Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 10, 14.2 nyāyena tatrābhyavahṛtya cainanmahīdharaṃ pāṇḍavamāruroha //
BCar, 10, 17.1 sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā /
BCar, 10, 17.1 sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā /
Lalitavistara
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
Mahābhārata
MBh, 1, 1, 12.3 pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām //
MBh, 1, 1, 61.1 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām /
MBh, 1, 1, 70.7 teṣu jāteṣu sarveṣu pāṇḍaveṣu mahātmasu /
MBh, 1, 1, 73.2 pāṇḍavā eta ityuktvā munayo 'ntarhitās tataḥ //
MBh, 1, 1, 74.1 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā /
MBh, 1, 1, 80.2 nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ //
MBh, 1, 1, 89.1 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam /
MBh, 1, 1, 90.2 pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata //
MBh, 1, 1, 100.1 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ /
MBh, 1, 1, 101.1 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe /
MBh, 1, 1, 108.2 jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 119.1 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam /
MBh, 1, 1, 131.2 na pāṇḍavāñśreṣṭhatamān nihanti tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 145.2 samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 146.2 naiṣām antaṃ gatavān pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 150.1 yadāśrauṣaṃ kalahadyūtamūlaṃ māyābalaṃ saubalaṃ pāṇḍavena /
MBh, 1, 1, 152.1 yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān gaṅgāhrade vāsudevena sārdham /
MBh, 1, 1, 160.1 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me trayo 'smākaṃ pāṇḍavānāṃ ca sapta /
MBh, 1, 2, 9.2 samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ //
MBh, 1, 2, 24.1 etayā saṃkhyayā hyāsan kurupāṇḍavasenayoḥ /
MBh, 1, 2, 48.2 pāṇḍavānāṃ praveśaśca samayasya ca pālanam /
MBh, 1, 2, 52.5 niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ //
MBh, 1, 2, 82.2 dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ //
MBh, 1, 2, 84.1 pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam /
MBh, 1, 2, 85.7 kūṭasya dhārtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati //
MBh, 1, 2, 87.7 śaṅkamānau pāṇḍavāṃstān rāmakṛṣṇau mahāmatī /
MBh, 1, 2, 87.10 nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam /
MBh, 1, 2, 88.3 kṣattuśca dhṛtarāṣṭreṇa preṣaṇaṃ pāṇḍavān prati //
MBh, 1, 2, 97.2 sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam //
MBh, 1, 2, 99.2 tathā digvijayo 'traiva pāṇḍavānāṃ prakīrtitaḥ /
MBh, 1, 2, 102.4 punar eva tato dyūte samāhvayata pāṇḍavān /
MBh, 1, 2, 105.2 vanavāsaṃ prayāteṣu pāṇḍaveṣu mahātmasu /
MBh, 1, 2, 105.5 annauṣadhīnāṃ ca kṛte pāṇḍavena mahātmanā /
MBh, 1, 2, 105.11 vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca /
MBh, 1, 2, 110.1 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 111.1 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 126.52 tatrasthāṃśca punar draṣṭuṃ pāṇḍavān puruṣarṣabhān /
MBh, 1, 2, 126.62 punar dvaitavanaṃ caiva pāṇḍavāḥ samupāgatāḥ /
MBh, 1, 2, 127.4 jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam //
MBh, 1, 2, 130.3 dṛṣṭvā saṃnidadhustatra pāṇḍavā āyudhānyuta //
MBh, 1, 2, 131.4 pāṇḍavānveṣaṇārthaṃ ca rājño duryodhanasya ca /
MBh, 1, 2, 131.6 na ca pravṛttistair labdhā pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 132.3 godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ /
MBh, 1, 2, 136.2 upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā /
MBh, 1, 2, 139.3 madrarājaṃ ca rājānam āyāntaṃ pāṇḍavān prati /
MBh, 1, 2, 139.6 śalyastasmai pratiśrutya jagāmoddiśya pāṇḍavān /
MBh, 1, 2, 139.8 purohitapreṣaṇaṃ ca pāṇḍavaiḥ kauravān prati /
MBh, 1, 2, 140.1 saṃjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavān prati /
MBh, 1, 2, 141.1 śrutvā ca pāṇḍavān yatra vāsudevapurogamān /
MBh, 1, 2, 148.5 pāṇḍavānāṃ yathāvṛttaṃ sarvam ākhyātavān hariḥ /
MBh, 1, 2, 150.1 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati /
MBh, 1, 2, 156.6 vākyapratodābhihato yatra kṛṣṇena pāṇḍavaḥ /
MBh, 1, 2, 180.3 pāṇḍavāṃśca sahāmātyān na vimokṣyāmi daṃśanam /
MBh, 1, 2, 182.4 dhṛṣṭadyumnasya sūtena pāṇḍaveṣu niveditaḥ //
MBh, 1, 2, 187.3 pāṇḍavāḥ pradadur hṛṣṭā draupadyai jitakāśinaḥ /
MBh, 1, 2, 208.1 caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ /
MBh, 1, 2, 230.2 yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 1, 2, 232.10 anudarśitaśca dharmeṇa devarājñā ca pāṇḍavaḥ /
MBh, 1, 38, 37.2 pāṇḍavānāṃ kulakaraṃ rājānam amitaujasam /
MBh, 1, 53, 32.2 mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaskaram /
MBh, 1, 54, 2.2 kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham //
MBh, 1, 54, 14.1 pratigṛhya ca tāṃ pūjāṃ pāṇḍavājjanamejayāt /
MBh, 1, 54, 18.1 kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān /
MBh, 1, 54, 22.1 kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā /
MBh, 1, 54, 24.2 bhedaṃ rājyavināśaṃ ca kurupāṇḍavayostadā //
MBh, 1, 55, 1.4 śṛṇu rājan yathā vīrā bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 1, 55, 3.26 pāṇḍavānāṃ kathā hyatra aṣṭādaśakaparvakam /
MBh, 1, 55, 4.1 śṛṇu rājan yathā bhedaḥ kurupāṇḍavayor abhūt /
MBh, 1, 55, 7.2 nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ //
MBh, 1, 55, 8.4 pāṇḍavān vividhopāyai rājyahetor apīḍayat //
MBh, 1, 55, 12.4 pāṇḍavān pīḍayāmāsa na ca kiṃcid asādhayat //
MBh, 1, 55, 14.2 pāṇḍavānāṃ tathā nityaṃ viduro 'pi sukhāvahaḥ //
MBh, 1, 55, 17.1 tatra tān vāsayāmāsa pāṇḍavān amitaujasaḥ /
MBh, 1, 55, 21.3 sutapriyaiṣī tān rājā pāṇḍavān ambikāsutaḥ /
