 5, 56, 40.2 parākrānto hyahaṃ pāṇḍūn saputrān yoddhum āhave //
MBh, 5, 57, 3.2 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama //
MBh, 5, 57, 4.2 yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ //
MBh, 5, 57, 16.2 māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām //
MBh, 5, 58, 27.1 ekena pāṇḍuputreṇa virāṭanagare yadā /
MBh, 5, 59, 8.2 arjunasyātibhīme 'smin kurupāṇḍusamāgame //
MBh, 5, 61, 10.2 sa pāṇḍuputrābhihataḥ śaraughaiḥ saha tvayā yāsyati karṇa nāśam //
MBh, 5, 63, 2.1 pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi /
MBh, 5, 73, 20.2 manāṃsi pāṇḍuputrāṇāṃ majjayatyaplavān iva //
MBh, 5, 80, 22.1 ājamīḍhakulaṃ prāptā snuṣā pāṇḍor mahātmanaḥ /
MBh, 5, 80, 22.2 mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām //
MBh, 5, 80, 24.2 paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava //
MBh, 5, 80, 26.1 nirāmarṣeṣvaceṣṭeṣu prekṣamāṇeṣu pāṇḍuṣu /
MBh, 5, 87, 24.2 kuśalaṃ pāṇḍuputrāṇām apṛcchanmadhusūdanam //
MBh, 5, 103, 31.1 tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe /
MBh, 5, 126, 9.2 mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā //
MBh, 5, 127, 40.2 datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama //
MBh, 5, 127, 42.1 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama /
MBh, 5, 127, 45.2 svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha //
MBh, 5, 130, 21.1 na hyetām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ /
MBh, 5, 135, 11.1 sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 5, 138, 9.1 so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ /
MBh, 5, 139, 2.1 sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 139, 4.1 so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ /
MBh, 5, 145, 36.2 rājā tu pāṇḍur abhavanmahātmā lokaviśrutaḥ //
MBh, 5, 146, 3.1 tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ /
MBh, 5, 146, 7.2 anvapadyanta vidhivad yathā pāṇḍuṃ narādhipam //
MBh, 5, 146, 8.2 cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ //
MBh, 5, 146, 15.1 dīyatāṃ pāṇḍuputrebhyo rājyārdham arikarśana /
MBh, 5, 146, 32.1 rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye /
MBh, 5, 147, 29.1 tathaivāhaṃ matimatā paricintyeha pāṇḍunā /
MBh, 5, 147, 30.1 pāṇḍustu rājyaṃ samprāptaḥ kanīyān api sannṛpaḥ /
MBh, 5, 149, 56.2 skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ //
MBh, 5, 149, 84.2 jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ //
MBh, 5, 153, 21.1 na tvevotsādanīyā me pāṇḍoḥ putrā narādhipa /
MBh, 5, 154, 21.1 tatastaṃ pāṇḍavo rājā kare pasparśa pāṇinā /
MBh, 5, 155, 20.1 sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ /
MBh, 5, 155, 31.1 kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ /
MBh, 5, 160, 25.1 upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam /
MBh, 5, 161, 12.2 jayāya pāṇḍuputrāṇāṃ yattastasthau raṇājire //
MBh, 5, 164, 13.2 pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ //
MBh, 5, 166, 21.1 siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ /
MBh, 5, 169, 5.2 sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ //
MBh, 5, 169, 13.1 ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ /
MBh, 5, 194, 16.1 ācārya kena kālena pāṇḍuputrasya sainikān /
MBh, 5, 195, 3.2 kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho //
MBh, 5, 197, 6.2 dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ //
MBh, 6, 10, 2.1 yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ /
MBh, 6, 15, 17.1 kathaṃ bhīṣmeṇa saṃgrāmam akurvan pāṇḍunandanāḥ /
MBh, 6, 15, 63.2 kathaṃ śāṃtanavaṃ tāta pāṇḍuputrā nyapātayan //
MBh, 6, 17, 6.1 jayo 'stu pāṇḍuputrāṇām ityūcatur ariṃdamau /
MBh, 6, BhaGī 1, 3.1 paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm /
MBh, 6, 41, 95.3 jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim //
MBh, 6, 41, 100.1 gauravaṃ pāṇḍuputrāṇāṃ mānyānmānayatāṃ ca tān /
MBh, 6, 41, 103.2 vṛttaṃ tat pāṇḍuputrāṇāṃ ruruduste sagadgadāḥ //
MBh, 6, 45, 59.2 hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata //
MBh, 6, 46, 33.3 tathā tvam api pāṇḍūnāṃ senānīḥ puruṣarṣabha //
MBh, 6, 47, 5.2 pāṇḍuputrān raṇe hantuṃ sasainyān kimu saṃhatāḥ //
MBh, 6, 47, 10.2 avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane //
MBh, 6, 48, 35.1 eṣa pāṇḍusutastāta kṛṣṇena sahito balī /
MBh, 6, 48, 58.2 tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire //
MBh, 6, 50, 82.1 sarvakāliṅgayodheṣu pāṇḍūnāṃ dhvajinīpatiḥ /
MBh, 6, 51, 37.1 eṣa pāṇḍusuto vīraḥ kṛṣṇena sahito balī /
MBh, 6, 54, 35.1 anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha /
MBh, 6, 54, 42.1 adya pāṇḍusutān sarvān sasainyān saha bandhubhiḥ /
MBh, 6, 55, 36.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 55, 38.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 6, 55, 39.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 55, 55.2 sādhu pārtha mahābāho sādhu bho pāṇḍunandana //
MBh, 6, 55, 65.1 varān varān vinighnantaṃ pāṇḍuputrasya sainikān /
MBh, 6, 55, 67.2 kimu pāṇḍusutān yuddhe sabalān sapadānugān //
MBh, 6, 58, 1.3 yat sainyaṃ mama putrasya pāṇḍusainyena vadhyate //
MBh, 6, 60, 74.1 śaravikṣatagātrāśca pāṇḍuputrā mahārathāḥ /
MBh, 6, 61, 1.3 śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram //
MBh, 6, 61, 5.1 kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ /
MBh, 6, 61, 7.1 yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ /
MBh, 6, 61, 18.2 nikṛtānīha pāṇḍūnāṃ nīcair iva yathā naraiḥ //
MBh, 6, 61, 19.2 sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 61, 33.2 tad idaṃ samanuprāptaṃ yat pāṇḍūn avamanyase //
MBh, 6, 62, 35.2 dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati //
MBh, 6, 65, 14.2 mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave //
MBh, 6, 65, 19.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 6, 68, 7.2 trigartānāṃ rathodāraiḥ samasajjata pāṇḍavaḥ //
MBh, 6, 79, 1.3 pāṇḍūnāṃ māmakaiḥ sārdham aśrauṣaṃ tava jalpataḥ //
MBh, 6, 79, 2.2 nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃścaiva śaṃsasi //
MBh, 6, 79, 6.2 prāpya pāṇḍusutān vīrān vyarthaṃ bhavati saṃyuge //
MBh, 6, 79, 30.1 nivṛtteṣu tu pāṇḍūnāṃ punaḥ sainyeṣu bhārata /
MBh, 6, 79, 42.2 svasrīyau chādayāṃcakre śaraughaiḥ pāṇḍunandanau //
MBh, 6, 81, 13.2 na vivyathe śāṃtanavo mahātmā samāgataiḥ pāṇḍusutaiḥ samastaiḥ //
MBh, 6, 81, 28.2 chittvānadat pāṇḍusutasya vīro yudhiṣṭhirasyājamīḍhasya rājñaḥ //
MBh, 6, 83, 37.2 abhyāgamad raṇe pāṇḍūn dhanuḥśabdena mohayan //
MBh, 6, 85, 35.1 evam eṣa kṣayo vṛttaḥ pāṇḍūnām api bhārata /
MBh, 6, 91, 24.2 pāṇḍūnāṃ bhagadattena yamarāṣṭravivardhanam //
MBh, 6, 91, 54.1 tena saṃloḍyamānaṃ tu pāṇḍūnāṃ tad balaṃ mahat /
MBh, 6, 92, 42.2 tathaiva tāvakāḥ sarve pāṇḍusainyam ayodhayan //
MBh, 6, 93, 2.2 kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti //
MBh, 6, 93, 36.1 kimu pāṇḍusutān vīrān sasuhṛdgaṇabāndhavān /
MBh, 6, 93, 36.3 jahi pāṇḍusutān vīrānmahendra iva dānavān //
MBh, 6, 94, 6.2 amocayat pāṇḍusutaḥ paryāptaṃ tannidarśanam //
MBh, 6, 98, 22.1 tataḥ pāṇḍusuto vīrastrigartasya rathavrajān /
MBh, 6, 99, 15.2 pratyudyayuḥ pāṇḍusenāṃ sahasainyā narādhipa //
MBh, 6, 99, 40.2 kṛtavān pāṇḍuputreṣu pāpātmā lobhamohitaḥ //
MBh, 6, 99, 46.1 na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ /
MBh, 6, 100, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 101, 26.1 eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān /
MBh, 6, 102, 26.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 102, 28.1 vimucya kavacān anye pāṇḍuputrasya sainikāḥ /
MBh, 6, 102, 29.2 dadṛśe pāṇḍuputrasya sainyam ārtasvaraṃ tadā //
MBh, 6, 102, 51.2 varān varān vinighnantaṃ pāṇḍuputrasya sainikān //
MBh, 6, 102, 78.1 vimṛdnatastasya tu pāṇḍusenām astaṃ jagāmātha sahasraraśmiḥ /
MBh, 6, 103, 32.1 yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ /
MBh, 6, 103, 53.1 evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 103, 65.1 tato 'bravīcchāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja /
MBh, 6, 103, 87.2 tātetyavocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ //
MBh, 6, 104, 9.2 jaghanaṃ pālayāmāsa pāṇḍusainyasya bhārata //
MBh, 6, 104, 27.1 prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 105, 10.1 na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 105, 15.1 eṣa pāṇḍusutastāta śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 6, 106, 16.1 tathā pāṇḍusutaṃ jyeṣṭhaṃ bhīṣmasya vadhakāṅkṣiṇam /
MBh, 6, 107, 49.1 sā senā mahatī rājan pāṇḍuputrasya saṃyuge /
MBh, 6, 109, 46.2 jahi pāṇḍusutāvetau dhanaṃjayavṛkodarau //
MBh, 6, 110, 42.2 tatra pāṇḍusutaiḥ sārdhaṃ bhīṣmasya vijayaṃ prati //
MBh, 6, 112, 59.1 prāgjyotiṣastato hitvā pāṇḍavaṃ pāṇḍupūrvaja /
MBh, 6, 112, 77.2 ṛte pāṇḍusutaṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim /
MBh, 6, 113, 6.1 sā vadhyamānā samare pāṇḍusenā mahātmabhiḥ /
MBh, 6, 113, 7.2 tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇyakṛntata //
MBh, 6, 114, 25.1 evaṃ sa pāṇḍavaḥ kruddha āttam āttaṃ punaḥ punaḥ /
MBh, 6, 114, 32.2 avadhyatvācca pāṇḍūnāṃ strībhāvācca śikhaṇḍinaḥ //
MBh, 6, 115, 30.1 atha pāṇḍūn kurūṃścaiva praṇipatyāgrataḥ sthitān /
MBh, 7, 2, 22.1 kurūn rakṣan pāṇḍuputrāñ jighāṃsaṃs tyaktvā prāṇān ghorarūpe raṇe 'smin /
MBh, 7, 6, 12.2 kimu pāṇḍusutān yuddhe hīnavīryaparākramān //
MBh, 7, 10, 32.2 api vā hyeṣa pāṇḍūnāṃ yotsyate 'rthāya saṃjaya //
MBh, 7, 11, 1.3 yathā sa nyapatad droṇaḥ sāditaḥ pāṇḍusṛñjayaiḥ //
MBh, 7, 12, 23.2 anekam iva saṃtrāsānmenire pāṇḍusṛñjayāḥ //
MBh, 7, 12, 28.2 pārṣato yatra tatraiva mamṛde pāṇḍuvāhinīm //
MBh, 7, 15, 1.3 dadhāraiko raṇe pāṇḍūn vṛṣaseno 'stramāyayā //
MBh, 7, 15, 12.2 tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ //
MBh, 7, 15, 50.2 tato 'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ /
MBh, 7, 15, 52.2 citre rathe pāṇḍusuto babhāse nakṣatracitre viyatīva candraḥ //
MBh, 7, 17, 11.2 yugapat pāṇḍuputrāya cikṣipuḥ kaṅkapatriṇaḥ //
MBh, 7, 20, 23.2 pāñcālān sṛñjayān pāṇḍūn bhāradvājaḥ punaḥ punaḥ //
MBh, 7, 24, 1.2 mahad bhairavam āsīnnaḥ saṃnivṛtteṣu pāṇḍuṣu /
MBh, 7, 25, 26.2 gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ //
MBh, 7, 25, 42.1 bhagadattena samare kālyamāneṣu pāṇḍuṣu /
