Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 105, 8.2 pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā //
MBh, 1, 105, 11.2 pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ //
MBh, 1, 105, 14.2 pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ //
MBh, 1, 105, 20.2 pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 105, 21.2 te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ //
MBh, 1, 113, 38.10 pāṇḍunā samanujñātā bhāratena yaśasvinā /
MBh, 1, 114, 63.4 pāṇḍunā pūjitā devāḥ pratyūcur nṛpasattamam /
MBh, 1, 116, 22.66 praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam /
MBh, 1, 117, 25.2 eṣa paitāmaho vaṃśaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 129, 18.31 bhrātṛbhiḥ pāṇḍunāmātyaṃ balaṃ ca satataṃ dhṛtam /
MBh, 1, 129, 18.35 te tathā satkṛtāstāta viṣaye pāṇḍunā narāḥ /
MBh, 1, 130, 1.5 jātyandhaścāpyahaṃ tāta pāṇḍunā pūjito bhṛśam /
MBh, 1, 130, 7.1 bhṛtā hi pāṇḍunāmātyā balaṃ ca satataṃ bhṛtam /
MBh, 1, 130, 8.1 te purā satkṛtāstāta pāṇḍunā pauravā janāḥ /
MBh, 1, 199, 24.3 pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat /
MBh, 1, 199, 24.3 pāṇḍunā vardhitaṃ rājyaṃ pāṇḍunā pālitaṃ jagat /
MBh, 5, 147, 29.1 tathaivāhaṃ matimatā paricintyeha pāṇḍunā /
MBh, 7, 62, 15.1 pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā /
MBh, 7, 77, 36.2 tad darśaya mayi kṣipraṃ yadi jāto 'si pāṇḍunā //
MBh, 15, 8, 13.1 pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā /
MBh, 15, 15, 20.1 bhavadbuddhiyujā caiva pāṇḍunā pṛthivīkṣitā /
Bhāratamañjarī
BhāMañj, 1, 716.1 mānocitena dānena pāṇḍunā pūjitāḥ purā /