MBh, 1, 55, 21.18 ekacakrāṃ tato gatvā pāṇḍavāḥ saṃśitavratāḥ /
MBh, 1, 55, 21.24 taṃ cāpi puruṣavyāghro bāhuvīryeṇa pāṇḍavaḥ /
MBh, 1, 55, 30.2 ṣaṭsūryevābabhau pṛthvī pāṇḍavaiḥ satyavikramaiḥ //
MBh, 1, 55, 34.2 subhadrā yuyuje prītā pāṇḍavenārjunena ha //
MBh, 1, 55, 42.2 rājyaṃ vidrutabhūyiṣṭhaṃ pratyapadyanta pāṇḍavāḥ /
MBh, 1, 56, 4.1 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ /
MBh, 1, 56, 10.1 kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 1, 56, 26.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
MBh, 1, 57, 101.1 pāṇḍavebhyo 'pi pañcabhyaḥ kṛṣṇāyāṃ pañca jajñire /
MBh, 1, 100, 21.3 tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ /
MBh, 1, 109, 2.2 tvattaḥ śrutāni me brahman pāṇḍavānāṃ tu kīrtaya //
MBh, 1, 114, 2.4 dadṛśe bhagavān dharmaḥ saṃtānārthāya pāṇḍave /
MBh, 1, 114, 31.8 dhanaratnaugham amitam ānayiṣyati pāṇḍavaḥ //
MBh, 1, 114, 56.3 mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ //
MBh, 1, 114, 63.2 adhikāṃ sma tato vṛttim avartan pāṇḍavān prati /
MBh, 1, 115, 28.26 tataḥ pāṇḍuḥ kriyāḥ sarvāḥ pāṇḍavānām akārayat /
MBh, 1, 115, 28.50 pāṇḍavānāṃ tathāyustvaṃ śṛṇu kauravanandana /
MBh, 1, 116, 14.1 saha putraistataḥ kuntī mādrīputrau ca pāṇḍavau /
MBh, 1, 116, 22.30 samānaśokā ṛṣayaḥ pāṇḍavāśca bubhūvire /
MBh, 1, 116, 22.47 yudhiṣṭhiramukhāḥ sarve pāṇḍavā vedapāragāḥ /
MBh, 1, 116, 22.49 pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ /
MBh, 1, 116, 30.16 ṛṣayastān samāśvāsya pāṇḍavān satyavikramān /
MBh, 1, 116, 30.19 pāṇḍavāṃścāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān /
MBh, 1, 116, 30.21 sa kadācin na varteta pāṇḍaveṣu yathāvidhi /
MBh, 1, 116, 30.45 abhivādya maharṣīn sā pariṣvajya ca pāṇḍavān /
MBh, 1, 116, 30.76 rudan śokābhisaṃtaptaḥ papāta bhuvi pāṇḍavaḥ /
MBh, 1, 117, 5.2 bhīṣmāya pāṇḍavān dātuṃ dhṛtarāṣṭrāya caiva hi //
MBh, 1, 117, 24.4 pāṇḍavau naraśārdūlāvimāvapyaparājitau //
MBh, 1, 117, 29.4 pṛthāṃ ca śaraṇaṃ prāptāṃ pāṇḍavāṃśca yaśasvinaḥ /
MBh, 1, 118, 17.1 krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca /
MBh, 1, 118, 27.3 cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraśca bhārata //
MBh, 1, 118, 28.3 cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavastathā /
MBh, 1, 118, 29.1 kṛtodakāṃstān ādāya pāṇḍavāñ śokakarśitān /
MBh, 1, 118, 30.1 yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ /
MBh, 1, 118, 31.2 babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ //
MBh, 1, 119, 3.1 kṛtaśaucāṃstatastāṃstu pāṇḍavān bharatarṣabhān /
MBh, 1, 119, 7.5 pāṇḍavāḥ kauravāścaiva rājyaiśvaryamadānvitāḥ /
MBh, 1, 119, 7.7 kurupāṇḍavayor arthaḥ pṛthivīkṣayakāraṇaḥ /
MBh, 1, 119, 13.1 avāpnuvanta vedoktān saṃskārān pāṇḍavāstadā /
MBh, 1, 119, 14.2 bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan //
MBh, 1, 119, 16.2 śiraḥsu ca nigṛhyainān yodhayāmāsa pāṇḍavaḥ //
MBh, 1, 119, 30.5 tato duryodhanastatra pāṇḍavān āha durmatiḥ /
MBh, 1, 119, 30.10 niryayur nagarācchūrāḥ kauravāḥ pāṇḍavaiḥ saha /
MBh, 1, 119, 30.20 tatropaviṣṭāste sarve pāṇḍavāḥ kauravāśca ha /
MBh, 1, 119, 30.33 pāṇḍavā dhārtarāṣṭrāśca tadā muditamānasāḥ /
MBh, 1, 119, 33.2 niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat //
MBh, 1, 119, 35.5 atha rātryāṃ vyatītāyām uttasthuḥ kurupāṇḍavāḥ /
MBh, 1, 119, 38.26 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 38.31 tataste kauravāḥ sarve vinā bhīmaṃ ca pāṇḍavāḥ /
MBh, 1, 119, 38.69 tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 119, 38.71 taṃ dṛṣṭvā pratibuddhaṃ tu pāṇḍavaṃ te bhujaṃgamāḥ /
MBh, 1, 119, 38.82 divyābharaṇasaṃchanno nāgān āmantrya pāṇḍavaḥ /
MBh, 1, 119, 38.86 te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 119, 38.96 tacca sarvam aśeṣeṇa kathayāmāsa pāṇḍavaḥ /
MBh, 1, 119, 42.2 anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān /
MBh, 1, 119, 42.3 na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ //
MBh, 1, 119, 43.1 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 119, 43.23 tato duryodhanastvāha pāṇḍavāṃstu sudurmatiḥ /
MBh, 1, 119, 43.28 niryayur nagarād vīrāḥ kuravaḥ pāṇḍavaiḥ saha /
MBh, 1, 119, 43.38 upaviṣṭāstadā sarve pāṇḍavāḥ kuravastathā /
MBh, 1, 119, 43.60 saśeṣatvān na samprāpto jale śūlāni pāṇḍavaḥ /
MBh, 1, 119, 43.62 sa niḥsaṃjño jalasyāntam avāg vai pāṇḍavo 'viśat /
MBh, 1, 119, 43.65 daśyate pāṇḍavastatra viṣadigdho mahāviṣaiḥ /
MBh, 1, 119, 43.80 tato dṛṣṭaśca tenāpi pariṣvaktaśca pāṇḍavaḥ /
MBh, 1, 119, 43.91 prāṅmukhaś copaviṣṭaḥ san rasaṃ pibati pāṇḍavaḥ /
MBh, 1, 119, 43.105 drutaṃ gatvā purodyānaṃ vicinvanti sma pāṇḍavāḥ /
MBh, 1, 119, 43.123 tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 119, 43.129 antardadhuśca te nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 119, 43.135 yadā tvavagamaṃste vai pāṇḍavāstasya karma tat /
MBh, 1, 119, 43.138 duryodhano 'pi taṃ dṛṣṭvā pāṇḍavaṃ punar āgatam /
MBh, 1, 119, 43.141 anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān /
MBh, 1, 119, 43.142 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 120, 21.2 dhṛtarāṣṭrātmajāścaiva pāṇḍavāśca mahābalāḥ /
MBh, 1, 121, 2.5 pāṇḍavān kauravāṃścaiva dadau śiṣyān nararṣabha /
MBh, 1, 121, 2.11 babhūvuḥ kauravā rājan pāṇḍavāścāmitaujasaḥ /
MBh, 1, 122, 40.3 pāṇḍavān dhārtarāṣṭrāṃśca droṇo muditamānasaḥ //
MBh, 1, 122, 44.8 ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ //
MBh, 1, 122, 47.3 duryodhanam upāśritya pāṇḍavān atyamanyata /
MBh, 1, 122, 47.5 śikṣābhujabalodyogaisteṣu sarveṣu pāṇḍavaḥ /
MBh, 1, 123, 4.3 tad abhyāsakṛtaṃ matvā rātrāvabhyasta pāṇḍavaḥ /
MBh, 1, 123, 6.16 tasya dṛṣṭvā kriyāḥ sarvā droṇo 'manyata pāṇḍavam /