MBh, 7, 30, 1.2 teṣvanīkeṣu bhagneṣu pāṇḍuputreṇa saṃjaya /
MBh, 7, 30, 16.1 samāsādya tu pāṇḍūnām anīkāni sahasraśaḥ /
MBh, 7, 31, 41.2 abhyayāt tatra yatra sma droṇaḥ pāṇḍūn pramardati //
MBh, 7, 38, 22.2 miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām /
MBh, 7, 38, 24.1 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ /
MBh, 7, 39, 14.2 prāvādayanta saṃhṛṣṭāḥ pāṇḍūnāṃ tatra sainikāḥ //
MBh, 7, 41, 17.1 dhārayiṣyasi saṃgrāme caturaḥ pāṇḍunandanān /
MBh, 7, 42, 1.3 śṛṇu tat sarvam ākhyāsye yathā pāṇḍūn ayodhayat //
MBh, 7, 42, 17.2 pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ //
MBh, 7, 43, 1.2 saindhavena niruddheṣu jayagṛddhiṣu pāṇḍuṣu /
MBh, 7, 46, 3.3 akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ //
MBh, 7, 48, 31.2 tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā //
MBh, 7, 50, 45.1 kaccit sa kadanaṃ kṛtvā pareṣāṃ pāṇḍunandana /
MBh, 7, 50, 74.2 putrasya pāṇḍupāñcālānmayā gupto bhavet tataḥ //
MBh, 7, 50, 81.2 anyatra vāsudevād vā jyeṣṭhād vā pāṇḍunandanāt //
MBh, 7, 51, 43.2 siṃhanādāśca pāṇḍūnāṃ pratijñāte mahātmanā //
MBh, 7, 52, 1.2 śrutvā tu taṃ mahāśabdaṃ pāṇḍūnāṃ putragṛddhinām /
MBh, 7, 52, 4.2 yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā //
MBh, 7, 57, 15.2 hitārthaṃ pāṇḍuputrasya saindhavasya vadhe vṛtaḥ //
MBh, 7, 58, 18.1 tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ /
MBh, 7, 62, 15.1 pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā /
MBh, 7, 64, 50.2 lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ //
MBh, 7, 70, 10.2 abhyavarṣanmahāraudraḥ pāṇḍusenāgnim uddhatam //
MBh, 7, 70, 23.1 dhārtarāṣṭrāstridhābhūtā vadhyante pāṇḍusṛñjayaiḥ /
MBh, 7, 71, 24.1 śakuniḥ pāṇḍuputrābhyāṃ kṛtaḥ sa vimukhaḥ śaraiḥ /
MBh, 7, 74, 23.1 tayostu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ /
MBh, 7, 77, 36.2 tad darśaya mayi kṣipraṃ yadi jāto 'si pāṇḍunā //
MBh, 7, 80, 14.1 ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ /
MBh, 7, 80, 33.2 duryodhanamukhānāṃ ca pāṇḍūnām ṛṣabhasya ca //
MBh, 7, 81, 44.2 hā heti sahasā śabdaḥ pāṇḍūnāṃ samajāyata //
MBh, 7, 81, 45.2 ityāsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ //
MBh, 7, 85, 29.1 pāṇḍūnāṃ sarvasainyeṣu pāñcālānāṃ tathaiva ca /
MBh, 7, 88, 56.2 nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ //
MBh, 7, 89, 40.1 tathā droṇena samare nigṛhīteṣu pāṇḍuṣu /
MBh, 7, 90, 7.2 dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ //
MBh, 7, 90, 8.2 pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat //
MBh, 7, 90, 49.1 jitvā pāṇḍusutān yuddhe bhīmasenapurogamān /
MBh, 7, 91, 2.2 dvīpo ya āsīt pāṇḍūnām agādhe gādham icchatām //
MBh, 7, 93, 34.1 pāṇḍupāñcālasaṃbhagnaṃ vyūham ālokya vīryavān /
MBh, 7, 93, 35.1 nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva /
MBh, 7, 98, 26.2 pāṇḍupāñcālamatsyānāṃ pracakre kadanaṃ mahat //
MBh, 7, 98, 58.1 vijitya pāṇḍupāñcālān bhāradvājaḥ pratāpavān /
MBh, 7, 101, 2.2 samare 'bhyadravat pāṇḍūñ javam āsthāya madhyamam //
MBh, 7, 102, 3.2 pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu //
MBh, 7, 102, 92.2 sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam //
MBh, 7, 102, 100.2 diśaḥ sarvāḥ samabhyasya vyadhamat pāṇḍunandanaḥ //
MBh, 7, 103, 10.2 akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat //
MBh, 7, 103, 24.2 atītya samare yodhāṃstāvakān pāṇḍunandanaḥ //
MBh, 7, 104, 19.2 saṃchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ //
MBh, 7, 104, 26.2 dhanurjyām achinat tūrṇam utsmayan pāṇḍunandanaḥ //
MBh, 7, 104, 31.1 samantācchaṅkhaninadaṃ pāṇḍusenākarot tadā /
MBh, 7, 105, 21.2 nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayaiḥ //
MBh, 7, 108, 8.1 kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha /
MBh, 7, 108, 12.2 dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ //
MBh, 7, 108, 27.1 tān pāṇḍuputraścicheda navabhir nataparvabhiḥ /
MBh, 7, 110, 4.2 kimu pāṇḍusutā rājan gatasattvā vicetasaḥ //
MBh, 7, 110, 11.2 na sa pāṇḍusuto jetuṃ śakyaḥ kenacid āhave //
MBh, 7, 111, 23.2 vyadhamat kavacaṃ kruddhaḥ sūtaputrasya pāṇḍavaḥ //
MBh, 7, 112, 31.2 siṃhanādaravaṃ ghoram asṛjat pāṇḍunandanaḥ //
MBh, 7, 112, 39.1 pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate /
MBh, 7, 114, 2.1 vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ /
MBh, 7, 114, 43.2 yudhyataḥ pāṇḍuputrasya sūtaputro 'stramāyayā //
MBh, 7, 118, 22.2 uvāca pāṇḍutanayaḥ sākṣepam iva phalgunaḥ //
MBh, 7, 118, 32.1 nihataṃ pāṇḍuputreṇa pramattaṃ bhūridakṣiṇam /
MBh, 7, 120, 83.2 taṃ pratyudīyuḥ kuravaḥ pāṇḍusūnuṃ rathair mahārhaiḥ śaravarṣāṇyavarṣan //
MBh, 7, 123, 12.3 na ca tvāṃ paruṣaṃ kiṃcid uktavān pāṇḍunandanaḥ //
MBh, 7, 124, 32.1 ityuktvā pāṇḍavo rājā yuyudhānavṛkodarau /
MBh, 7, 125, 26.2 śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja //
MBh, 7, 125, 33.2 ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān //
MBh, 7, 127, 23.2 na tathā pāṇḍuputrāṇām evaṃ yuddham avartata //
MBh, 7, 128, 1.3 pāṇḍusenām abhidrutya yodhayāmāsa sarvataḥ //
MBh, 7, 128, 17.3 ardyamānāḥ śaraistūrṇaṃ nyapatan pāṇḍusainikāḥ //
MBh, 7, 128, 21.1 pāṇḍusenāṃ hatāṃ dṛṣṭvā tava putreṇa bhārata /
MBh, 7, 129, 1.2 yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī /
MBh, 7, 129, 34.2 droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ //
MBh, 7, 130, 23.3 sa tathā pāṇḍuputreṇa balinā nihato 'patat //
MBh, 7, 130, 26.2 tatastām eva jagrāha prahasan pāṇḍunandanaḥ //
MBh, 7, 132, 29.3 cikṣepa paramakruddho jighāṃsuḥ pāṇḍunandanam //
MBh, 7, 133, 6.2 hantāsmi pāṇḍutanayān pāñcālāṃśca samāgatān //
MBh, 7, 133, 15.1 samāgamaḥ pāṇḍusutair dṛṣṭaste bahuśo yudhi /
MBh, 7, 133, 31.2 hatvā pāṇḍusutān ājau sahakṛṣṇān sasātvatān /
MBh, 7, 133, 45.2 ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai //
MBh, 7, 134, 50.2 vivyādha sāyakaiḥ pārthaścaturbhiḥ pāṇḍunandanaḥ //
MBh, 7, 134, 71.2 ācāryaḥ pāṇḍuputrān vai putravat parirakṣati /
MBh, 7, 135, 6.2 jīvatsu pāṇḍuputreṣu taddhi satyaṃ bravīmi te //
MBh, 7, 135, 7.1 ātmārthaṃ yudhyamānāste samarthāḥ pāṇḍunandanāḥ /
MBh, 7, 135, 18.2 pramukhe pāṇḍuputrāṇāṃ dhṛṣṭadyumnasya cābhibho //
MBh, 7, 136, 18.1 sā pāṇḍuputrasya śarair dāryamāṇā mahācamūḥ /
MBh, 7, 137, 51.2 droṇo 'pi pāṇḍupāñcālān vyadhamad rajanīmukhe //
MBh, 7, 138, 27.2 madhye tathānye jvalitāgnihastā vyadīpayan pāṇḍusutasya senām //
MBh, 7, 139, 32.1 pāṇḍupāñcālasenānāṃ kauravāṇāṃ ca māriṣa /
MBh, 7, 140, 18.1 tathānyān pāṇḍuputrāṇāṃ samāyātānmahārathān /
MBh, 7, 142, 16.2 prāyāt pāñcālapāṇḍūnāṃ sainyāni prahasann iva //
MBh, 7, 144, 9.1 pratilabhya tataḥ saṃjñāṃ nakulaḥ pāṇḍunandanaḥ /
MBh, 7, 145, 65.1 priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān /
MBh, 7, 147, 4.1 nihanyamānāṃ pāṇḍūnāṃ balena mama vāhinīm /
MBh, 7, 147, 5.2 āvāṃ pāṇḍusutān saṃkhye jeṣyāva iti mānadau //
MBh, 7, 147, 29.2 āśvāsanārthaṃ sarveṣāṃ sainyānāṃ pāṇḍunandana //
MBh, 7, 149, 13.1 tena vidrāvyamāṇāni pāṇḍusainyāni māriṣa /
MBh, 7, 150, 31.3 prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ //
MBh, 7, 157, 20.2 preṣyavat pāṇḍupāñcālān upabhokṣyāmahe tataḥ //
MBh, 7, 157, 21.1 athavā nihate pārthe pāṇḍuṣvanyatamaṃ tataḥ /
MBh, 7, 157, 22.1 kṛṣṇo hi mūlaṃ pāṇḍūnāṃ pārthaḥ skandha ivodgataḥ /
MBh, 7, 157, 24.2 kṛṣṇaṃ nikṛndhi pāṇḍūnāṃ mūlaṃ sarvatra sarvadā //
MBh, 7, 158, 15.2 kathaṃ pratyudyayur droṇam asyantaṃ pāṇḍusṛñjayāḥ //
MBh, 7, 159, 27.2 upāramata pāṇḍūnāṃ viratā hi varūthinī //
MBh, 7, 159, 28.2 upāramata pāṇḍūnāṃ senā tava ca bhārata //
MBh, 7, 160, 20.2 kṣapitaṃ pāṇḍuputreṇa ceṣṭatāṃ no viśāṃ pate //
MBh, 7, 160, 33.2 pāṇḍuputrān haniṣyāmaḥ sahitāḥ samare trayaḥ //
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 165, 88.1 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ /
MBh, 7, 165, 106.1 sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān /
MBh, 7, 165, 108.2 jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt //
MBh, 7, 167, 3.2 apasavyaṃ mṛgāścaiva pāṇḍuputrān pracakrire //
MBh, 7, 169, 29.1 yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm /
MBh, 7, 169, 57.2 sumahat pāṇḍuputrāṇām āyāntyete hi kauravāḥ //
MBh, 7, 170, 10.2 udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca //
MBh, 7, 170, 15.2 abhisaṃdhāya pāṇḍūnāṃ pāñcālānāṃ ca vāhinīm //
MBh, 7, 170, 20.2 dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcālasṛñjayāḥ //
MBh, 7, 170, 23.2 tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho //
MBh, 7, 170, 51.2 adyainaṃ pratiyotsyāmi paśyatsu kurupāṇḍuṣu //
MBh, 7, 170, 58.2 pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat //
MBh, 7, 171, 9.1 sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇyacetasaḥ /
MBh, 7, 171, 15.1 tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana /
MBh, 7, 171, 68.2 abhyavartata vegena kālavat pāṇḍuvāhinīm //
MBh, 8, 2, 15.2 pāṇḍupāñcālasainyeṣu drakṣyathāpi mahātmanoḥ //
MBh, 8, 4, 35.2 sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā //
MBh, 8, 5, 13.2 duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ //
MBh, 8, 5, 51.2 bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha //
MBh, 8, 5, 78.2 mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt //
MBh, 8, 6, 22.1 pitāmahatvaṃ samprekṣya pāṇḍuputrā mahāraṇe /
MBh, 8, 13, 1.2 athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ /
MBh, 8, 16, 17.1 yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave /
MBh, 8, 16, 22.1 pāṇḍusṛñjayapāñcālāñ śaragocaram ānayat /
MBh, 8, 17, 7.1 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ /
MBh, 8, 17, 21.2 pari petuḥ susaṃrabdhāḥ pāṇḍupāñcālasomakāḥ //
MBh, 8, 17, 27.1 te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ /
MBh, 8, 17, 28.1 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ /
MBh, 8, 17, 29.1 te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ /
MBh, 8, 17, 32.2 pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī //
MBh, 8, 17, 46.1 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja /
MBh, 8, 17, 55.1 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ /
MBh, 8, 17, 62.1 karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa /
MBh, 8, 17, 81.1 sa chādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ /
MBh, 8, 19, 34.1 vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā /
MBh, 8, 19, 44.1 atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram /
MBh, 8, 21, 25.1 tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan /
MBh, 8, 21, 30.1 tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā /
MBh, 8, 22, 17.2 parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave //
MBh, 8, 22, 19.1 aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe /
MBh, 8, 22, 27.1 tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu /
MBh, 8, 26, 21.2 pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt //
MBh, 8, 26, 59.1 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate sadāpramattaḥ samare pāṇḍuputram /
MBh, 8, 27, 62.2 sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ /
MBh, 8, 31, 7.1 kathaṃ pāṇḍusutāś cāpi pratyavyūhanta māmakān /
MBh, 8, 32, 69.2 yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam //
MBh, 8, 33, 7.2 rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva //
MBh, 8, 33, 9.1 sa rājagṛddhibhī ruddhaḥ pāṇḍupāñcālakekayaiḥ /
MBh, 8, 33, 12.1 yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu /
MBh, 8, 33, 13.1 evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā /
MBh, 8, 33, 20.1 tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram /
MBh, 8, 37, 21.1 padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā /
MBh, 8, 37, 23.1 niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ /
MBh, 8, 37, 35.1 ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe /
MBh, 8, 38, 2.1 sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputrabhayārditām /
MBh, 8, 39, 28.1 tad balaṃ pāṇḍuputrasya droṇaputrapratāpitam /
MBh, 8, 39, 29.2 nihatān menire sarvān pāṇḍūn droṇasutena vai //
MBh, 8, 40, 14.2 pāṇḍuputrau maheṣvāsau vārayāmāsa patribhiḥ //
MBh, 8, 43, 26.1 ete dravanti rathinas tvadīyāḥ pāṇḍunandana /
MBh, 8, 43, 32.1 eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān /
MBh, 8, 43, 35.1 eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe /
MBh, 8, 44, 1.3 vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ //
MBh, 8, 44, 24.1 tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat /
MBh, 8, 44, 55.2 tatas tu satvaraṃ rājan pāṇḍusainyam upādravat //
MBh, 8, 45, 32.2 adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha /
MBh, 8, 49, 63.3 yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa tathā buddhiṃ dātum adyārhasi tvam //
MBh, 8, 50, 43.3 pradakṣiṇam akurvanta tadā vai pāṇḍunandanam //
MBh, 8, 52, 17.1 ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt /
MBh, 8, 56, 11.2 saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate //
MBh, 8, 57, 10.2 āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ //
MBh, 8, 62, 28.1 tato 'bhyadhāvat samare jighāṃsuḥ karṇātmajaṃ pāṇḍusuto nṛvīraḥ /
MBh, 8, 62, 40.1 athābhavad yuddham atīva dāruṇaṃ punaḥ kurūṇāṃ saha pāṇḍusṛñjayaiḥ /
MBh, 8, 64, 3.1 tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ /
MBh, 8, 69, 37.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcālasṛñjayāḥ /
MBh, 8, 69, 38.1 te vardhayitvā nṛpatiṃ pāṇḍuputraṃ yudhiṣṭhiram /
MBh, 9, 1, 10.2 pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ //
MBh, 9, 3, 43.1 te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ /
MBh, 9, 6, 12.2 adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ //
MBh, 9, 6, 17.1 adya sainyāni pāṇḍūnāṃ drāvayiṣye samantataḥ /
MBh, 9, 9, 2.1 eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 9, 9, 33.2 śaraiḥ saṃchādayāmāsa samantāt pāṇḍunandanam //
MBh, 9, 9, 40.2 abhyavarṣaccharaistūrṇaṃ padātiṃ pāṇḍunandanam //
MBh, 9, 9, 59.2 abhyadravata tāṃ senāṃ kauravīṃ pāṇḍunandanaḥ //
MBh, 9, 9, 62.3 kauravyavadhyata camūḥ pāṇḍuputrair mahārathaiḥ //
MBh, 9, 10, 10.2 ujjihīrṣustadā śalyaḥ prāyāt pāṇḍucamūṃ prati //
MBh, 9, 10, 37.2 so 'vatīrya rathopasthāddhatāśvaḥ pāṇḍunandanaḥ /
MBh, 9, 11, 27.2 nānāvāditraśabdena pāṇḍusenām ayodhayan //
MBh, 9, 11, 29.1 tad anīkam abhiprekṣya tataste pāṇḍunandanāḥ /
MBh, 9, 11, 57.1 pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā /
MBh, 9, 12, 24.2 paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca /
MBh, 9, 12, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 9, 13, 28.2 musalaṃ pāṇḍuputrāya cikṣepa parighopamam //
MBh, 9, 16, 6.2 parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcālasomakāḥ //
MBh, 9, 16, 14.2 parasparaṃ bāṇagaṇair mahātmanoḥ pravarṣator madrapapāṇḍuvīrayoḥ //
MBh, 9, 16, 43.1 gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt /
MBh, 9, 17, 3.2 yudhiṣṭhiraṃ jighāṃsantaḥ pāṇḍūnāṃ prāviśan balam //
MBh, 9, 17, 10.2 akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ //
MBh, 9, 17, 21.3 ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm //
MBh, 9, 18, 17.2 vijānātu nṛpo duḥkhaṃ yat prāptaṃ pāṇḍunandanaiḥ //
MBh, 9, 18, 35.1 mayi sthite ca samare niruddheṣu ca pāṇḍuṣu /
MBh, 9, 19, 1.3 abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam //
MBh, 9, 19, 4.2 sa tena nāgapravareṇa rājann abhyudyayau pāṇḍusutān samantāt /
MBh, 9, 20, 5.2 yad eko vārayāmāsa pāṇḍusenāṃ durāsadām //
MBh, 9, 20, 33.1 pāṇḍūṃśca sarvān saṃkruddho dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 22, 31.2 abhajyata mahārāja pāṇḍūnāṃ sumahad balam //
MBh, 9, 22, 57.1 aśvārohāstu pāṇḍūnām abruvan rudhirokṣitāḥ /
MBh, 9, 25, 1.2 gajānīke hate tasmin pāṇḍuputreṇa bhārata /
MBh, 9, 26, 11.2 jitān pāṇḍusutānmatvā rūpaṃ dhārayate mahat //
MBh, 9, 26, 36.2 tato 'sya syandanasyeṣāṃ cicchide pāṇḍunandanaḥ //
MBh, 9, 27, 59.2 prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam //
MBh, 9, 28, 14.2 ekādaśa hatā yuddhe tāḥ prabho pāṇḍusṛñjayaiḥ //
MBh, 9, 28, 60.2 prādravan rathināṃ śreṣṭhā dṛṣṭvā pāṇḍusutān raṇe //
MBh, 9, 29, 1.2 hateṣu sarvasainyeṣu pāṇḍuputrai raṇājire /
MBh, 9, 29, 4.1 niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam /
MBh, 9, 29, 14.3 pāṇḍukauravasaṃmardājjīvamānānnararṣabhān //
MBh, 9, 29, 28.1 te pūrvaṃ pāṇḍuputreṇa pṛṣṭā hyāsan sutaṃ tava /
MBh, 9, 29, 29.1 tataste pāṇḍuputrasya smṛtvā tad bhāṣitaṃ tadā /
MBh, 9, 29, 39.1 atha sthitānāṃ pāṇḍūnāṃ dīnānāṃ bharatarṣabha /
MBh, 9, 30, 43.2 bhaṅktvā pāñcālapāṇḍūnām utsāhaṃ bharatarṣabha //
MBh, 9, 31, 4.1 sa tathā tarjyamānastu pāṇḍuputrair viśeṣataḥ /
MBh, 9, 32, 22.2 tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana //
MBh, 9, 34, 2.2 na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam //
MBh, 9, 56, 30.2 bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān //
MBh, 9, 60, 20.2 pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān //
MBh, 9, 60, 33.1 vadhārthaṃ pāṇḍuputrasya yācitāṃ śaktim eva ca /
MBh, 9, 61, 10.2 taccākarot tathā vīraḥ pāṇḍuputro dhanaṃjayaḥ //
MBh, 9, 61, 15.1 taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho /
MBh, 9, 62, 48.2 asūyāṃ pāṇḍuputreṣu na bhavān kartum arhati //
MBh, 9, 63, 2.1 atyarthaṃ kopano rājā jātavairaśca pāṇḍuṣu /
MBh, 9, 63, 14.2 yathā saṃhṛṣyate pāpaḥ pāṇḍuputro vṛkodaraḥ //
MBh, 10, 1, 53.2 pāṇḍūnāṃ saha pāñcālair droṇaputraḥ pratāpavān //
MBh, 10, 3, 30.2 ardayiṣyāmi saṃkruddho raṇe pāṇḍusutāṃstathā //
MBh, 10, 3, 34.1 adya pāñcālapāṇḍūnāṃ śayitān ātmajānniśi /
MBh, 10, 4, 17.2 anirjitya raṇe pāṇḍūn vyapayāsyāva karhicit //
MBh, 10, 4, 18.1 hatvā ca samare kṣudrān pāñcālān pāṇḍubhiḥ saha /
MBh, 10, 8, 74.1 apetaśastrasaṃnāhān saṃrabdhān pāṇḍusṛñjayān /
MBh, 10, 14, 4.1 keśavenaivam uktastu pāṇḍavaḥ paravīrahā /
MBh, 10, 15, 17.2 adya pāṇḍusutān sarvāñ jīvitād bhraṃśayiṣyati //
MBh, 11, 8, 35.2 snehaśca pāṇḍuputreṣu jñātvā daivakṛtaṃ vidhim //
MBh, 11, 10, 11.2 suptaṃ śibiram āviśya pāṇḍūnāṃ kadanaṃ kṛtam //
MBh, 11, 10, 16.1 pāṇḍūnāṃ kilbiṣaṃ kṛtvā saṃsthātuṃ notsahāmahe /
MBh, 11, 10, 22.2 bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām //
MBh, 11, 12, 9.2 yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa //
MBh, 11, 12, 14.2 pāṇḍuputreṣu me śarma prītiścāpyavatiṣṭhate //
MBh, 11, 16, 9.2 pāṇḍuputrāśca te sarve yudhiṣṭhirapurogamāḥ //
MBh, 11, 22, 12.2 tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ //
MBh, 11, 23, 3.2 jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ //
MBh, 12, 1, 1.2 kṛtodakāste suhṛdāṃ sarveṣāṃ pāṇḍunandanāḥ /
MBh, 12, 16, 17.2 miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartum arhasi //
MBh, 12, 28, 1.3 jyeṣṭhasya pāṇḍuputrasya vyāsaḥ śokam apānudat //
MBh, 12, 31, 1.2 tato rājā pāṇḍusuto nāradaṃ pratyabhāṣata /
MBh, 12, 38, 29.2 vyavasya manasaḥ śāntim agacchat pāṇḍunandanaḥ //
MBh, 12, 38, 49.1 tathā svalaṃkṛtadvāraṃ nagaraṃ pāṇḍunandanaḥ /
MBh, 12, 41, 2.1 dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ /
MBh, 12, 50, 30.2 jyeṣṭhasya pāṇḍuputrasya śokaṃ bhīṣma vyapānuda //
MBh, 12, 54, 12.1 athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 12, 63, 9.2 tasmād varṇāñ jātidharmeṣu saktān matvā viṣṇur necchati pāṇḍuputra //
MBh, 12, 76, 22.1 na hyetām āśiṣaṃ pāṇḍur na ca kuntyanvayācata /
MBh, 12, 328, 21.1 aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana /
MBh, 12, 329, 2.2 hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana /
MBh, 12, 330, 2.2 agnīṣomakṛtair ebhiḥ karmabhiḥ pāṇḍunandana /
MBh, 12, 330, 55.1 tasminn evaṃ samutpanne nimitte pāṇḍunandana /
MBh, 13, 8, 12.1 na me tvattaḥ priyataro loke 'smin pāṇḍunandana /
MBh, 13, 15, 7.1 tasya madhyagataṃ cāpi tejasaḥ pāṇḍunandana /
MBh, 13, 16, 5.3 praṇamya śirasā sā ca mayoktā pāṇḍunandana //
MBh, 13, 18, 3.1 labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana /
MBh, 13, 18, 6.2 labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja //
MBh, 13, 18, 14.1 asito devalaścaiva prāha pāṇḍusutaṃ nṛpam /
MBh, 13, 43, 23.2 na caikasmin ramantyetāḥ puruṣe pāṇḍunandana //
MBh, 13, 58, 38.1 bravīmi satyam etacca yathāhaṃ pāṇḍunandana /
MBh, 13, 153, 2.2 vipulair arthadānaiśca tadā pāṇḍusuto nṛpaḥ //
MBh, 13, 153, 33.1 yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ /
MBh, 14, 5, 13.2 vāsavo 'pi maruttena spardhate pāṇḍunandana //
MBh, 14, 52, 12.1 kaccit pāṇḍusutāḥ pañca dhṛtarāṣṭrasya cātmajāḥ /
MBh, 14, 59, 9.1 śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ /
MBh, 14, 59, 20.1 tisrastu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ /
MBh, 14, 62, 18.1 tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca /
MBh, 14, 62, 21.2 brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ //
MBh, 14, 64, 15.1 vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate /
MBh, 14, 65, 20.2 pāṇḍośca piṇḍo dāśārha tathaiva śvaśurasya me //
MBh, 14, 66, 10.1 yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava /
MBh, 14, 66, 18.2 kuruṣva pāṇḍuputrāṇām imaṃ param anugraham //
MBh, 14, 69, 15.2 saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā //
MBh, 14, 71, 7.2 ityuktaḥ sa tathetyuktvā pāṇḍavaḥ pṛthivīpatiḥ /
MBh, 14, 72, 2.1 kṛtvā sa paśubandhāṃśca dīkṣitaḥ pāṇḍunandanaḥ /
MBh, 14, 72, 25.2 samīyuḥ pāṇḍuputreṇa bahavo yuddhadurmadāḥ //
MBh, 14, 74, 2.1 sa hayaṃ pāṇḍuputrasya viṣayāntam upāgatam /
MBh, 14, 78, 31.1 saṃprīyamāṇaḥ pāṇḍūnām ṛṣabhaḥ putravikramāt /
MBh, 14, 80, 21.1 eṣa hyeko mahātejāḥ pāṇḍuputro dhanaṃjayaḥ /
MBh, 15, 3, 1.3 nāpaśyata tadā kiṃcid apriyaṃ pāṇḍunandane //
MBh, 15, 3, 8.2 āśāste pāṇḍuputrāṇāṃ samareṣvaparājayam //
MBh, 15, 3, 9.2 āyuṣyaṃ pāṇḍuputrāṇām āśāste sa narādhipaḥ //
MBh, 15, 3, 10.2 yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ //
MBh, 15, 5, 6.1 yaccāhaṃ pāṇḍuputreṇa guṇavatsu mahātmasu /
MBh, 15, 8, 13.1 pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā /
MBh, 15, 8, 19.1 gate bhagavati vyāse rājā pāṇḍusutastataḥ /
MBh, 15, 9, 9.1 tat tu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana /
MBh, 15, 12, 11.1 vikalpā bahavo rājann āpadāṃ pāṇḍunandana /
MBh, 15, 14, 2.1 yathā ca pāṇḍur bhrātā me dayito bhavatām abhūt /
MBh, 15, 15, 20.1 bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā /
MBh, 15, 16, 5.1 caturbhiḥ pāṇḍuputraiśca bhīmārjunayamair nṛpa /
MBh, 15, 23, 3.1 kathaṃ pāṇḍor na naśyeta saṃtatiḥ puruṣarṣabhāḥ /
MBh, 15, 23, 15.2 pāṇḍor iti mayā putra tasmād uddharṣaṇaṃ kṛtam //
MBh, 15, 26, 17.1 pāṇḍuḥ smarati nityaṃ ca balahantuḥ samīpataḥ /
MBh, 15, 27, 8.2 dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam //
MBh, 15, 36, 2.2 vasatsu pāṇḍuputreṣu sarveṣvāśramamaṇḍale //
MBh, 15, 36, 12.2 pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ //
MBh, 15, 39, 9.1 pāṇḍuṃ marudgaṇaṃ viddhi viśiṣṭatamam acyutam /
MBh, 16, 8, 25.1 taṃ vai catasṛbhiḥ strībhir anvitaṃ pāṇḍunandanaḥ /
MBh, 16, 8, 33.2 anujagmur mahātmānaṃ pāṇḍuputraṃ dhanaṃjayam //
MBh, 17, 1, 34.2 bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata //
MBh, 18, 2, 53.1 ityuktaḥ sa tadā dūtaḥ pāṇḍuputreṇa dhīmatā /
MBh, 18, 4, 16.1 eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ /
Rāmāyaṇa
Rām, Ay, 2, 5.2 pāṇḍur asyātapatrasya chāyāyāṃ jaritaṃ mayā //
Rām, Ki, 36, 2.2 mandare pāṇḍuśikhare pañcaśaileṣu ye sthitāḥ //
Saundarānanda
SaundĀ, 7, 45.1 śaptaśca pāṇḍurmadanena nūnaṃ strīsaṃgame mṛtyumavāpsyasīti /
Agnipurāṇa
AgniPur, 13, 8.1 dhṛtarāṣṭro 'mbālikāyāṃ pāṇḍuś ca vyāsataḥ sutaḥ /
AgniPur, 13, 9.2 ṛṣiśāpāttato dharmāt kuntyāṃ pāṇḍoryudhiṣṭhiraḥ //
AgniPur, 13, 10.2 nakulaḥ sahadevaś ca pāṇḍurmādrīyuto mṛtaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 41.2 pāṇḍukuṣṭhānilārtānāṃ vātāsrasya ca ṣoḍaśa //
AHS, Sū., 1, 43.1 vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu /
AHS, Sū., 4, 17.1 visarpakoṭhakuṣṭhākṣikaṇḍūpāṇḍvāmayajvarāḥ /
AHS, Sū., 5, 12.1 kuṣṭhapāṇḍuśirorogān doṣaghnyaḥ pāriyātrajāḥ /
AHS, Sū., 5, 14.1 pāṇḍūdarātisārārśograhaṇīśoṣaśothibhiḥ /
AHS, Sū., 5, 33.1 jvarāsṛkpittavīsarpakuṣṭhapāṇḍubhramapradam /
AHS, Sū., 5, 34.2 plīhagulmaghṛtavyāpadgarapāṇḍvāmayāñ jayet //
AHS, Sū., 5, 69.2 vraṇe pāṇḍvāmaye kuṣṭhe na cātyarthaṃ virudhyate //
AHS, Sū., 5, 71.1 grahaṇīpāṇḍukuṣṭhārśaḥśophaśoṣodarajvarān /
AHS, Sū., 5, 72.2 alpapittānilaṃ pāṇḍumehārśaḥkṛmināśanam //
AHS, Sū., 5, 77.1 dīpanaṃ śiśirasparśaṃ pāṇḍudṛkkṛmināśanam /
AHS, Sū., 5, 81.1 kṛmihṛdrogagulmārśaḥpāṇḍuroganibarhaṇe /
AHS, Sū., 5, 83.1 kṛmiśophodarānāhaśūlapāṇḍukaphānilān /
AHS, Sū., 6, 2.1 puṇḍraḥ pāṇḍuḥ puṇḍarīkaḥ pramodo gaurasārivau /
AHS, Sū., 6, 150.1 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān /
AHS, Sū., 6, 155.2 śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān //
AHS, Sū., 10, 12.1 kaṇḍūpāṇḍutvavīsarpaśophavisphoṭatṛḍjvarān /
AHS, Sū., 15, 20.2 pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ //
AHS, Sū., 15, 32.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
AHS, Sū., 17, 24.1 kṣuttṛṣṇākāmalāpāṇḍumehinaḥ pittapīḍitān /
AHS, Sū., 18, 56.2 kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet //
AHS, Sū., 21, 4.1 śirasyabhihate pāṇḍuroge jāgarite niśi /
AHS, Sū., 27, 7.2 atīsārodaracchardipāṇḍusarvāṅgaśophinām //
AHS, Sū., 30, 5.1 jvare 'tīsāre hṛnmūrdharoge pāṇḍvāmaye 'rucau /
AHS, Śār., 5, 76.1 vṛddhaṃ pāṇḍujvaracchardikāsaśophātisāriṇam /
AHS, Śār., 5, 91.2 pāṇḍurogaḥ śvayathumān pītākṣinakhadarśanam //
AHS, Nidānasthāna, 4, 1.4 āmātīsāravamathuviṣapāṇḍujvarairapi //
AHS, Nidānasthāna, 7, 13.1 jvaragulmātisārāmagrahaṇīśophapāṇḍubhiḥ /
AHS, Nidānasthāna, 7, 20.1 āśaṅkā grahaṇīdoṣapāṇḍugulmodareṣu ca /
AHS, Nidānasthāna, 8, 24.1 vātahṛdrogagulmārśaḥplīhapāṇḍutvaśaṅkitaḥ /
AHS, Nidānasthāna, 11, 8.1 kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt /
AHS, Nidānasthāna, 13, 4.1 yato 'taḥ pāṇḍurityuktaḥ sa rogas tena gauravam /
AHS, Nidānasthāna, 13, 14.2 pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ //
AHS, Nidānasthāna, 13, 15.2 yaḥ pāṇḍurogī seveta pittalaṃ tasya kāmalām //
AHS, Nidānasthāna, 13, 17.2 bhavet pittolbaṇasyāsau pāṇḍurogād ṛte 'pi ca //
AHS, Nidānasthāna, 13, 18.2 haritaśyāvapītatvaṃ pāṇḍuroge yadā bhavet //
AHS, Cikitsitasthāna, 5, 23.1 gulmajvarodaraplīhagrahaṇīpāṇḍupīnasān /
AHS, Cikitsitasthāna, 5, 32.2 mehagulmakṣayavyādhipāṇḍurogabhagandarān //
AHS, Cikitsitasthāna, 5, 60.2 pāṇḍujvarātisāraghnaṃ mūḍhavātānulomanam //
AHS, Cikitsitasthāna, 8, 57.1 granthyarbudāpacīsthaulyapāṇḍurogāḍhyamārutān /
AHS, Cikitsitasthāna, 8, 67.2 gudajagrahaṇīpāṇḍukuṣṭhodaragarajvarān //
AHS, Cikitsitasthāna, 8, 132.2 arśo'tīsāragrahaṇīpāṇḍurogajvarārucau //
AHS, Cikitsitasthāna, 8, 142.2 udāvartavibandhārśogulmapāṇḍūdarakṛmīn //
AHS, Cikitsitasthāna, 8, 148.2 pāṇḍugarodaragulmaplīhānāhāśmakṛcchraghnam //
AHS, Cikitsitasthāna, 10, 7.2 kāsājīrṇāruciśvāsahṛtpāṇḍuplīhagulmanut //
AHS, Cikitsitasthāna, 10, 19.1 jvaraśvayathupāṇḍutvagulmapānātyayārśasām /
AHS, Cikitsitasthāna, 10, 36.2 hṛtpāṇḍugrahaṇīrogagulmaśūlārucijvarān //
AHS, Cikitsitasthāna, 10, 39.1 kāmalājvarapāṇḍutvamehārucyatisārajit /
AHS, Cikitsitasthāna, 12, 23.2 pāṇḍuvidradhigulmārśaḥśoṣaśophagarodaram //
AHS, Cikitsitasthāna, 12, 28.2 pāṇḍutvaṃ grahaṇīdoṣaṃ sthūlatāṃ ca niyacchati //
AHS, Cikitsitasthāna, 14, 33.1 kṛcchrān gulmān vātaviṇmūtrasaṅgaṃ kaṇṭhe bandhaṃ hṛdgrahaṃ pāṇḍurogam /
AHS, Cikitsitasthāna, 14, 38.2 dagdhvā vicūrṇya dadhimastuyutaṃ prayojyaṃ gulmodaraśvayathupāṇḍugudodbhaveṣu //
AHS, Cikitsitasthāna, 14, 58.1 gulmakuṣṭhodaravyaṅgaśophapāṇḍvāmayajvarān /
AHS, Cikitsitasthāna, 14, 83.1 plīhapāṇḍvāmayaśvāsagrahaṇīrogakāsajit /
AHS, Cikitsitasthāna, 14, 97.2 ghnanti dantīharītakyaḥ pāṇḍutāṃ ca sakāmalām //
AHS, Cikitsitasthāna, 15, 20.1 bhagandare pāṇḍuroge kāse śvāse galagrahe /
AHS, Cikitsitasthāna, 15, 25.1 śophārśaḥpāṇḍurogeṣu kāmalāyāṃ halīmake /
AHS, Cikitsitasthāna, 16, 1.3 pāṇḍvāmayī pibet sarpirādau kalyāṇakāhvayam /
AHS, Cikitsitasthāna, 16, 3.2 siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut //
AHS, Cikitsitasthāna, 16, 6.2 drākṣāñjaliṃ vā mṛditaṃ tat pibet pāṇḍurogajit //
AHS, Cikitsitasthāna, 16, 12.1 pāṇḍurogaṃ jvaraṃ dāhaṃ kāsaṃ śvāsam arocakam /
AHS, Cikitsitasthāna, 16, 13.2 kvāthaḥ kṣaudrayuto hanti pāṇḍupittāsrakāmalāḥ //
AHS, Cikitsitasthāna, 16, 15.1 kāmalāpāṇḍuhṛdrogakuṣṭhārśomehanāśanam /
AHS, Cikitsitasthāna, 16, 16.1 pippalīdviguṇān dadyād guṭikāṃ pāṇḍurogiṇe /
AHS, Cikitsitasthāna, 16, 19.1 ete maṇḍūravaṭakāḥ prāṇadāḥ pāṇḍurogiṇām /
AHS, Cikitsitasthāna, 16, 22.1 pāṇḍurogaṃ viṣaṃ kāsaṃ yakṣmāṇaṃ viṣamaṃ jvaram /
AHS, Cikitsitasthāna, 16, 27.2 pāṇḍukuṣṭhajvaraplīhatamakārśobhagandaram //
AHS, Cikitsitasthāna, 16, 31.2 halīmakaṃ pāṇḍurogaṃ kāmalāṃ ca niyacchati //
AHS, Cikitsitasthāna, 16, 33.1 iti sāmānyataḥ proktaṃ pāṇḍuroge bhiṣagjitam /
AHS, Cikitsitasthāna, 16, 40.1 kāmalāyāṃ tu pittaghnaṃ pāṇḍurogāvirodhi yat /
AHS, Cikitsitasthāna, 16, 41.1 prasthaḥ siddho ghṛtād gulmakāmalāpāṇḍuroganut /
AHS, Cikitsitasthāna, 16, 57.2 pāṇḍurogeṣu kuśalaḥ śophoktaṃ ca kriyākramam //
AHS, Cikitsitasthāna, 19, 5.2 kaṇḍūpāṇḍvāmayān gaṇḍān duṣṭanāḍīvraṇāpacīḥ //
AHS, Cikitsitasthāna, 19, 52.1 śvayathuṃ sapāṇḍurogaṃ śvitraṃ grahaṇīpradoṣam arśāṃsi /
AHS, Cikitsitasthāna, 19, 60.2 tvagdoṣakuṣṭhaśophaprabādhanaḥ pāṇḍurogaghnaḥ //
AHS, Cikitsitasthāna, 21, 61.2 yakṣmāruciśvasanapīnasakāsaśophahṛtpāṇḍurogamadavidradhivātaraktam //
AHS, Kalpasiddhisthāna, 1, 30.1 mastunā vā phalānmadhyaṃ pāṇḍukuṣṭhaviṣārditaḥ /
AHS, Kalpasiddhisthāna, 1, 41.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
AHS, Kalpasiddhisthāna, 2, 20.2 grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ //
AHS, Kalpasiddhisthāna, 2, 23.1 tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca /
AHS, Kalpasiddhisthāna, 2, 44.1 pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi /
AHS, Kalpasiddhisthāna, 2, 61.1 viśeṣād grahaṇīpāṇḍukaṇḍūkoṭhārśasāṃ hitāḥ /
AHS, Kalpasiddhisthāna, 4, 16.1 dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca /
AHS, Kalpasiddhisthāna, 4, 36.1 yukto vastiḥ kaphavyādhipāṇḍurogaviṣūciṣu /
AHS, Utt., 2, 40.1 atīsārajvaraśvāsakāmalāpāṇḍukāsanut /
AHS, Utt., 6, 29.2 pāṇḍukaṇḍūviṣe śoṣe mohe mehe gare jvare //
AHS, Utt., 7, 24.1 śophārśaḥkāmalāpāṇḍugulmakāsagrahāpaham /
AHS, Utt., 35, 7.1 śophapāṇḍūdaronmādadurnāmādīn karoti vā /
AHS, Utt., 39, 102.1 yakṣmamehagrahaṇyarśaḥpāṇḍutvaviṣamajvarān /
AHS, Utt., 40, 48.2 pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṃdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 13.1 satiktalavaṇaṃ bhedi pāṇḍutvakṛmivātanut /
ASaṃ, 1, 12, 15.1 gātraśaithilyapālityapāṇḍughnaṃ śoṣaśophajit /
ASaṃ, 1, 12, 25.2 viśeṣāt kṛcchramehārśaḥpāṇḍuśophakaphāpaham //
ASaṃ, 1, 12, 33.2 gulmahṛdgrahaṇīpāṇḍuplīhānāhagalāmayān //
