Occurrences

Agnipurāṇa

Agnipurāṇa
AgniPur, 13, 1.3 bhūbhāramaharadviṣṇur nimittīkṛtya pāṇḍavān //
AgniPur, 13, 11.2 kurupāṇḍavayor vairaṃ daivayogād babhūva ha //
AgniPur, 13, 12.1 duryodhano jatugṛhe pāṇḍavānadahat kudhīḥ /
AgniPur, 13, 12.2 dagdhāgārādviniṣkrāntā mātṛpṛṣṭāstu pāṇḍavāḥ //
AgniPur, 13, 14.2 samprāptā bāhuvedhena draupadī pañcapāṇḍavaiḥ //
AgniPur, 13, 17.2 indravṛṣṭiṃ vārayaṃś ca śaravarṣeṇa pāṇḍavaḥ //
AgniPur, 13, 18.1 jitā diśaḥ pāṇḍavaiś ca rājyaṃ cakre yudhiṣṭhiraḥ /
AgniPur, 13, 24.2 kurvato gograhādīṃś ca tair jñātāḥ pāṇḍavā atha //
AgniPur, 14, 5.1 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 5.2 dhārtarāṣṭrāḥ pāṇḍavāṃś ca jaghnuryuddhe sabhīṣmakāḥ //
AgniPur, 14, 6.1 dhārtarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāhave /
AgniPur, 14, 6.2 devāsurasaṃyuddhaṃ kurupāṇḍavasenayoḥ //
AgniPur, 14, 16.1 arjunaḥ pāṇḍavānāṃ ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 20.2 rātrau suṣuptaṃ ca balaṃ pāṇḍavānāṃ nyapātayat //
AgniPur, 14, 24.2 pāṇḍavāḥ sātyakiḥ kṛṣṇaḥ sapta muktā na cāpare //
AgniPur, 15, 3.1 dharmāyādharmanāśāya nimittīkṛtya pāṇḍavān /