MBh, 1, 123, 6.19 astraṃ viśiṣṭam anyeṣu yan na vidyeta pāṇḍava /
MBh, 1, 123, 6.30 uvāca paramaprīto matsamo 'sīti pāṇḍavam /
MBh, 1, 123, 8.2 droṇaḥ saṃkīrṇayuddheṣu śikṣayāmāsa pāṇḍavam //
MBh, 1, 123, 15.1 atha droṇābhyanujñātāḥ kadācit kurupāṇḍavāḥ /
MBh, 1, 123, 16.2 rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān //
MBh, 1, 123, 20.1 sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha /
MBh, 1, 123, 20.2 taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ //
MBh, 1, 123, 21.3 śvānaṃ tu pāṇḍavā dṛṣṭvā vismayotphullalocanāḥ //
MBh, 1, 123, 22.2 dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān //
MBh, 1, 123, 23.3 sa śrutvā vacanaṃ teṣāṃ pāṇḍavānāṃ mahātmanām //
MBh, 1, 123, 25.2 te tam ājñāya tattvena punar āgamya pāṇḍavāḥ /
MBh, 1, 123, 42.2 buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ //
MBh, 1, 123, 63.2 pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham //
MBh, 1, 123, 66.2 śira utkṛtya tarasā pātayāmāsa pāṇḍavaḥ //
MBh, 1, 123, 72.1 taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam /
MBh, 1, 124, 33.1 viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ /
MBh, 1, 125, 11.1 eṣa kuntīsutaḥ śrīmān eṣa pāṇḍavamadhyamaḥ /
MBh, 1, 125, 17.3 pṛthāraṇisamudbhūtaistribhiḥ pāṇḍavavahnibhiḥ //
MBh, 1, 126, 25.1 meghacchāyopagūḍhastu tato 'dṛśyata pāṇḍavaḥ /
MBh, 1, 127, 5.1 taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ /
MBh, 1, 127, 20.1 pāṇḍavāśca sahadroṇāḥ sakṛpāśca viśāṃ pate /
MBh, 1, 128, 1.3 pāṇḍavān dhārtarāṣṭrāṃśca kṛtāstrān prasamīkṣya saḥ /
MBh, 1, 128, 4.42 dravanti sma nadanti sma krośantaḥ pāṇḍavān prati /
MBh, 1, 128, 4.43 pāṇḍavāstu svanaṃ śrutvā ārtānāṃ romaharṣaṇam /
MBh, 1, 128, 4.44 abhivādya tato droṇaṃ rathān āruhya pāṇḍavāḥ /
MBh, 1, 128, 4.45 yudhiṣṭhiraṃ nivāryāśu mā yuddham iti pāṇḍava /
MBh, 1, 128, 4.59 gajān aśvān rathāṃścaiva pātayāmāsa pāṇḍavaḥ /
MBh, 1, 128, 4.64 pārṣataṃ śarajālena kṣipraṃ pracchādya pāṇḍavaḥ /
MBh, 1, 128, 4.69 siṃhanādaravān kṛtvā samayudhyanta pāṇḍavam /
MBh, 1, 129, 2.2 anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān //
MBh, 1, 129, 3.1 pāṇḍavāścāpi tat sarvaṃ pratyajānann ariṃdamāḥ /
MBh, 1, 129, 6.3 viduraḥ karaṇatvācca pāṇḍavastvabhiṣicyatām //
MBh, 1, 129, 7.1 te vayaṃ pāṇḍavaṃ jyeṣṭhaṃ taruṇaṃ vṛddhaśīlinam /
MBh, 1, 129, 12.5 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam //
MBh, 1, 129, 15.1 sa eṣa pāṇḍor dāyādyaṃ yadi prāpnoti pāṇḍavaḥ /
MBh, 1, 129, 18.18 anekair apyupāyaiste jighāṃsanti sma pāṇḍavān /
MBh, 1, 129, 18.20 pāṇḍavāścāpi tat sarvaṃ praticakrur yathābalam /
MBh, 1, 129, 18.39 te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam /
MBh, 1, 129, 18.55 na tvekaḥ sa samartho 'smān pāṇḍavārthe prabādhitum /
MBh, 1, 129, 18.64 tvām anādṛtya bhīṣmaṃ ca patim icchanti pāṇḍavam /
MBh, 1, 130, 1.26 te vayaṃ pāṇḍavaśreṣṭhaṃ taruṇaṃ vṛddhaśīlinam /
MBh, 1, 130, 2.8 pāṇḍavebhyo bhayaṃ naḥ syāt tān vivāsayatāṃ bhavān /
MBh, 1, 130, 11.1 sa bhavān pāṇḍavān āśu vivāsayitum arhati /
MBh, 1, 130, 19.2 na caikaḥ sa samartho 'smān pāṇḍavārthe prabādhitum //
MBh, 1, 131, 6.2 uvācainān atha tadā pāṇḍavān ambikāsutaḥ /
MBh, 1, 131, 10.5 nagaraṃ punar evedam upayāsyatha pāṇḍavāḥ //
MBh, 1, 131, 16.2 prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān //
MBh, 1, 131, 18.1 tataḥ kṛtasvastyayanā rājyalābhāya pāṇḍavāḥ /
MBh, 1, 132, 1.2 evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu /
MBh, 1, 132, 6.1 pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam /
MBh, 1, 132, 12.1 yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ /
MBh, 1, 132, 17.2 jñātayo vā vadiṣyanti pāṇḍavārthāya karhicit //
MBh, 1, 133, 1.2 pāṇḍavāstu rathān yuktvā sadaśvair anilopamaiḥ /
MBh, 1, 133, 4.3 śocantaḥ pāṇḍavāḥ sarve /
MBh, 1, 133, 8.1 na hi pāpam apāpātmā rocayiṣyati pāṇḍavaḥ /
MBh, 1, 133, 18.2 bodhayan pāṇḍavaśreṣṭham idaṃ vacanam abravīt /
MBh, 1, 133, 23.4 viduraṃ viduṣāṃ śreṣṭhaṃ jñātam ityeva pāṇḍavaḥ //
MBh, 1, 133, 24.3 pāṇḍavān abhyanujñāya viduraḥ prayayau gṛhān //
MBh, 1, 134, 8.1 arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ /
MBh, 1, 135, 1.3 vivikte pāṇḍavān rājann idaṃ vacanam abravīt //
MBh, 1, 135, 2.2 pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ //
MBh, 1, 135, 3.1 pracchannaṃ vidureṇoktaḥ śreyastvam iha pāṇḍavān /
MBh, 1, 135, 5.1 mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 1, 135, 6.1 kiṃcic ca vidureṇokto mlecchavācāsi pāṇḍava /
MBh, 1, 135, 18.3 pāṇḍavānāṃ hitaṃ kartum indreṇa preṣitastadā /
MBh, 1, 136, 1.5 prāptakālam idaṃ manye pāṇḍavānāṃ vināśane /
MBh, 1, 136, 9.3 tato jatugṛhadvāraṃ dīpayāmāsa pāṇḍavaḥ /
MBh, 1, 136, 9.8 pāṇḍavaiḥ sahitāṃ kuntīṃ prāveśayata tad bilam /
MBh, 1, 136, 11.4 aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ /
MBh, 1, 136, 11.7 pāṇḍavānāṃ vināśāya vihitaṃ krūrakarmaṇā /
MBh, 1, 136, 12.2 yaḥ śucīn pāṇḍavān bālān dāhayāmāsa mantriṇā //
MBh, 1, 136, 15.1 pāṇḍavāścāpi te rājan mātrā saha suduḥkhitāḥ /
MBh, 1, 136, 16.1 tena nidroparodhena sādhvasena ca pāṇḍavāḥ /
MBh, 1, 136, 19.7 sa gatvā tu yathoddeśaṃ pāṇḍavān dadṛśe vane /
MBh, 1, 136, 19.33 pāṇḍavāśca mahātmānaḥ pratisaṃdiśya vai kaveḥ /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 6.2 saṃvṛttaste paraḥ kāmaḥ pāṇḍavān dagdhavān asi //
MBh, 1, 137, 7.1 tato vyapohamānāste pāṇḍavārthe hutāśanam /
MBh, 1, 137, 9.2 pāṇḍavān agninā dagdhān amātyaṃ ca purocanam //
MBh, 1, 137, 14.2 pāṇḍavānāṃ ca kuntyāśca tat sarvaṃ kriyatāṃ dhanaiḥ /
MBh, 1, 137, 14.7 udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām /
MBh, 1, 137, 16.5 anye paurajanāścaivam anvaśocanta pāṇḍavān /