ASaṃ, 1, 12, 38.2 śiro'kṣipāṇḍuhṛdrogakāmalāgrahaṇīgadān //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 52.2 ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ //
Daśakumāracarita
DKCar, 2, 6, 252.1 bhartā tu bhavatyāḥ kenacidgraheṇādhiṣṭhitaḥ pāṇḍurogadurbalo bhoge cāsamarthaḥ sthito 'bhūt //
Harivaṃśa
HV, 23, 120.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpy ajījanat //
HV, 23, 121.1 pāṇḍor dhanaṃjayaḥ putraḥ saubhadras tasya cātmajaḥ /
HV, 24, 22.2 pṛthāṃ duhitaraṃ cakre kauntyas tāṃ pāṇḍur āvahat //
Kirātārjunīya
Kir, 3, 32.2 bṛhaddyutīn duḥkhakṛtātmalābhaṃ tamaḥ śanaiḥ pāṇḍusutān prapede //
Kir, 4, 9.2 sutena pāṇḍoḥ kalamasya gopikāṃ nirīkṣya mene śaradaḥ kṛtārthatā //
Kir, 10, 29.2 vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ //
Kir, 11, 45.1 kṣatriyas tanayaḥ pāṇḍor ahaṃ pārtho dhanaṃjayaḥ /
Kir, 12, 25.2 pāṇḍutanayatapasā janitaṃ jagatām aśarma bhṛśam ācacakṣire //
Kir, 12, 36.2 hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā //
Kir, 14, 52.2 bhṛśaṃ babhūvopacito bṛhatphalaiḥ śarair upāyair iva pāṇḍunandanaḥ //
Kir, 14, 65.1 pravitataśarajālacchannaviśvāntarāle vidhuvati dhanur āvir maṇḍalaṃ pāṇḍusūnau /
Kir, 17, 12.1 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ /
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kir, 18, 48.2 nijagṛham atha gatvā sādaraṃ pāṇḍuputro dhṛtagurujayalakṣmīr dharmasūnuṃ nanāma //
Kūrmapurāṇa
KūPur, 1, 27, 8.1 idaṃ kaliyugaṃ ghoraṃ samprāptaṃ pāṇḍunandana /
Liṅgapurāṇa
LiPur, 1, 98, 33.1 vāmadevo mahādevaḥ pāṇḍuḥ paridṛḍho dṛḍhaḥ /
Matsyapurāṇa
MPur, 46, 8.1 vasudevena sā dattā pāṇḍorbhāryā hy aninditā /
MPur, 46, 8.2 pāṇḍorarthena sā jajñe devaputrān mahārathān //
MPur, 50, 47.1 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat /
MPur, 50, 48.2 mādrī kuntī tathā caiva pāṇḍorbhārye babhūvatuḥ //
MPur, 50, 49.1 devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire /
MPur, 50, 89.2 dhīmataḥ pāṇḍuputrasya cārjunasya mahātmanaḥ //
MPur, 69, 13.2 pravartako'sya dharmasya pāṇḍuputro mahābalaḥ //
MPur, 69, 65.2 sā pāṇḍuputreṇa kṛtā bhaviṣyatyanantapuṇyānagha bhīmapūrvā //
MPur, 103, 1.3 mārkaṇḍeyena kathitaṃ yatpurā pāṇḍusūnave //
Suśrutasaṃhitā
Su, Sū., 14, 24.1 athāvisrāvyāḥ sarvāṅgaśophaḥ kṣīṇasya cāmlabhojananimittaḥ pāṇḍurogyarśasodariśoṣigarbhiṇīnāṃ ca śvayathavaḥ //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 29, 70.2 hāridraṃ bhojanaṃ vāpi yasya syāt pāṇḍurogiṇaḥ //
Su, Sū., 33, 23.2 pāṇḍusaṃghātadarśī ca pāṇḍurogī vinaśyati //
Su, Sū., 38, 13.2 mehapāṇḍvāmayaharaḥ kaphamedoviśoṣaṇaḥ //
Su, Sū., 38, 21.2 mehārśaḥpāṇḍurogaghnaḥ śarkarānāśanaḥ paraḥ //
Su, Sū., 38, 63.2 pipāsāviṣahṛdrogapāṇḍumehaharas tathā //
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 44, 51.2 ajīrṇapārśvarukpāṇḍuplīhodaranibarhaṇam //
Su, Sū., 44, 54.1 doṣaghnā grahaṇīpāṇḍurogārśaḥkuṣṭhanāśanāḥ /
Su, Sū., 44, 57.2 bastiruktṛḍjvaracchardiśoṣapāṇḍubhramāpaham //
Su, Sū., 45, 15.2 śvayathuṃ pāṇḍurogaṃ ca tvagdoṣamavipākatām //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 186.1 ākṣikaḥ pāṇḍurogaghno vraṇyaḥ saṃgrāhako laghuḥ /
Su, Sū., 45, 210.2 vaisvaryaṃ jaraṇaṃ śleṣmapāṇḍukrimiharaṃ laghu //
Su, Sū., 45, 213.1 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut /
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Su, Sū., 45, 219.2 pāṇḍurogaharaṃ bhedi hṛdyaṃ dīpanapācanam //
Su, Sū., 45, 222.2 ānāhaśophagulmeṣu pāṇḍuroge ca māhiṣam //
Su, Sū., 45, 223.1 kāsaśvāsāpahaṃ śophakāmalāpāṇḍuroganut /
Su, Sū., 46, 218.2 tatpāṇḍu kaphakṛjjīrṇamamlaṃ vātakaphāpaham //
Su, Nid., 2, 8.1 teṣāṃ tu bhaviṣyatāṃ pūrvarūpāṇi anne 'śraddhā kṛcchrāt paktiramlīkā paridāho viṣṭambhaḥ pipāsā sakthisadanamāṭopaḥ kārśyam udgārabāhulyam akṣṇoḥ śvayathur antrakūjanaṃ gudaparikartanamāśaṅkā pāṇḍurogagrahaṇīdoṣaśoṣāṇāṃ kāsaśvāsau balahānir bhramastandrā nidrendriyadaurbalyaṃ ca //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 18.2 śophanudgulmahṛt kuṣṭhamehapāṇḍvāmayāpahaḥ //
Su, Cik., 13, 18.2 piban hanti jarākuṣṭhamehapāṇḍvāmayakṣayān //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 24, 111.2 śūlakāsajvaraśvāsakārśyapāṇḍvāmayakṣayāḥ //
Su, Cik., 25, 39.1 hemāṅgatvak pāṇḍupatraṃ vaṭasya kālīyaṃ syāt padmakaṃ padmamadhyam /
Su, Cik., 28, 3.2 kuṣṭhinaṃ pāṇḍurogiṇamudariṇaṃ vā kṛṣṇāyā gor mūtreṇāloḍyārdhapalikaṃ piṇḍaṃ vigatalauhitye savitari pāyayet parāhṇe cālavaṇenāmalakayūṣeṇa sarpiṣmantam odanam aśnīyāt evaṃ māsam upayujya smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 33, 42.1 viṣābhighātapiḍakāśophapāṇḍuvisarpiṇaḥ /
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 38, 59.1 gulmāsṛgdarahṛtpāṇḍurogān saviṣamajvarān /
Su, Cik., 38, 62.2 kāryamāsthāpanaṃ tūrṇaṃ kāmalāpāṇḍumehinām //
Su, Cik., 38, 66.1 kaphapāṇḍugadālasyamūtramārutasaṅginām /
Su, Cik., 40, 11.1 tatra śokaśramabhayāmarṣauṣṇyaviṣaraktapittamadamūrcchādāhapipāsāpāṇḍurogatāluśoṣachardiśiro'bhighātodgārāpatarpitatimirapramehodarādhmānordhvavātārtā bālavṛddhadurbalaviriktāsthāpitajāgaritagarbhiṇīrūkṣakṣīṇakṣatoraskamadhughṛtadadhidugdhamatsyamadyayavāgūpītālpakaphāśca na dhūmamāseveran //
Su, Ka., 6, 11.1 pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut /
Su, Utt., 39, 244.1 jīrṇajvare ca śophe ca pāṇḍuroge ca pūjitam /
Su, Utt., 39, 249.2 pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam //
Su, Utt., 40, 30.1 plīhapāṇḍvāmayānāhamehakuṣṭhodarajvarān /
Su, Utt., 41, 29.1 śvāsāṅgasādakaphasaṃsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ /
Su, Utt., 41, 53.2 yakṣmāṇamāśu vyapahanti caitat pāṇḍvāmayaṃ caiva bhagandaraṃ ca //
Su, Utt., 42, 52.1 hṛdrogaṃ grahaṇīdoṣaṃ pāṇḍurogaṃ ca dāruṇam /
Su, Utt., 44, 4.1 pāṇḍvāmayo 'ṣṭārdhavidhaḥ pradiṣṭaḥ pṛthaksamastair yugapac ca doṣaiḥ /
Su, Utt., 44, 4.2 sarveṣu caiteṣviha pāṇḍubhāvo yato 'dhiko 'taḥ khalu pāṇḍurogaḥ //
Su, Utt., 44, 14.1 sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaśca śuddham /
Su, Utt., 44, 20.1 tat pāṇḍutāṃ hantyupayujyamānaṃ kṣīreṇa vā māgadhikā yathāgni /
Su, Utt., 44, 23.2 mūtrāsuto 'yaṃ madhunāvalehaḥ pāṇḍvāmayaṃ hantyacireṇa ghoram //
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Su, Utt., 44, 26.1 mūlaṃ balācitrakayoḥ pibedvā pāṇḍvāmayārto 'kṣasamaṃ hitāśī /
Su, Utt., 44, 30.1 hantyeṣa lehaḥ khalu pāṇḍurogaṃ saśothamugrām api kāmalāṃ ca /
Su, Utt., 44, 33.1 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanyāt /
Su, Utt., 44, 35.2 takraudanāśī vijayeta rogaṃ pāṇḍuṃ tathā dīpayate 'nalaṃ ca //
Su, Utt., 44, 37.2 seveta śophābhihitāṃśca yogān pāṇḍvāmayī śāliyavāṃśca nityam //
Su, Utt., 45, 11.2 tat pāṇḍugrahaṇīkuṣṭhaplīhagulmajvarāvaham //
Su, Utt., 51, 43.2 pāṇḍurogeṣu śotheṣu ye yogāḥ saṃprakīrtitāḥ //
Su, Utt., 52, 46.1 pāṇḍvāmayaśvāsaśirovikārān hṛdrogahikkāviṣamajvarāṃśca /
Su, Utt., 54, 10.1 śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ /
Viṣṇupurāṇa
ViPur, 4, 13, 69.1 jatugṛhadagdhānāṃ pāṇḍutanayānāṃ viditaparamārtho 'pi bhagavān duryodhanaprayatnaśaithilyakaraṇārthaṃ pārthānukūlyakaraṇāya vāraṇāvataṃ gataḥ //
ViPur, 4, 14, 34.1 tāṃ ca pāṇḍur uvāha //
ViPur, 4, 14, 38.1 tasyāṃ ca nāsatyadasrābhyāṃ nakulasahadevau pāṇḍoḥ putrau janitau //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 4, 20, 40.1 pāṇḍor apyaraṇye mṛgayāyām ṛṣiśāpopahataprajājananasāmarthyasya dharmavāyuśakrair yudhiṣṭhirabhīmasenārjunāḥ kuntyāṃ nakulasahadevau cāśvibhyāṃ mādryāṃ pañca putrāḥ samutpāditāḥ //
ViPur, 5, 37, 55.2 na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave //
ViPur, 5, 38, 26.1 miṣataḥ pāṇḍuputrasya tatastāḥ pramadottamāḥ /
ViPur, 5, 38, 92.2 rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 80.2 pāṇḍurogaṃ pramehaṃ ca medodoṣanibarhaṇaḥ //
AṣṭNigh, 1, 140.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 10.1 sa samrāṭ kasya vā hetoḥ pāṇḍūnāṃ mānavardhanaḥ /
BhāgPur, 1, 7, 12.2 saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam //
BhāgPur, 1, 8, 7.1 āmantrya pāṇḍuputrāṃśca śaineyoddhavasaṃyutaḥ /
BhāgPur, 1, 8, 41.2 snehapāśam imaṃ chinddhi dṛḍhaṃ pāṇḍuṣu vṛṣṇiṣu //
BhāgPur, 1, 9, 11.1 pāṇḍuputrān upāsīnān praśrayapremasaṃgatān /
BhāgPur, 1, 9, 13.1 saṃsthite 'tirathe pāṇḍau pṛthā bālaprajā vadhūḥ /
BhāgPur, 1, 12, 13.2 jajñe vaṃśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā //
BhāgPur, 1, 12, 13.2 jajñe vaṃśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā //
BhāgPur, 1, 13, 4.2 anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ //
BhāgPur, 1, 15, 51.1 yaḥ śraddhayaitadbhagavatpriyāṇāṃ pāṇḍoḥ sutānām iti samprayāṇam /
BhāgPur, 1, 16, 18.2 snigdheṣu pāṇḍuṣu jagatpraṇatiṃ ca viṣṇorbhaktiṃ karoti nṛpatiścaraṇāravinde //
BhāgPur, 1, 19, 35.1 api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍusutapriyaḥ /
BhāgPur, 2, 8, 29.1 yadyat parīkṣidṛṣabhaḥ pāṇḍūnām anupṛcchati /
BhāgPur, 8, 7, 6.2 dhriyamāṇo 'pi balibhirgauravāt pāṇḍunandana //
BhāgPur, 11, 1, 2.1 ye kopitāḥ subahu pāṇḍusutāḥ sapatnair durdyūtahelanakacagrahaṇādibhis tān /
Bhāratamañjarī
BhāMañj, 1, 12.1 dhṛtarāṣṭrānujaḥ pāṇḍuḥ kṣetrajāṃstanayānvane /
BhāMañj, 1, 167.1 kasyacittvatha kālasya parīkṣitpāṇḍuvaṃśajaḥ /
BhāMañj, 1, 224.2 aṃśā dharmānilendrāṇāṃ pāṇḍuputrāstathāśvinoḥ //
BhāMañj, 1, 384.1 vicitravīryastatsūnustataḥ pāṇḍurmahīpatiḥ /
BhāMañj, 1, 384.2 arjunaḥ pāṇḍudāyādaḥ saubhadraśca tadātmajaḥ //
BhāMañj, 1, 481.2 tanayaḥ pāṇḍuvaktrāyāṃ pāṇḍurasyāṃ bhaviṣyati //
BhāMañj, 1, 482.2 ambālikā tathā pāṇḍuṃ yaśaḥkarpūrapāṇḍuram //
BhāMañj, 1, 497.2 uvāha rājyaṃ pāṇḍustu duṣyantabharatopamaḥ //
BhāMañj, 1, 515.2 kāntaḥ svayaṃvare pāṇḍuravāpa nṛpasaṃsadi //
BhāMañj, 1, 526.3 pāṇḍustu mṛgayāśīlo dhanvī vīraścaranvane //
BhāMañj, 1, 528.2 iti śapto munīndreṇa pāṇḍurduḥkhānalāhataḥ //
BhāMañj, 1, 539.1 etatkuntyā vacaḥ śrutvā pāṇḍuḥ punarabhāṣata /
BhāMañj, 1, 549.1 iti rājñyā vacaḥ śrutvā prahṛṣṭaḥ pāṇḍurabravīt /
BhāMañj, 1, 553.1 tataḥ pāṇḍurvadhūṃ prāha balajyeṣṭhāvarā nṛpāḥ /
BhāMañj, 1, 558.1 tataḥ pāṇḍuḥ kṣaṇaṃ dhyātvā smṛtvā śakraṃ divaukasām /
BhāMañj, 1, 559.2 varṣeṇātoṣayatpāṇḍustaddarśanamavāpa ca //
BhāMañj, 1, 568.2 taiḥ sutaiḥ pañcabhiḥ pāṇḍuraṅgairmantra ivābabhau //
BhāMañj, 1, 574.1 tāṃ śāpabandhaviniyantritamānaso 'pi pāṇḍuḥ priyāṃ nayanaśuktibhirācacāma /
BhāMañj, 1, 588.1 pāṇḍau prayāte tridivaṃ śataśṛṅganivāsinaḥ /
BhāMañj, 1, 589.1 kurubhyaḥ pāṇḍuvṛttāntaṃ tatsutānāṃ ca saṃbhavam /
BhāMañj, 1, 591.1 vidureṇa sabhīṣmeṇa saṃskṛte pāṇḍuvigrahe /
BhāMañj, 1, 611.1 sa kṛpaḥ pāṇḍuputrāṇāṃ kurūṇāṃ cābhavadguruḥ /
BhāMañj, 1, 672.1 arjunaḥ pāṇḍudāyādaḥ kuruvaṃśavibhūṣaṇam /
BhāMañj, 1, 706.1 prajānurāgādvijñāya rājyārhānpāṇḍunandanāt /
BhāMañj, 1, 707.1 svīkṛtya prakṛtīstāta pāṇḍordāyādyamīhate /
BhāMañj, 1, 714.1 sa kanīyānguṇajyeṣṭhaḥ pāṇḍubhrātā mamābhavat /
BhāMañj, 1, 716.1 mānocitena dānena pāṇḍunā pūjitāḥ purā /
BhāMañj, 1, 718.1 saṃpratyartho 'smadāyattaḥ prajāḥ svīkuru pāṇḍuvat /
BhāMañj, 1, 725.1 pāṇḍuputrāstataḥ svairaṃ gurūnāmantrya śaṅkitāḥ /
BhāMañj, 1, 729.1 adya vaicitravīryeṇa bhūbhujā pāṇḍunandanāḥ /
BhāMañj, 1, 733.1 prasthitānpāṇḍutanayānpaurāḥ śaṅkitacetasaḥ /
BhāMañj, 1, 755.1 tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ /
BhāMañj, 1, 806.2 jaṭāvalkalinaśchannā vrajantaḥ pāṇḍunandanāḥ //
BhāMañj, 1, 859.2 kathāḥ pāṇḍusutāḥ svairaṃ papracchuḥ pṛthayā saha //
BhāMañj, 1, 877.1 iti dvijavarācchrutvā vyathitāḥ pāṇḍunandanāḥ /
BhāMañj, 1, 880.1 sa pṛṣṭvā karuṇāsindhuḥ kuśalaṃ pāṇḍunandanān /
BhāMañj, 1, 901.1 tatastaṃ virathaṃ bhūmau patitaṃ pāṇḍunandanaḥ /
BhāMañj, 1, 917.1 tatpāṇḍutanayaḥ śrutvā taṃ papraccha sakautukaḥ /
BhāMañj, 1, 1013.1 tato gandharvamāmantrya hṛṣṭāḥ pāṇḍusutā yayuḥ /
BhāMañj, 1, 1054.2 pracchannānpāṇḍutanayānpaśya madhye dvijanmanām //
BhāMañj, 1, 1095.1 pāṇḍuputrānparijñāya tato vikramasūcitān /
BhāMañj, 1, 1102.2 visṛjya pāṇḍutanayānānināya nijālayam //
BhāMañj, 1, 1142.2 tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi //
BhāMañj, 1, 1147.1 krameṇa jagṛhuḥ pāṇiṃ kṛṣṇāyāḥ pāṇḍunandanāḥ /
BhāMañj, 1, 1149.1 tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ /
BhāMañj, 1, 1168.1 adyaiva pāṇḍutanayāñjahi yuddhe mahīpate /
BhāMañj, 1, 1195.2 sānugāḥ pāṇḍutanayāḥ prayayurhastināpuram //
BhāMañj, 1, 1203.2 apūjayanpāṇḍusutāḥ prājyaratnāsanādibhiḥ //
BhāMañj, 1, 1220.1 nāradeneti kathitaṃ niśamya pāṇḍunandanāḥ /
BhāMañj, 1, 1236.1 ityuktvā nṛpamāmantrya pratasthe pāṇḍunandanaḥ /
BhāMañj, 1, 1259.2 iti pāṇḍusutāyāsau samayenaiva tāṃ dadau //
BhāMañj, 1, 1311.1 kṛṣṇāpi pāṇḍuputrebhyaḥ kālena tanayānkramāt /
BhāMañj, 1, 1343.1 vahninā preritaḥ so 'tha gāṇḍīvaṃ pāṇḍusūnave /
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 5, 43.2 āmantrya pāṇḍutanayānmātsyaṃ ca dvārakāṃ yayau //
BhāMañj, 5, 89.1 atrāntare pāṇḍusutānāyayau garuḍadhvajaḥ /
BhāMañj, 5, 95.1 dhṛtarāṣṭrasya pāṇḍośca kramaprāptā yathā mahī /
BhāMañj, 5, 112.2 ādiṣṭaḥ pāṇḍutanayānprayayau sapurohitaḥ //
BhāMañj, 5, 137.1 gatvā pāṇḍusutānvīrānpratyāyāto 'dya saṃjayaḥ /
BhāMañj, 5, 233.1 sā senā pāṇḍuputrāṇāṃ mattadviradadurgamā /
BhāMañj, 5, 241.2 tulyakulyānsutānpāṇḍoradhikānkena manyase //
BhāMañj, 5, 458.1 saṃdhāya pāṇḍutanayairvasudhāṃ vasudhāmabhiḥ /
BhāMañj, 5, 478.1 iti bruvāṇāmāmantrya tāṃ pāṇḍutanayānprati /
BhāMañj, 5, 483.2 pāṇḍostvaṃ tanayaḥ karṇaḥ kṣetrajo dharmajāgrajaḥ //
BhāMañj, 5, 484.1 tadehi kauravāṃstyaktvā sodarānpāṇḍunandanān /
BhāMañj, 5, 514.2 senāsu pāṇḍuputrāṇāṃ vijayārambhavibhramaḥ //
BhāMañj, 5, 522.1 kurukṣetramathāsādya sakṛṣṇāḥ pāṇḍunandanāḥ /
BhāMañj, 5, 530.2 eṣo 'haṃ tava senānīr yotsye pāṇḍusutāniti //
BhāMañj, 5, 590.2 anye tvardharathā vīrāḥ pārthivāḥ pāṇḍunandanāḥ //
BhāMañj, 5, 662.1 kālena kiyatā sainyaṃ pāṇḍūnāṃ sāgaropamam /
BhāMañj, 6, 28.2 vidadhe pāṇḍuputrāṇāṃ yathā vijayasaṃśayam //
BhāMañj, 6, 126.1 ityuktaḥ pāṇḍuputreṇa bhagavānkaiṭabhāntakaḥ /
BhāMañj, 6, 172.1 ukte pāṇḍusuteneti bhagavānabhyabhāṣata /
BhāMañj, 6, 221.1 athodite sahasrāṃśau vihite pāṇḍunandanaiḥ /
BhāMañj, 6, 242.2 ardhacandraṃ prativyūhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 255.2 pāṇḍuputreṣu kṛpayā tvayi mādhyasthyamāśrite //
BhāMañj, 6, 317.2 papraccha pāṇḍuputrāṇāṃ duḥkhito jayakāraṇam //
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
BhāMañj, 6, 327.2 bhīṣmabhīmamukhā yuddhaṃ cakrire pāṇḍunandanāḥ //
BhāMañj, 6, 408.1 prativyūheṣvanīkeṣu nadadbhiḥ pāṇḍunandanaiḥ /
BhāMañj, 6, 435.2 avahāramakurvanta dinānte pāṇḍunandanāḥ //
BhāMañj, 6, 475.2 ityuktvā pāṇḍuputrāya śaktiṃ cikṣepa śaktimān //
BhāMañj, 7, 56.2 vyūhena nirmitārdhena pāṇḍuputrāḥ samudyayuḥ //
BhāMañj, 7, 78.2 supratīko madoddāmaḥ pāṇḍusenāṃ vyagāhata //
BhāMañj, 7, 169.2 atrāntare pāṇḍusutānpraveṣṭuṃ vyūhamudyatān //
BhāMañj, 7, 171.2 sa babhau pāṇḍutanayānvārayansapadānugān //
BhāMañj, 7, 173.2 tenaikena niruddheṣu prasabhaṃ pāṇḍusūnuṣu //
BhāMañj, 7, 346.1 dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ /
BhāMañj, 7, 357.1 tataḥ pāṇḍusutaḥ śaktiṃ prāhiṇotprāṇahāriṇīm /
BhāMañj, 7, 363.2 śiraḥkūṭāvaśeṣāṇi pāṇḍusainyānyakalpayat //
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 401.1 adyāpi rocatāṃ saṃdhiryuṣmākaṃ pāṇḍunandanaiḥ /
BhāMañj, 7, 416.1 bhagnāsu pāṇḍusenāsu ghore tasminmahāhave /
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 7, 587.1 karṇākarṇaya saṃgrāme jayibhiḥ pāṇḍusūnubhiḥ /
BhāMañj, 7, 589.2 uvāca pāṇḍusenāsu kṣipanniva śarāvalīḥ //
BhāMañj, 7, 595.1 dṛṣṭasārā vayaṃ sarve tava pāṇḍusutasya ca /
BhāMañj, 7, 626.2 jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau //
BhāMañj, 7, 718.2 droṇaṃ vilokya kaṃsārirbabhāṣe pāṇḍunandanam //
BhāMañj, 7, 736.2 krodhāndhaḥ pāṇḍutanayairvāryamāṇo 'pi saṃbhramam //
BhāMañj, 7, 745.1 adya matkopanirdagdhe pāṇḍuputre sarājake /
BhāMañj, 7, 785.1 pāṇḍusainyeṣu bhagneṣu drauṇiṃ paścādabhidrutam /
BhāMañj, 8, 17.2 pāṇḍusenā na śuśubhe śaśihīneva śarvarī //
BhāMañj, 8, 26.2 ūce duryodhanaṃ karṇaḥ pāṇḍusenāṃ vyalokayan //
BhāMañj, 8, 189.2 pāṇḍukauravasenāsu babhūva vipulaḥ kṣayaḥ //
BhāMañj, 9, 18.2 mṛdyamānā sanirghoṣā cakampe pāṇḍuvāhinī //
BhāMañj, 9, 26.1 madrarājastataḥ kruddhaḥ pāṇḍuputrānsahānugān /
BhāMañj, 9, 48.2 svayaṃ duryodhano 'bhyetya pāṇḍuputrānayodhayat //
BhāMañj, 9, 54.2 ityabhūdvipulaḥ śabdaḥ pāṇḍusenāsu sarvataḥ //
BhāMañj, 10, 104.1 putrāste yuvayoradya pāṇḍuputrāḥ suratviṣaḥ /
BhāMañj, 11, 74.2 rathinaḥ seṣavaḥ sarve pāṇḍuputrā yuyutsavaḥ //
BhāMañj, 11, 93.1 evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ /
BhāMañj, 12, 11.2 tasmānna pāṇḍuputrebhyaḥ kilbiṣāt kroddhumarhasi //
BhāMañj, 13, 239.1 atha pāṇḍusutaiḥ sārdhaṃ rathairgambhīranādibhiḥ /
BhāMañj, 13, 468.1 śīlavānprāpsyasi sadā lakṣmīṃ pāṇḍusutādhikaḥ /
BhāMañj, 13, 758.1 etatpāṇḍusutaḥ śrutvā punarbhīṣmamabhāṣata /
BhāMañj, 13, 1243.2 jitaḥ pāṇḍusuteneti pṛṣṭaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1315.1 etacchrutvā punarbhīṣmamapṛcchatpāṇḍunandanaḥ /
BhāMañj, 13, 1451.1 strīṇāṃ nisargalolānāṃ svabhāvaṃ pāṇḍusūnunā /
BhāMañj, 14, 13.2 śrutvaitatpāṇḍuputreṇa maruttasya mahīpateḥ //
BhāMañj, 14, 54.2 ityuktaḥ pāṇḍuputreṇa viṣaṇṇaḥ keśavo 'bravīt //
BhāMañj, 14, 120.2 lebhe pāṇḍusutaḥ śrīmānmaruttanihitaṃ nidhim //
BhāMañj, 14, 139.2 rakṣitaṃ pāṇḍuputreṇa svayaṃ gāṇḍīvadhanvanā //
BhāMañj, 14, 152.2 bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam //
BhāMañj, 14, 178.2 sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ //
BhāMañj, 15, 28.1 dadatastasya no vighnaṃ cakrire pāṇḍunandanāḥ /
BhāMañj, 15, 66.1 śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛśānunā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 6.2 jvaratṛṭpāṇḍuvātāsṛkchardimehatridoṣajit //
DhanvNigh, 1, 74.2 ruciṣyo jvaradurnāmagrahaṇīpāṇḍurogahā //
DhanvNigh, 1, 110.1 tarkārī kaṭukā tiktā tathoṣṇānilapāṇḍujit /
DhanvNigh, 1, 171.2 śophapāṇḍuviṣadhvaṃsī gareṣu vamane hitaḥ //
DhanvNigh, 1, 191.2 kuṣṭhapāṇḍvāmayaplīhaśophagulmagarādiṣu //
DhanvNigh, 1, 201.1 tuṇḍikā kaphapittāsṛkśophapāṇḍujvarāpahā /
DhanvNigh, 1, 227.1 kaphapittāmaye pāṇḍau kṛmikoṣṭhabhagaṃdare /
DhanvNigh, 1, 238.2 śophapāṇḍvāmayaplīhān hanti śreṣṭhā virecane //
DhanvNigh, 6, 10.1 gulmaṃ ca kuṣṭhaṃ ca gudāmayaṃ ca śūlāni śophodarapāṇḍurogān /
DhanvNigh, 6, 15.2 pāṇḍupramohāpacivātaśophabhagandaraśvitrakilāsakuṣṭham //
DhanvNigh, 6, 19.2 rītidvayaṃ sakalapāṇḍusamīraṇaghnaṃ rūkṣaṃ saraṃ kṛmiharaṃ lavaṇaṃ viṣaghnam /
DhanvNigh, 6, 28.1 kaṣāyaṃ śophaśūlārśaḥkuṣṭhapāṇḍupramehajit /
DhanvNigh, 6, 28.2 lohaṃ tiktoṣṇarūkṣaṃ syāt pāṇḍurogaharaṃ param //
DhanvNigh, 6, 33.1 āmavātaharaṇaṃ ca śobhanaṃ pāṇḍumehagadanāśanāgrajam /
DhanvNigh, 6, 44.1 aśuddhavajraṃ guru pāṇḍutāpahṛtpārśvapīḍārucikuṣṭhakāri /
DhanvNigh, 6, 51.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca duṣṭam /
Garuḍapurāṇa
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 139, 54.2 sā dattā kuntinā pāṇḍostasyāṃ dharmānilendrakaiḥ //
GarPur, 1, 140, 36.2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca taddāsyāṃ viduraṃ tathā //
GarPur, 1, 140, 37.2 śataputraṃ duryodhanādyaṃ pāṇḍoḥ pañca prajajñire //
GarPur, 1, 145, 8.2 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrāḥ prajajñire //
GarPur, 1, 150, 2.1 āmātisāravamathuviṣapāṇḍujvarairapi /
GarPur, 1, 156, 20.2 āśaṅkā grahaṇī śothaḥ pāṇḍugulmodareṣu ca //
GarPur, 1, 161, 26.2 pāṇḍutvamūrchācharditvagdāhamohaiśca saṃyutaḥ //
GarPur, 1, 162, 1.2 pāṇḍuśothanidānaṃ ca śṛṇu suśruta vacmi te /
GarPur, 1, 162, 4.1 svayaṃ haridrā hāridraṃ pāṇḍutvaṃ teṣu cādhikam /
GarPur, 1, 162, 15.1 pāṇḍuroge kṣaye jāte nābhipādāsyamehanam /
GarPur, 1, 162, 18.1 bhavetpittānugaḥ śothaḥ pāṇḍurogāvṛtasya ca /
GarPur, 1, 162, 19.1 haritaśyāmapittatve pāṇḍurogo yadā bhavet /
GarPur, 1, 162, 28.2 viṣṭambhālasyakacchardihikkāpāṇḍuvisarpakam //
Hitopadeśa
Hitop, 1, 11.4 daridre dīyate dānaṃ saphalaṃ pāṇḍunandana //
Hitop, 4, 94.3 tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā //
Kathāsaritsāgara
KSS, 3, 5, 55.2 uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam //
KSS, 4, 1, 20.2 babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ //
KSS, 4, 1, 22.1 sa pāṇḍuḥ pṛthivīm etāṃ jitvā jaladhimekhalām /
KSS, 4, 1, 24.2 prāṇaiḥ śaśāpa taṃ pāṇḍuṃ viṣaṇṇaṃ muktakārmukam //
KSS, 4, 1, 26.2 patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane //
KSS, 6, 1, 148.2 gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 35.1 pipāsākāsapittāsrakaphapāṇḍukṣatāpahā /
MPālNigh, Abhayādivarga, 95.2 medhyā gaṇḍāpacīchardikṛmiyonyartipāṇḍujit //
MPālNigh, Abhayādivarga, 150.3 kṛmipāṇḍukaphānāhaviṣakuṣṭhavināśinī //