MBh, 1, 137, 16.21 parāsutvaṃ na paśyāmi pṛthāyāḥ saha pāṇḍavaiḥ /
MBh, 1, 137, 16.77 tasmāt te mā sma bhūd duḥkhaṃ muktāḥ pāpāt tu pāṇḍavāḥ /
MBh, 1, 137, 16.78 nirgatāḥ pāṇḍavā rājan mātrā saha paraṃtapāḥ /
MBh, 1, 137, 16.80 mā sma śokam imaṃ kārṣīr jīvantyeva ca pāṇḍavāḥ /
MBh, 1, 137, 17.1 pāṇḍavāścāpi nirgatya nagarād vāraṇāvatāt /
MBh, 1, 138, 8.6 mātā satī pāṇḍavānāṃ pañcānāṃ madhyataḥ sthitā /
MBh, 1, 138, 29.9 dharmātmā pāṇḍavaśreṣṭhaḥ pāpācāra yudhiṣṭhiraḥ /
MBh, 1, 139, 10.6 āplutyāplutya ca tarūn agacchat pāṇḍavān prati //
MBh, 1, 139, 11.2 jagāma tatra yatra sma pāṇḍavā bharatarṣabha //
MBh, 1, 139, 12.1 dadarśa tatra gatvā sā pāṇḍavān pṛthayā saha /
MBh, 1, 139, 17.12 vaco vacanavelāyām idaṃ provāca pāṇḍavam //
MBh, 1, 140, 1.3 avatīrya drumāt tasmād ājagāmātha pāṇḍavān //
MBh, 1, 141, 20.1 tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balāddhṛtaḥ /
MBh, 1, 142, 30.8 madhye bhaṅktvā sa balavān harṣayāmāsa pāṇḍavān //
MBh, 1, 142, 31.4 pūjayanti sma saṃhṛṣṭāḥ sādhu sādhviti pāṇḍavam /
MBh, 1, 143, 1.3 abruvāṇā hiḍimbā tu rākṣasī pāṇḍavān prati /
MBh, 1, 143, 1.4 abhivādya tataḥ kuntīṃ dharmarājaṃ ca pāṇḍavam /
MBh, 1, 143, 3.3 śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava /
MBh, 1, 143, 3.4 śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava //
MBh, 1, 143, 11.6 tathā tathā samādhāya pāṇḍavaṃ kāmamohitā /
MBh, 1, 143, 16.25 bhajatāṃ pāṇḍavaṃ vīram apatyārthaṃ yadīcchasi //
MBh, 1, 143, 19.14 pāṇḍavānāṃ ca vāsaṃ sā kṛtvā parṇamayaṃ tathā /
MBh, 1, 143, 19.16 pāṇḍavāstu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca /
MBh, 1, 143, 19.18 śālihotrastadā jñātvā kṣudhārtān pāṇḍavāṃstadā /
MBh, 1, 143, 19.20 tataste pāṇḍavāḥ sarve viśrāntāḥ pṛthayā saha /
MBh, 1, 143, 22.2 saṃjalpantī sumadhuraṃ ramayāmāsa pāṇḍavam //
MBh, 1, 143, 27.2 bibhratī paramaṃ rūpaṃ ramayāmāsa pāṇḍavam /
MBh, 1, 143, 27.4 gate bhagavati vyāse pāṇḍavā vigatajvarāḥ /
MBh, 1, 143, 27.6 śākamūlaphalāhārāstapaḥ kurvanti pāṇḍavāḥ /
MBh, 1, 143, 27.14 ahaḥsu vicarantī sā niśākāleṣu pāṇḍavam /
MBh, 1, 143, 27.16 bhrātṛbhiḥ sahito nityaṃ svapate pāṇḍavastadā /
MBh, 1, 143, 28.4 pāṇḍavān bhīmasenārthaṃ rākṣasī kāmarūpiṇī /
MBh, 1, 143, 36.1 anuraktaśca tān āsīt pāṇḍavān sa ghaṭotkacaḥ /
MBh, 1, 143, 36.3 purataḥ pāṇḍavānāṃ ca tena cāsau ghaṭotkacaḥ /
MBh, 1, 143, 36.6 ghaṭotkaco mahākāyaḥ pāṇḍavān pṛthayā saha /
MBh, 1, 143, 37.6 ityuktvā sā jagāmāśu bhāvam āsajya pāṇḍave /
MBh, 1, 143, 37.8 tatastu pāṇḍavāḥ sarve śālihotrāśrame tadā /
MBh, 1, 145, 1.3 ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ //
MBh, 1, 145, 4.12 maunavratena saṃyuktā bhaikṣaṃ gṛhṇanti pāṇḍavāḥ /
MBh, 1, 145, 4.13 mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ /
MBh, 1, 145, 7.14 iti pṛṣṭaḥ sadā pauraiḥ kṣudhitaḥ kila pāṇḍavaḥ //
MBh, 1, 150, 1.3 ājagmuste tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ /
MBh, 1, 150, 18.1 tad ahaṃ prajñayā smṛtvā balaṃ bhīmasya pāṇḍava /
MBh, 1, 151, 1.2 tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ /
MBh, 1, 151, 2.1 āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī /
MBh, 1, 151, 15.2 prāhiṇod bhīmasenāya tasmai bhīmaśca pāṇḍavaḥ /
MBh, 1, 151, 16.2 ghorarūpaṃ mahārāja bakapāṇḍavayor mahat //
MBh, 1, 151, 17.1 nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam /
MBh, 1, 151, 18.41 vikṛṣyamāṇo bhīmena karṣaṃśca yudhi pāṇḍavam /
MBh, 1, 151, 19.1 sa kṛṣyamāṇo bhīmena karṣamāṇaśca pāṇḍavam /
MBh, 1, 151, 23.1 savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ /
MBh, 1, 151, 25.10 kuntyā saha maheṣvāsāḥ pāṇḍavā rājasattama /
MBh, 1, 151, 25.39 pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām /
MBh, 1, 151, 25.42 tasmin gṛhe suviśvastān pāṇḍavān pṛthayā saha /
MBh, 1, 151, 25.46 śrutvā tu pāṇḍavān dagdhān dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 1, 151, 25.48 pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām /
MBh, 1, 151, 25.50 adya pāṇḍur mṛtaḥ kṣattaḥ pāṇḍavānāṃ vināśane /
MBh, 1, 151, 25.54 pāṇḍavānāṃ vināśāya kṛtaṃ karma durātmanā /
MBh, 1, 151, 25.56 etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam /
MBh, 1, 151, 25.59 tathātapyata pāñcālaḥ pāṇḍavānāṃ vināśane /
MBh, 1, 151, 25.73 kiṃ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pṛthayā saha /
MBh, 1, 151, 25.77 vṛddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 1, 151, 25.83 upaśrutir mahārāja pāṇḍavārthe mayā śrutā /
MBh, 1, 151, 25.84 yatra vā tatra jīvanti pāṇḍavāste na saṃśayaḥ /
MBh, 1, 151, 25.85 mayā dṛṣṭāni liṅgāni ihaivaiṣyanti pāṇḍavāḥ /
MBh, 1, 151, 25.89 yatra vā nivasantaste pāṇḍavāḥ pṛthayā saha /
MBh, 1, 151, 25.90 dūrasthā vā samīpasthāḥ svargasthā vāpi pāṇḍavāḥ /
MBh, 1, 152, 4.3 sagaṇastu bakabhrātā prāṇamat pāṇḍavaṃ tadā /
MBh, 1, 152, 13.1 evaṃ pṛṣṭastu bahuśo rakṣamāṇaśca pāṇḍavān /
MBh, 1, 152, 19.16 āgacchann ekacakrāṃ te pāṇḍavāḥ saṃśitavratāḥ /
MBh, 1, 153, 1.3 ata ūrdhvaṃ tato brahman kim akurvata pāṇḍavāḥ //
MBh, 1, 153, 5.1 tataste pāṇḍavāḥ sarve saha kuntyā nararṣabhāḥ /
MBh, 1, 154, 20.1 yadā ca pāṇḍavāḥ sarve kṛtāstrāḥ kṛtaniśramāḥ /
MBh, 1, 154, 21.3 dhārtarāṣṭraiśca sahitāḥ pāñcālān pāṇḍavā yayuḥ /
MBh, 1, 156, 1.3 pāṇḍavā bharatarṣabha /
MBh, 1, 157, 1.2 vasatsu teṣu pracchannaṃ pāṇḍaveṣu mahātmasu /
MBh, 1, 157, 16.1 evam uktvā mahābhāgaḥ pāṇḍavānāṃ pitāmahaḥ /
MBh, 1, 157, 16.9 atha te brāhmaṇā ūcuḥ pāṇḍavān dharmacāriṇaḥ /
MBh, 1, 158, 1.2 gate bhagavati vyāse pāṇḍavā hṛṣṭamānasāḥ /
MBh, 1, 158, 6.1 sa dṛṣṭvā pāṇḍavāṃstatra saha mātrā paraṃtapān /
MBh, 1, 158, 23.1 ulmukaṃ bhrāmayaṃstūrṇaṃ pāṇḍavaścarma cottamam /
MBh, 1, 159, 2.3 yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana //
MBh, 1, 164, 11.2 brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān /
MBh, 1, 166, 43.1 na mamāra ca pātena sa yadā tena pāṇḍava /
MBh, 1, 174, 5.1 te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāśca ha /
MBh, 1, 174, 6.2 taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata //
MBh, 1, 174, 8.1 te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ /
MBh, 1, 175, 1.2 tataste naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 1, 175, 3.1 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ /
MBh, 1, 176, 1.2 evam uktāḥ prayātāste pāṇḍavā janamejaya /
MBh, 1, 176, 2.2 dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā //
MBh, 1, 176, 6.1 te tu dṛṣṭvā puraṃ tacca skandhāvāraṃ ca pāṇḍavāḥ /
MBh, 1, 176, 8.1 yajñasenasya kāmastu pāṇḍavāya kirīṭine /
MBh, 1, 176, 14.3 brāhmaṇair eva sahitāḥ pāṇḍavāḥ samupāviśan /
MBh, 1, 176, 27.1 brāhmaṇaiste ca sahitāḥ pāṇḍavāḥ samupāviśan /
MBh, 1, 179, 1.6 tato 'vatīrṇaṃ raṅgasya madhyaṃ pāṇḍavamadhyamam //
MBh, 1, 179, 14.4 arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt /
MBh, 1, 179, 14.11 tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ //
MBh, 1, 180, 22.4 yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ /
MBh, 1, 181, 18.2 pumān yodhayituṃ śaktaḥ pāṇḍavād vā kirīṭinaḥ /
MBh, 1, 181, 18.3 dagdhā jatugṛhe sarve pāṇḍavāḥ sārjunāstadā /
MBh, 1, 181, 20.5 evam uktvā tu karṇasya dhanuścicheda pāṇḍavaḥ /
MBh, 1, 181, 20.22 ardayitvā bhṛśaṃ bāṇair drāvayāmāsa pāṇḍavaḥ /
MBh, 1, 181, 25.5 ākārajñastato bhrātuḥ pāṇḍavo 'pi nyavartata /
MBh, 1, 181, 25.16 asim ākāśasaṃkāśam abhidudrāva pāṇḍavam /
MBh, 1, 181, 30.2 baladevād ṛte vīrāt pāṇḍavād vā vṛkodarāt /
MBh, 1, 182, 7.1 tvayā jitā pāṇḍava yājñasenī tvayā ca toṣiṣyati rājaputrī /
MBh, 1, 182, 15.3 pratyagṛhṇaṃstato vāṇīṃ bhrātur jyeṣṭhasya pāṇḍavāḥ /
MBh, 1, 183, 8.1 diṣṭyā tasmāt pāvakāt sampramuktā yūyaṃ sarve pāṇḍavāḥ śatrusāhāḥ /
MBh, 1, 183, 9.3 so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ prāyācchīghraṃ baladevena sārdham /
MBh, 1, 183, 9.4 tatraivāsan pāṇḍavāścājaghanyā mātrā sārdhaṃ kṛṣṇayā cāpi vīrāḥ //
MBh, 1, 184, 14.1 pāñcālarājastu viṣaṇṇarūpas tān pāṇḍavān aprativindamānaḥ /
MBh, 1, 185, 19.3 tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam /
MBh, 1, 187, 14.2 sa tasmai sarvam ācakhyāvānupūrvyeṇa pāṇḍavaḥ //
MBh, 1, 187, 23.1 ahaṃ cāpyaniviṣṭo vai bhīmasenaśca pāṇḍavaḥ /
MBh, 1, 188, 1.2 tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ /
MBh, 1, 188, 21.1 pāṇḍavāścāpi kuntī ca dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 1, 189, 32.2 ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī //
MBh, 1, 189, 32.2 ihaiva te pāṇḍavā vīryavantaḥ śakrasyāṃśaḥ pāṇḍavaḥ savyasācī //
MBh, 1, 189, 33.1 evam ete pāṇḍavāḥ saṃbabhūvur ye te rājan pūrvam indrā babhūvuḥ /
MBh, 1, 189, 46.7 saṃśraddhatsva vaco mahyaṃ tataḥ paśyasi pāṇḍavān /
MBh, 1, 189, 46.15 dharmādīn pāṇḍavān viddhi hriyād yā draupadīṃ tathā /
MBh, 1, 189, 46.16 tad ime pāṇḍavā rājan indra eko na saṃśayaḥ /
MBh, 1, 189, 46.21 pāṇḍavāḥ pañca yāni syuḥ pārvatī draupadī tviyam /
MBh, 1, 189, 46.28 caturaḥ pāṇḍavāñ jiṣṇuṃ kṛṣṇāṃ viddhi mahīśvara /
MBh, 1, 189, 46.33 tasmāt te saṃśayo mā bhūt pāṇḍavebhyaḥ pradīyatām /
MBh, 1, 189, 46.35 pañcāgnayaḥ pāṇḍavāḥ syuḥ svāhā kṛṣṇā prakīrtitā //
MBh, 1, 189, 48.1 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe /
MBh, 1, 190, 4.5 naiṣām evāyaṃ vihitaḥ sadvivāho yad bhāryaiṣā draupadī pāṇḍavānām /
MBh, 1, 190, 5.10 krameṇa manujavyāghrāḥ pāṇiṃ gṛhṇantu pāṇḍavāḥ /
MBh, 1, 190, 18.1 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ prabhūtaratnām upalabhya tāṃ śriyam /
MBh, 1, 191, 1.2 pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu /
MBh, 1, 192, 1.3 pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā //
MBh, 1, 192, 4.4 sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ /
MBh, 1, 192, 7.15 ayaṃ deśaśca kālaśca pāṇḍavoddharaṇāya naḥ /
MBh, 1, 192, 7.24 tāvad eva vyavasyāmaḥ pāṇḍavānāṃ vadhaṃ prati /
MBh, 1, 192, 7.39 tato 'haṃ pāṇḍavān manye mitrakośasamanvitān /
MBh, 1, 192, 7.55 mūlaṃ ca sudṛḍhaṃ kṛtvā hantyarīn pāṇḍavastataḥ /
MBh, 1, 192, 7.56 aśakyān pāṇḍavān manye devair api savāsavaiḥ /
MBh, 1, 192, 7.59 saṃvidaṃ pāṇḍavaiḥ sārdhaṃ kṛtvā yāma yathāgatam /
MBh, 1, 192, 7.74 tasmāt saṃdhiṃ vayaṃ kṛtvā dhārtarāṣṭrasya pāṇḍavaiḥ /
MBh, 1, 192, 7.128 amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ /
MBh, 1, 192, 7.162 cacāra vividhān mārgān asim udyamya pāṇḍavaḥ /
MBh, 1, 192, 7.175 trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ /
MBh, 1, 192, 7.200 muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha /
MBh, 1, 192, 7.208 prāg eva purarodhāt tu pāṇḍavair aśvasādinaḥ /
MBh, 1, 192, 7.212 kuśalaṃ pāṇḍavāḥ sarvān āhuḥ smāndhakavṛṣṇayaḥ /
MBh, 1, 192, 7.221 yādavaiḥ saha sarvaiśca pāṇḍavān abhijagmatuḥ /
MBh, 1, 192, 7.225 remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā //
MBh, 1, 192, 8.2 yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān //
MBh, 1, 192, 12.2 dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ /
MBh, 1, 192, 12.8 adagdhvā pāṇḍavān dagdhvā svayaṃ dagdho hutāśane /
MBh, 1, 192, 12.9 matto mātula manye 'haṃ pāṇḍavā buddhimattarāḥ /
MBh, 1, 192, 16.1 vidurastvatha tāñ śrutvā draupadyā pāṇḍavān vṛtān /
MBh, 1, 192, 21.1 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān /
MBh, 1, 192, 21.10 evaṃ vidura bhadraṃ te yadi jīvanti pāṇḍavāḥ /
MBh, 1, 192, 22.8 yat te kuśalino vīrā mitravantaśca pāṇḍavāḥ /
MBh, 1, 193, 5.3 kuntīputrān bhedayāmo mādrīputrau ca pāṇḍavau //
MBh, 1, 193, 8.2 te bhidyamānāstatraiva manaḥ kurvantu pāṇḍavāḥ //