MPālNigh, Abhayādivarga, 229.2 varṇyā tvagdoṣamehāsraśophapāṇḍuvraṇāpahā //
MPālNigh, Abhayādivarga, 256.1 devadālī rase tiktā kaphārśaḥśophapāṇḍutāḥ /
MPālNigh, Abhayādivarga, 284.1 svaryā smṛtipradā kuṣṭhapāṇḍumehāsrakāsajit /
MPālNigh, 4, 8.2 ropaṇaṃ pāṇḍukuṣṭhārśaḥśvayathuśvāsakāsajit //
MPālNigh, 4, 11.3 nihanti pāṃḍuṃ saśvāsaṃ dṛśyamīṣattu pittalam //
MPālNigh, 4, 12.3 cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //
MPālNigh, 4, 16.1 śophakuṣṭhapramehārśogarapāṇḍukrimīñjayet /
MPālNigh, 4, 16.2 tatkiṭṭaṃ tadguṇaṃ jñeyaṃ viśeṣātpāṇḍunāśanam //
MPālNigh, 4, 43.2 chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 2.0 yad vakṣyaty upasaṃhāre bhavatsu śivaśītāṃśujyotsnāpāṇḍuṣv idaṃ mayā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 22.2 na yuktānumitiḥ pāṇḍudravyād iva hutāśane //
Narmamālā
KṣNarm, 3, 60.2 sampūrṇaḥ kriyatāṃ yāgaḥ pāṇḍuvallīnirantaraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 3.0 śoṇitamadhikṛtaṃ raso trīṇi dhātūnāṃ rasāt pāṇḍurogyādīnāṃ ityatrādiśabdenāptejovāyvākāśā jīvaccharīre nātyacchaṃ kāraṇādityāha ityāha svaśabdo viśeṣeṇa iti dvādaśād upayogaṃ vātādiliṅgatvāt //
NiSaṃ zu Su, Sū., 14, 21.2, 16.0 pāṇḍulohitam //
NiSaṃ zu Su, Sū., 24, 9.2, 29.0 tadyathā kāmajvaraḥ krodhajvaro mṛtpāṇḍuroga ityādi tathātīsāre gurvatisnigdharūkṣoṣṇadravasthūlātiśītalaiḥ ityādi pratirogaṃ nirdiṣṭāni //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 17.1 bhrūṇahatyāsamaṃ pāpaṃ tasya syāt pāṇḍunandana /
Rasamañjarī
RMañj, 3, 22.1 pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /
RMañj, 5, 65.1 kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut /
RMañj, 5, 70.2 vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //
RMañj, 6, 35.1 ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /
RMañj, 6, 114.1 dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu /
RMañj, 6, 167.1 sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /
RMañj, 6, 189.2 vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam //
RMañj, 6, 208.2 aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //
Rasaprakāśasudhākara
RPSudh, 4, 34.1 pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /
RPSudh, 4, 54.3 udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān /
RPSudh, 5, 51.2 kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam //
RPSudh, 5, 57.1 śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ /
RPSudh, 5, 100.1 bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut /
RPSudh, 5, 107.2 pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //
RPSudh, 5, 117.2 aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam //
RPSudh, 5, 132.2 nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam //
RPSudh, 6, 52.1 kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam /
RPSudh, 6, 68.1 bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca /
RPSudh, 7, 16.0 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //
RPSudh, 7, 44.2 durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //
RPSudh, 7, 48.1 gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /
Rasaratnasamuccaya
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 101.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /
RRS, 2, 105.2 śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //
RRS, 2, 108.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 2, 117.2 mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam //
RRS, 2, 162.1 pittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca /
RRS, 3, 32.2 karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet //
RRS, 3, 59.2 sevitaṃ hanti vegena śvitraṃ pāṇḍukṣayāmayam //
RRS, 3, 160.1 pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
RRS, 4, 23.2 durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //
RRS, 4, 56.1 gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /
RRS, 5, 19.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RRS, 5, 46.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RRS, 5, 61.1 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /
RRS, 5, 66.1 tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
RRS, 5, 72.1 muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 114.1 kāntāyaḥ kamanīyakāntijananaṃ pāṇḍvāmayonmūlanam /
RRS, 5, 139.1 lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /
RRS, 5, 188.2 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakajvaram //
RRS, 5, 193.2 pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //
RRS, 12, 4.2 pāṇḍuśophavisarpāṇāṃ kuṣṭhaśvitranabhasvatām //
RRS, 12, 117.2 abhinyāsānalabhraṃśagrahaṇīpāṇḍugulminām //
RRS, 13, 38.2 bhakṣayed bolabaddho 'yaṃ rasaḥ saśvāsapāṇḍujit //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 13, 91.1 śūlam eraṇḍatailena pāṇḍuśophaṃ sagugguluḥ /
RRS, 14, 71.2 pāṇḍugulmavatāṃ śreṣṭho mahāvīro hito rasaḥ //
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 56.2 pāṇḍuroge kṣaye kāse maricājyaiśca kāmale //
RRS, 16, 141.2 pāṇḍuvyādhimahodarārtiśamanī śūlāntakṛt pācinī śophaghnī pavanārtināśanapaṭuḥ śleṣmāmayadhvaṃsinī //
RRS, 16, 151.1 sarvamajīrṇaṃ kaphamārutapāṇḍuśophahalīmakakāmalāśūlam /
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
Rasaratnākara
RRĀ, R.kh., 5, 15.2 pāṇḍutāpagurutvaṃ ca tasmācchuddhaṃ tu kārayet //
RRĀ, R.kh., 8, 72.1 kaphapittakṣayaṃ pāṇḍukuṣṭhaghnaṃ ca rasāyanam /
RRĀ, R.kh., 8, 73.2 mehapāṇḍūdaravātakaphamṛtyukarau kila //
RRĀ, R.kh., 8, 100.2 satiktalavaṇaṃ vaṅgaṃ pāṇḍughnaṃ krimimehajit //
RRĀ, R.kh., 9, 60.2 āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /
RRĀ, R.kh., 10, 71.1 mehagulmārśaḥkuṣṭhārimedaḥpāṇḍurujāpahaḥ /
Rasendracintāmaṇi
RCint, 6, 79.1 gulmapāṇḍupariṇāmaśūlahṛllekhanaṃ kṛmiharaṃ viśodhanam /
RCint, 6, 81.0 vaṅgo dāhaharaḥ pāṇḍujantumehavināśanaḥ //
RCint, 6, 83.1 tṛṣṇāmaśothaśūlārśaḥkuṣṭhapāṇḍutvamehajit /
RCint, 8, 43.1 lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /
RCint, 8, 78.1 gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /
RCint, 8, 246.1 pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
RCint, 8, 273.2 kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān //
Rasendracūḍāmaṇi
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 56.1 pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
RCūM, 10, 67.2 yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //
RCūM, 10, 94.1 līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /
RCūM, 10, 99.1 śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /
RCūM, 10, 101.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 10, 109.1 mūtrakṛcchrāśmarīmehakāmalāpāṇḍunāśanam /
RCūM, 10, 127.2 paittaṃ kṣayaṃ ca pāṇḍuṃ ca śvayathuṃ gulmameva ca //
RCūM, 10, 145.2 kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //
RCūM, 11, 20.1 karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet /
RCūM, 11, 82.2 sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān //
RCūM, 12, 16.2 durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //
RCūM, 12, 50.1 gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /
RCūM, 13, 26.1 kṣayaṃ ca maṇḍalārdhena grahaṇīṃ pāṇḍukāmale /
RCūM, 13, 40.2 dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam /
RCūM, 13, 56.2 jvaraṃ pāṇḍuṃ kṣayaṃ kāsaṃ śūlamarśaśca gulmakam //
RCūM, 14, 23.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //
RCūM, 14, 39.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RCūM, 14, 69.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 79.1 muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 120.1 kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā /
RCūM, 14, 129.2 hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //
RCūM, 14, 159.2 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍuṃ śvayathuṃ śītakaṃ jvaram //
RCūM, 14, 215.2 śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //
Rasendrasārasaṃgraha
RSS, 1, 126.1 pārśvapīḍāṃ pāṃḍurogaṃ hṛllāsaṃ dāhasaṃtatim /
RSS, 1, 277.1 vāntibhrāntivivarjitaṃ jayarujā kuṣṭhāni pāṇḍvāmayaṃ śūlaṃ mehagudāṅkurānilagadān uktānupānair jayet /
RSS, 1, 347.1 kṛṣṇāyaḥ śothaśūlārśaḥkrimipāṇḍutvaśoṣanut /
RSS, 1, 354.2 vicūrṇya līḍhaṃ madhunācireṇa kumbhāhvayaṃ pāṇḍugadaṃ nihanti //
Rasādhyāya
RAdhy, 1, 20.2 pāṇḍurogaṃ tathā mohaṃ dubhitāni ca kāmalām //
Ratnadīpikā
Ratnadīpikā, 1, 60.1 pāṇḍutāpagurutvaṃ ca tasmin vajraviśodhane /
Ratnadīpikā, 1, 60.2 pāṇḍurogaṃ pārśvapīḍāṃ kīlasaṃdāhasaṃtatiḥ //
Rājanighaṇṭu
RājNigh, Guḍ, 17.2 dāhārtitṛṣṇāvamiraktavātapramehapāṇḍubhramahāriṇī ca //
RājNigh, Guḍ, 22.2 rājanāmāmṛtaphalaḥ pāṇḍuḥ pāṇḍuphalo mataḥ //
RājNigh, Guḍ, 60.1 devadālī tu tiktoṣṇā kaṭuḥ pāṇḍukaphāpahā /
RājNigh, Parp., 116.2 kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut //
RājNigh, Parp., 120.2 daradoṣaghnī pāṇḍupittapramardinī //
RājNigh, Parp., 122.2 hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā //
RājNigh, Pipp., 154.2 śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam //
RājNigh, Śālm., 58.2 raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca //
RājNigh, Āmr, 244.2 śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam //
RājNigh, 13, 19.2 kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //
RājNigh, 13, 22.2 krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva //
RājNigh, 13, 30.2 śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit //
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Pānīyādivarga, 146.2 pāṇḍukāmalagulmārśaḥpramehaśamanī parā //
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
RājNigh, Kṣīrādivarga, 57.1 āmātisāre ca viṣūcikāyāṃ vātajvare pāṇḍuṣu kāmaleṣu /
RājNigh, Kṣīrādivarga, 58.1 śītakāle'gnimāndye ca kaphe pāṇḍvāmayeṣu ca /
RājNigh, Kṣīrādivarga, 96.3 tuṣāmbu dīpanaṃ hṛdyaṃ hṛtpāṇḍukṛmiroganut //
RājNigh, Śālyādivarga, 43.2 pāṇḍurogeṣu śūleṣu cāmavāte praśasyate //
RājNigh, Rogādivarga, 3.1 pāṇḍurogastu pāṇḍuḥ syāt visarpaḥ sacivāmayaḥ /
RājNigh, Rogādivarga, 3.1 pāṇḍurogastu pāṇḍuḥ syāt visarpaḥ sacivāmayaḥ /
Ānandakanda
ĀK, 1, 15, 189.2 kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ //
ĀK, 1, 15, 216.1 tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ /
ĀK, 1, 15, 516.2 jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet //
ĀK, 1, 17, 90.2 krimiṃ pāṇḍuṃ kāmilāṃ ca halīmakavisarpakāḥ //
ĀK, 2, 1, 211.1 śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit /
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 76.1 jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān /
ĀK, 2, 5, 80.1 śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit /
ĀK, 2, 5, 82.1 śvayathūdaraśūlārśaḥkuṣṭhapāṇḍupramehajit //
ĀK, 2, 6, 15.2 himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram //
ĀK, 2, 6, 19.2 mehapāṇḍujvaraśleṣmavātapittapradau smṛtau //
ĀK, 2, 7, 9.1 śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam /
ĀK, 2, 7, 97.1 aśmarīṃ mūtrakṛcchraṃ ca kṣayaṃ pāṇḍuhalīmakam /
ĀK, 2, 7, 105.1 maṇḍūraṃ pāṇḍuśoṣārśograhaṇīkāmalāpaham /
ĀK, 2, 8, 57.1 hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate /
ĀK, 2, 8, 203.2 pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ //
ĀK, 2, 10, 26.1 devadālī tu tīkṣṇoṣṇā kaṭuḥ pāṇḍukaphāpahā /
ĀK, 2, 10, 44.2 kāsahṛdrogaśūlāsrapāṇḍuśophānilārtinut //
ĀK, 2, 10, 47.1 raktapradaradoṣaghnī pāṇḍupittapramardanī /
ĀK, 2, 10, 48.2 hṛdrogapāṇḍuśvayathuśvāsavātakaphāpahā //
Āryāsaptaśatī
Āsapt, 2, 661.1 sā pāṇḍudurbalāṅgī nayasi tvaṃ yatra yāti tatraiva /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 6.2, 3.0 yadvṛṣyaṃ prāyo bhavati tathā rasāyanaṃ yat prāyo bhavati ārtasya rogaharaṃ yadbāhulyena tat svasthorjaskaram ucyate yattu dvitīyam ārtarogaharaṃ tat prāyeṇa jvarādiśamanaṃ rasāyanaṃ vājīkaraṇaṃ ca bhavati yathākṣatakṣīṇoktaṃ sarpirguḍādi rasāyanaṃ vṛṣyaṃ ca bhavati tathā pāṇḍurogokto yogarājo rasāyanatvenoktaḥ tathā kāsādhikāre 'gastyaharītakī rasāyanatvenoktetyādy anusaraṇīyam //
Śyainikaśāstra
Śyainikaśāstra, 3, 5.1 pāṇḍukindamasaṃvāde mṛgahiṃsāprasaṃgataḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 286.1 mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /
Bhāvaprakāśa
BhPr, 6, 2, 59.2 kāsājīrṇāruciśvāsahṛtpāṇḍukṛmiroganut /
BhPr, 6, 2, 118.3 haretkuṣṭhaṃ vraṇaṃ pāṇḍuṃ kaṣāyā vātakṛcchrajit //
BhPr, 6, 2, 199.2 varṇyā tvagdoṣamehāsraśothapāṇḍuvraṇāpahā //
BhPr, 6, 2, 211.2 keśyaṃ tvacyaṃ kṛmiśvāsakāsaśothāmapāṇḍunut //
BhPr, 6, 2, 256.2 pāṇḍvarśograhaṇīgulmānāhaplīhahṛdāmayān //
BhPr, 6, Guḍūcyādivarga, 24.2 pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ //
BhPr, 6, 8, 27.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 6, 8, 31.2 nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //
BhPr, 6, 8, 33.3 cakṣuṣyaṃ paramaṃ mehānpāṇḍuṃ śvāsaṃ ca nāśayet //
BhPr, 6, 8, 42.1 kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /
BhPr, 6, 8, 60.1 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 6, 8, 64.2 cakṣuṣyaṃ vastirukkuṣṭhapāṇḍumehaviṣodarān /
BhPr, 6, 8, 75.2 śodhanaṃ pāṇḍurogaghnaṃ kṛmighnaṃ nātilekhanam //
BhPr, 6, 8, 81.2 mūtrakṛcchraṃ kṣayaṃ śvāsaṃ vātārśāṃsi ca pāṇḍutām //
BhPr, 6, 8, 126.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham /
BhPr, 6, 8, 177.2 pāṇḍutāṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //
BhPr, 7, 3, 69.1 pāṇḍūdarārśojvarakuṣṭhakāsaśvāsakṣayān pīnasam amlapittam /
BhPr, 7, 3, 72.2 kuṣṭhāni śūlaṃ kila vātaśothaṃ pāṇḍuṃ pramehaṃ ca bhagandaraṃ ca //
BhPr, 7, 3, 78.2 nihanti pāṇḍuṃ saśvāsaṃ netryam īṣattu pittalam //
BhPr, 7, 3, 81.2 cakṣuṣyaṃ paramaṃ mehān pāṇḍuṃ śvāsaṃ ca nāśayet //
BhPr, 7, 3, 103.1 kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ /
BhPr, 7, 3, 116.1 cakṣuṣyaṃ vastirukkuṣṭhaṃ pāṇḍumehaviṣodaram /
BhPr, 7, 3, 125.2 śodhinī pāṇḍurogaghnī kṛmihṛnnātilekhanī //
BhPr, 7, 3, 145.1 mūtrakṛcchraṃ kṣayaṃ śvāsaṃ śotham arśāṃsi pāṇḍutām /
BhPr, 7, 3, 209.1 pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt /
BhPr, 7, 3, 240.2 pāṇḍutvaṃ paṅgulatvaṃ ca tasmātsaṃśodhya mārayet //
Gheraṇḍasaṃhitā
GherS, 5, 24.1 kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 43.2 purā pāṇḍusuto rājā dharmaputro yudhiṣṭhiraḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.1 pāṇḍurarśo jvaraḥ kuṣṭhaṃ kāsaśca kṣatasakṣayān /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.1 gomūtraṃ triṣu śastam udarāpasmārapāṇḍurogeṣu /
Kaiyadevanighaṇṭu
KaiNigh, 2, 12.2 nihanti kāsakuṣṭhārśaḥśvāsaśvayathupāṇḍutāḥ //
KaiNigh, 2, 21.1 rūkṣaṃ dṛśyaṃ kaphaśvāsapāṇḍutākaphavātajit /
KaiNigh, 2, 25.2 kaphapittaṃ garaṃ śūlaṃ śophārśaḥkuṣṭhapāṇḍutāḥ //
KaiNigh, 2, 26.2 ayaskāntaṃ tīkṣṇaśītaṃ mehamārutapāṇḍujit //
KaiNigh, 2, 38.1 śophārśomehavastyatilohitodarapāṇḍutāḥ /
KaiNigh, 2, 42.2 tāpyo viśeṣātpāṇḍughnaḥ śophaghnaḥ kuṣṭhajantujit //
KaiNigh, 2, 65.2 chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ //
KaiNigh, 2, 121.1 gulmārśograhaṇīplīhapāṇḍvānāhahṛdāmayān /
KaiNigh, 2, 126.2 vibandhānāhapāṇḍutvabalāsagrahaṇīkṛmīn //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 64.1 pāṇḍuroge calā tīvrā dṛṣṭādṛṣṭavihāriṇī /
Rasasaṃketakalikā
RSK, 2, 24.1 hanti gulmakṣayājīrṇakāsapāṇḍvāmayajvarān /
RSK, 2, 29.2 vaṅgabhasma nirutthaṃ tat pāṇḍumehagadāpaham //
RSK, 2, 48.1 grahaṇīpāṇḍuśophārśojvaragulmapramehakān /
RSK, 5, 4.1 śoke pāṇḍvāmaye kuṣṭhe grahaṇyarśobhagandare /
Rasārṇavakalpa
RAK, 1, 374.2 loharajaḥsamāyuktaṃ pāṇḍurogaṃ vināśayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 30.2 dṛṣṭvā tadvipinaṃ ramyaṃ praviṣṭāḥ pāṇḍunandanāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 2.3 tasyotpattiṃ kathayataḥ śṛṇu tvaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 28, 122.2 śṛṇuṣva kathayiṣyāmi taṃ vidhiṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 61, 6.2 grahaśākinisambhūtair mucyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 62, 7.1 vikhyātaṃ tu tadā loke pāpaghnaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 62, 13.1 bhūṣaṇaiḥ pādukābhiśca brāhmaṇānpāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 63, 7.1 yatkiṃciddīyate tatra akṣayaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 63, 8.2 kumāradarśanātpuṇyaṃ prāpyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 65, 6.1 nanarta narmadātīre dakṣiṇe pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 67, 103.1 upoṣya yo naro bhaktyā pitṝṇāṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 68, 10.2 devadroṇīṃ ca tatraiva svaśaktyā pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 69, 11.1 vastrayugmaṃ pradātavyaṃ lohitaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 72, 62.1 ebhireva guṇair yuktā ye narāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 75, 2.1 śaṅkhacūḍaḥ svayaṃ tatra saṃsthitaḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 76, 2.1 tapaścacāra vipulaṃ putrārthaṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 77, 7.2 tadakṣayyaphalaṃ sarvaṃ jāyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 83, 34.3 yadvṛttaṃ dvāparasyādau tretānte pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 83, 109.2 gomayālepanaṃ tasmāt kartavyaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 83, 113.1 śvetā vā kapilā vāpi kṣīriṇī pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 85, 62.2 vimānasthās tataḥ sarve saṃjātāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 88, 7.2 śatruvargo na tasya syāt kadācit pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 90, 77.2 yamalokabhayādbhītā ye lokāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 97, 141.1 pitṛpūrvaṃ dvijāḥ sarve bhojitāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 98, 4.2 tatastuṣṭo mahādevaḥ prabhāyāḥ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 98, 24.1 brāhmaṇāya vivāhena dāpayet pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 98, 34.2 etadvrajati yastīrthaṃ prabhāsaṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 100, 4.2 sa pātakairaśeṣaśca mucyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 102, 2.1 anapatyā yā ca nārī snāyād vai pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 103, 183.1 śrāddhe dāne vrate yogyān brāhmaṇān pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 138, 1.2 tato gacchet pāṇḍuputra śakratīrtham anuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 99.2 tāni sarvāṇi tatraiva dvādaśyāṃ pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 148, 19.2 pūjayitvā yathānyāyaṃ vācayetpāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 149, 4.2 gandhamālyairjagannāthaṃ pūjayet pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 160, 1.2 tato gacchetpāṇḍuputra mokṣatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 182, 52.2 yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 189, 17.1 iti pañcavarāhāste kathitaḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 1.2 ityuktvopararāmatha pāṇḍoḥ putrāya vai muniḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 11.2 satīrthāṃ padaśaḥ prāha pāṇḍuputrāya pāvanīm //
Yogaratnākara
YRā, Dh., 17.2 ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ gadaharaṃ duṣṭagrahaṇyādihṛt //
YRā, Dh., 27.2 medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram //
YRā, Dh., 41.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
YRā, Dh., 48.3 śodhanaṃ pāṇḍurogaghnaṃ krimighnaṃ lekhanaṃ himam //
YRā, Dh., 77.1 pāṇḍuṃ pīḍayati kṣayaṃ kṣapayati kṣaiṇyaṃ kṣiṇoti kṣaṇāt kāsaṃ nāśayati bhramaṃ śamayati śleṣmāmayān khādati /
YRā, Dh., 78.2 pāṇḍugadāmayaśūlavināśi proktam aśuddhaṃ rogavikāsi //
YRā, Dh., 85.1 punarnavārasenaiva pāṇḍuroganiṣūdanam /
YRā, Dh., 93.1 maṇḍūraṃ śiśiraṃ rucyaṃ pāṇḍuśvayathuśothajit /
YRā, Dh., 139.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān /
YRā, Dh., 145.2 madhunā lehayetprātaḥ kṣayārśaḥpāṇḍunāśanam //
YRā, Dh., 155.2 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam /
YRā, Dh., 255.1 sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham /
YRā, Dh., 266.2 kṣayakuṣṭhamarutplīhamehaghnaṃ pāṇḍunāśanam //
YRā, Dh., 270.2 tryūṣaṇaṃ triphalā vāsā kāmalāpāṇḍumāndyahṛt //
YRā, Dh., 302.2 pāṇḍau kṣaye ca śūle ca sarvarogeṣu yojayet //
YRā, Dh., 310.2 śoṣakṣayabhramabhagandaramehamedaḥpāṇḍūdaraśvayathuhāri ca ṣaṇḍhaṣāṇḍhyam //
YRā, Dh., 313.2 pāṇḍūdarajvaraśvāsakāsayakṣmapramehanut //
YRā, Dh., 323.1 yakṣmapāṇḍupramehārśaḥkāsaśvāsabhagandarān /
YRā, Dh., 331.1 śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam /
YRā, Dh., 364.3 gulmapāṇḍuvraṇārśāṃsi nāśayet kramaśo nṛṇām //