MBh, 1, 193, 10.2 athavā pāṇḍavāṃstasyāṃ bhedayantu tataśca tām //
MBh, 1, 194, 1.3 na hyupāyena te śakyāḥ pāṇḍavāḥ kurunandana //
MBh, 1, 194, 10.1 tathāsya putro guṇavān anuraktaśca pāṇḍavān /
MBh, 1, 194, 10.3 pāṇḍavān bharataśreṣṭha vikramastatra rocatām //
MBh, 1, 194, 16.2 nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate //
MBh, 1, 194, 19.2 pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān //
MBh, 1, 194, 20.1 na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ /
MBh, 1, 195, 5.2 mama paitṛkam ityevaṃ te 'pi paśyanti pāṇḍavāḥ //
MBh, 1, 195, 16.2 saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam //
MBh, 1, 196, 8.2 pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca /
MBh, 1, 196, 8.3 dattvā tāni mahārhāṇi pāṇḍavān saṃpraharṣaya //
MBh, 1, 196, 9.1 evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha /
MBh, 1, 196, 10.2 duḥśāsano vikarṇaśca pāṇḍavān ānayantviha //
MBh, 1, 196, 26.3 duṣṭaḥ pāṇḍavahetostvaṃ doṣaṃ khyāpayase hi naḥ //
MBh, 1, 197, 16.1 kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ /
MBh, 1, 197, 17.7 udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha /
MBh, 1, 197, 19.2 nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe //
MBh, 1, 197, 29.4 ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi vā /
MBh, 1, 197, 29.13 jetuṃ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ /
MBh, 1, 197, 29.22 pāṇḍavāśca vayaṃ sarve bhūmipālāḥ sabāndhavāḥ /
MBh, 1, 197, 29.27 ānīya pāṇḍavān sādhūn putrāṃśca saha sarvaśaḥ /
MBh, 1, 198, 7.5 sakāśaṃ yajñasenasya pāṇḍavānāṃ ca bhārata /
MBh, 1, 198, 7.7 draupadyāḥ pāṇḍavānāṃ ca yajñasenasya caiva hi /
MBh, 1, 198, 10.1 dadarśa pāṇḍavāṃstatra vāsudevaṃ ca bhārata /
MBh, 1, 198, 11.3 pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate /
MBh, 1, 198, 13.1 pāṇḍavānāṃ ca kuntyāśca draupadyāśca viśāṃ pate /
MBh, 1, 198, 13.6 bhīṣmadroṇājamīḍhaiśca yad uktaṃ pāṇḍavān prati /
MBh, 1, 198, 21.1 etad viditvā tu bhavān prasthāpayatu pāṇḍavān /
MBh, 1, 198, 25.1 visṛṣṭeṣu tvayā rājan pāṇḍaveṣu mahātmasu /
MBh, 1, 199, 4.1 rāmakṛṣṇau ca dharmajñau tadā gacchantu pāṇḍavāḥ /
MBh, 1, 199, 10.3 pāṇḍavāścaiva kṛṣṇaśca viduraśca mahāmatiḥ //
MBh, 1, 199, 14.3 pāṇḍavān āgatāñ śrutvā nāgarāstu kutūhalāt /
MBh, 1, 199, 16.2 udīritā aśṛṇvaṃste pāṇḍavā hṛdayaṃgamāḥ //
MBh, 1, 199, 20.2 tena tiṣṭhantu nagare pāṇḍavāḥ śaradāṃ śatam //
MBh, 1, 199, 22.18 pūjayāmāsur atyarthaṃ bāndhavāḥ pāṇḍavāṃstadā /
MBh, 1, 199, 22.19 nāgarāḥ śreṇimukhyāśca pūjayanti sma pāṇḍavān /
MBh, 1, 199, 22.22 evaṃ viharatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 1, 199, 25.10 vāsudevena saṃmantrya pāṇḍavāḥ samupāviśan /
MBh, 1, 199, 25.53 mūrdhāvasiktaṃ pāṇḍusutam abhyanandanta pāṇḍavāḥ /
MBh, 1, 199, 26.4 pāṇḍavaiḥ sahitā gantuṃ nārhateti sa nāgarān /
MBh, 1, 199, 27.1 tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ /
MBh, 1, 199, 47.2 pāṇḍavānāṃ mahārāja śaśvat prītir avardhata /
MBh, 1, 199, 48.2 pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ //
MBh, 1, 199, 49.13 gatistvam antakāle ca pāṇḍavānāṃ tu mādhava /
MBh, 1, 199, 49.15 jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha /
MBh, 1, 199, 49.18 dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān /
MBh, 1, 199, 49.30 smarasvaitān mahāprājña tena jīvanti pāṇḍavāḥ /
MBh, 1, 199, 50.2 yayau dvāravatīṃ rājan pāṇḍavānumate tadā //
MBh, 1, 200, 1.3 ata ūrdhvaṃ mahātmānaḥ kim akurvanta pāṇḍavāḥ //
MBh, 1, 200, 5.2 dhṛtarāṣṭrābhyanujñātāḥ kṛṣṇayā saha pāṇḍavāḥ /
MBh, 1, 200, 13.2 jagāma tatra yatrāste nāradaḥ pāṇḍavaiḥ saha //
MBh, 1, 200, 16.2 vivikte pāṇḍavān sarvān uvāca bhagavān ṛṣiḥ //
MBh, 1, 204, 29.1 kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ /
MBh, 1, 204, 29.2 tataḥ sa bhagavāṃstatra pāṇḍavair arcitaḥ prabhuḥ /
MBh, 1, 205, 1.2 evaṃ te samayaṃ kṛtvā nyavasaṃstatra pāṇḍavāḥ /
MBh, 1, 205, 4.1 vartamāneṣu dharmeṇa pāṇḍaveṣu mahātmasu /
MBh, 1, 205, 6.2 āgamya khāṇḍavaprastham udakrośata pāṇḍavān //
MBh, 1, 205, 7.2 prasahya vo 'smād viṣayād abhidhāvata pāṇḍavāḥ //
MBh, 1, 205, 10.1 rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ /
MBh, 1, 205, 11.2 āyudhāni ca yatrāsan pāṇḍavānāṃ mahātmanām /
MBh, 1, 205, 12.1 sa praveśāya cāśakto gamanāya ca pāṇḍavaḥ /
MBh, 1, 205, 22.1 brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ /
MBh, 1, 206, 14.1 dadarśa pāṇḍavastatra pāvakaṃ susamāhitam /
MBh, 1, 207, 10.1 kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ /
MBh, 1, 207, 14.9 sa ca taṃ pratijagrāha vidhipūrveṇa pāṇḍavam //
MBh, 1, 207, 22.2 etena samayenemāṃ pratigṛhṇīṣva pāṇḍava //
MBh, 1, 208, 4.1 viviktānyupalakṣyātha tāni tīrthāni pāṇḍavaḥ /
MBh, 1, 209, 18.1 tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ /
MBh, 1, 209, 21.2 tatastāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate /
MBh, 1, 209, 24.2 taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat /
MBh, 1, 209, 24.21 pāṇḍavānāṃ priyaṃ putraṃ tasmāt pālaya sarvadā /
MBh, 1, 210, 2.37 evaṃ vyavasitaḥ pārtho yatiliṅgena pāṇḍavaḥ /
MBh, 1, 210, 4.2 dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau //
MBh, 1, 210, 6.2 kimarthaṃ pāṇḍavemāni tīrthānyanucarasyuta //
MBh, 1, 210, 8.1 tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau /
MBh, 1, 210, 10.1 pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ /
MBh, 1, 210, 11.1 abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ /
MBh, 1, 211, 25.2 śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ /
MBh, 1, 212, 1.28 tatasteṣu niviṣṭeṣu vṛṣṇivīreṣu pāṇḍavaḥ /
MBh, 1, 212, 1.69 parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau /
MBh, 1, 212, 1.70 tāṃ purīṃ praviveśātha gṛhya haste ca pāṇḍavam /
MBh, 1, 212, 1.75 kadā drakṣyāma bībhatsuṃ pāṇḍavaṃ gṛham āgatam /
MBh, 1, 212, 1.104 pāṇḍavasya subhadrāyāḥ sakāśe tu yaśasvinaḥ /
MBh, 1, 212, 1.121 pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata /
MBh, 1, 212, 1.149 dvārakām āvasatyeko yatiliṅgena pāṇḍavaḥ /
MBh, 1, 212, 1.231 vṛṣṇyandhakapurāt tasmād apayānaṃ ca pāṇḍavaḥ /
MBh, 1, 212, 1.409 prāpya pāṇḍavaniryāṇaṃ niryayau vipṛthuśravāḥ /
MBh, 1, 213, 3.2 svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ //
MBh, 1, 213, 20.28 pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ /
MBh, 1, 213, 21.14 satkṛtya pāṇḍavaśreṣṭhaṃ preṣayāmāsa cārjunam /
MBh, 1, 213, 22.2 arjunaṃ pāṇḍavaśreṣṭham indraprasthagataṃ tadā /
MBh, 1, 213, 52.8 pāṇḍavo 'pi ca dharmātmā /
MBh, 1, 213, 82.2 anvitā rājaśārdūla pāṇḍavā mudam āpnuvan //
MBh, 1, 214, 12.2 rājate sakalā pṛthvī pāṇḍavena balīyasā /
MBh, 1, 214, 13.1 tathā tu muditāḥ sarve pāṇḍavā vigatajvarāḥ /
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 216, 19.1 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha /
MBh, 1, 216, 25.5 ajitastvam ajeyaśca jetā tvam asi pāṇḍava /
MBh, 1, 216, 26.1 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 218, 1.2 tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat /
MBh, 1, 218, 2.1 śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ /
MBh, 1, 218, 8.1 tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ /
MBh, 1, 218, 9.1 taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam /
MBh, 1, 218, 20.2 prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau //
MBh, 1, 218, 21.1 tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ /
MBh, 1, 219, 9.2 vijetā nābhavat kaścit kṛṣṇapāṇḍavayor mṛdhe //
MBh, 1, 219, 11.2 babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau //
MBh, 1, 219, 22.1 devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 225, 10.2 tubhyaṃ tadā pradāsyāmi pāṇḍavāstrāṇi sarvaśaḥ //
MBh, 2, 1, 2.3 pāṇḍavena paritrātastatkṛtaṃ pratyanusmaran /
MBh, 2, 1, 6.2 so 'haṃ vai tvatkṛte kiṃcit kartum icchāmi pāṇḍava /
MBh, 2, 1, 13.2 vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā //
MBh, 2, 1, 16.2 samprahṛṣṭo mayo rājan pāṇḍavasya ca tattvataḥ /
MBh, 2, 1, 17.2 sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām //
MBh, 2, 2, 19.7 pāṇḍavo yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam /
MBh, 2, 2, 20.1 nivartayitvā ca tadā pāṇḍavān sapadānugān /
MBh, 2, 2, 21.2 pāṇḍavā yādavaśreṣṭhaṃ kṛṣṇaṃ kamalalocanam /
MBh, 2, 3, 3.5 pāṇḍavānāṃ ca sarveṣāṃ kariṣyāmi dhanaṃjaya //
MBh, 2, 3, 4.1 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśasvine /
MBh, 2, 3, 33.2 māruto gandham ādāya pāṇḍavān sma niṣevate /
MBh, 2, 3, 33.5 upagūḍhāḥ pranṛtyanti ramayanti sma pāṇḍavān /
MBh, 2, 4, 7.1 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 4, 8.1 sabhāyām ṛṣayastasyāṃ pāṇḍavaiḥ saha āsate /
MBh, 2, 5, 1.2 tathā tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 2, 5, 3.3 sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ /
MBh, 2, 5, 4.2 sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha /
MBh, 2, 5, 6.1 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ /
MBh, 2, 5, 76.2 utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ //
MBh, 2, 6, 9.2 pāṇḍavaṃ pratyuvācedaṃ smayanmadhurayā girā //
MBh, 2, 6, 18.1 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam /
MBh, 2, 7, 17.2 artho dharmaśca kāmaśca vidyutaścāpi pāṇḍava //
MBh, 2, 8, 2.2 vistārāyāmasampannā bhūyasī cāpi pāṇḍava //
MBh, 2, 10, 12.2 upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ //
MBh, 2, 11, 2.2 sabhām akathayanmahyaṃ brāhmīṃ tattvena pāṇḍava //
MBh, 2, 11, 23.1 ṛgvedaḥ sāmavedaśca yajurvedaśca pāṇḍava /
MBh, 2, 11, 34.2 prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava //
MBh, 2, 11, 42.1 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava /
MBh, 2, 11, 67.1 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava /
MBh, 2, 12, 16.2 sa dharmyaṃ pāṇḍavasteṣāṃ vacaḥ śrutvā viśāṃ pate /
MBh, 2, 12, 26.2 pāṇḍavastarkayāmāsa karmabhir devasaṃmitaiḥ //
MBh, 2, 13, 59.4 pāṇḍavaiścāpi satataṃ nāthavanto vayaṃ nṛpa //
MBh, 2, 18, 9.2 pāṇḍavānāṃ bhavānnātho bhavantaṃ cāśritā vayam //
MBh, 2, 18, 14.1 na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā /
MBh, 2, 19, 35.1 tān abravījjarāsaṃdhastadā yādavapāṇḍavān /
MBh, 2, 20, 23.2 śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāvimau //
MBh, 2, 21, 22.1 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā /
MBh, 2, 22, 7.1 tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ /
MBh, 2, 22, 26.2 niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ //
MBh, 2, 22, 44.1 indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ /
MBh, 2, 22, 49.1 yathāvayaḥ samāgamya rājabhistaiśca pāṇḍavaḥ /
MBh, 2, 22, 51.2 pāṇḍavair ghātayāmāsa jarāsaṃdham ariṃ tadā //
MBh, 2, 22, 55.1 tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha /
MBh, 2, 22, 57.2 draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan //
MBh, 2, 23, 18.2 tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 23, 21.1 upapannaṃ mahābāho tvayi pāṇḍavanandana /
MBh, 2, 24, 6.2 niṣkramya nagarāt tasmād yodhayāmāsa pāṇḍavam //
MBh, 2, 24, 7.2 na śaśāka bṛhantastu soḍhuṃ pāṇḍavavikramam //
MBh, 2, 24, 15.2 gaṇān utsavasaṃketān ajayat sapta pāṇḍavaḥ //
MBh, 2, 24, 20.1 tataḥ suhmāṃśca colāṃśca kirīṭī pāṇḍavarṣabhaḥ /
MBh, 2, 24, 22.1 gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ /
MBh, 2, 25, 2.2 vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat //
MBh, 2, 25, 5.2 gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavastataḥ //
MBh, 2, 25, 7.1 uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ /
MBh, 2, 26, 3.2 pāñcālān vividhopāyaiḥ sāntvayāmāsa pāṇḍavaḥ //
MBh, 2, 26, 12.1 cedirājo 'pi tacchrutvā pāṇḍavasya cikīrṣitam /
MBh, 2, 27, 2.2 ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā //
MBh, 2, 27, 5.3 pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ //
MBh, 2, 27, 7.2 yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ //
MBh, 2, 27, 11.1 tato dakṣiṇamallāṃśca bhogavantaṃ ca pāṇḍavaḥ /
MBh, 2, 27, 13.2 kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ //
MBh, 2, 27, 17.2 yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā //
MBh, 2, 27, 19.2 pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe //
MBh, 2, 27, 27.2 abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam //
MBh, 2, 28, 34.3 īpsitaṃ tu kariṣyāmi manasastava pāṇḍava //
MBh, 2, 29, 11.2 tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ //
MBh, 2, 30, 26.2 anujñātastu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha /
MBh, 2, 30, 27.1 tata ājñāpayāmāsa pāṇḍavo 'rinibarhaṇaḥ /
MBh, 2, 30, 52.1 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ /
MBh, 2, 30, 53.1 tato yudhiṣṭhiro rājā preṣayāmāsa pāṇḍavam /
MBh, 2, 31, 1.3 bhīṣmam āmantrayāmāsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ //
MBh, 2, 31, 3.2 draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 32, 3.1 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ /
MBh, 2, 32, 9.2 draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam //
MBh, 2, 34, 2.1 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu /
MBh, 2, 34, 2.2 yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi //
MBh, 2, 34, 3.1 bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ /
MBh, 2, 36, 14.2 yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān //
MBh, 2, 38, 18.2 ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate //
MBh, 2, 39, 7.1 idaṃ tvāścaryabhūtaṃ me yad ime pāṇḍavāstvayā /
MBh, 2, 42, 2.2 yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ //
MBh, 2, 42, 3.1 saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā /
MBh, 2, 42, 5.2 uvāca pārthivān sarvāṃstatsamakṣaṃ ca pāṇḍavān //
MBh, 2, 42, 30.1 pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim /
MBh, 2, 42, 40.1 bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ /
MBh, 2, 42, 59.1 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau /
MBh, 2, 43, 13.1 pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ /
MBh, 2, 43, 15.1 mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām /
MBh, 2, 43, 23.1 dahyamānā hi rājānaḥ pāṇḍavotthena vahninā /
MBh, 2, 43, 26.1 śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave /
MBh, 2, 44, 1.3 bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā //
MBh, 2, 45, 36.2 yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave /
MBh, 2, 46, 1.3 yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ //
MBh, 2, 47, 1.2 yanmayā pāṇḍavānāṃ tu dṛṣṭaṃ tacchṛṇu bhārata /
MBh, 2, 47, 31.2 praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 48, 27.2 baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat //
MBh, 2, 48, 35.1 bhṛtyāstu ye pāṇḍavānāṃ tāṃste vakṣyāmi bhārata /
MBh, 2, 49, 13.2 dhanaṃjayaśca vyajane bhīmasenaśca pāṇḍavaḥ //
MBh, 2, 49, 18.2 dhṛṣṭadyumnaḥ pāṇḍavāśca sātyakiḥ keśavo 'ṣṭamaḥ //
MBh, 2, 50, 1.2 tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ /
MBh, 2, 50, 27.1 nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati /
MBh, 2, 50, 28.2 vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ //
MBh, 2, 51, 6.3 pāṇḍavānāṃ hite yukto na tathā mama kaurava //
MBh, 2, 51, 13.2 bhaved evaṃ hyātmanā tulyam eva durodaraṃ pāṇḍavaistvaṃ kuruṣva //
MBh, 2, 52, 1.3 balānniyukto dhṛtarāṣṭreṇa rājñā manīṣiṇāṃ pāṇḍavānāṃ sakāśam //
MBh, 2, 52, 20.2 paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ //
MBh, 2, 52, 22.2 samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ //
MBh, 2, 52, 29.2 catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ //
MBh, 2, 52, 30.2 tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān //
MBh, 2, 55, 9.2 krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare //
MBh, 2, 55, 15.1 jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata /
MBh, 2, 56, 5.1 duryodhano glahate pāṇḍavena priyāyase tvaṃ jayatīti tacca /
MBh, 2, 56, 8.1 yadā manyuṃ pāṇḍavo 'jātaśatrur na saṃyacched akṣamayābhibhūtaḥ /
MBh, 2, 56, 9.2 bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syād vasu vindeha pārthān //
MBh, 2, 58, 1.2 bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira /
MBh, 2, 58, 22.2 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī /
MBh, 2, 58, 22.2 ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ parājitaḥ pāṇḍavaḥ savyasācī /
MBh, 2, 58, 22.3 bhīmena rājan dayitena dīvya yat kaitavyaṃ pāṇḍava te 'vaśiṣṭam //
MBh, 2, 59, 1.2 ehi kṣattar draupadīm ānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām /
MBh, 2, 60, 2.1 tvaṃ prātikāmin draupadīm ānayasva na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 2, 60, 3.2 praviśya ca śveva sa siṃhagoṣṭhaṃ samāsadanmahiṣīṃ pāṇḍavānām //
MBh, 2, 60, 6.2 yadā nābhūt kaitavam anyad asya tadādevīt pāṇḍavo 'jātaśatruḥ /
MBh, 2, 60, 23.2 te pāṇḍavānāṃ paribhūya vīryaṃ balāt pramṛṣṭā dhṛtarāṣṭrajena //
MBh, 2, 60, 35.2 sā pāṇḍavān kopaparītadehān saṃdīpayāmāsa kaṭākṣapātaiḥ //
MBh, 2, 60, 41.2 uktaṃ jito 'smīti ca pāṇḍavena tasmānna śaknomi vivektum etat //
MBh, 2, 60, 44.1 sa śuddhabhāvo nikṛtipravṛttim abudhyamānaḥ kurupāṇḍavāgryaḥ /
MBh, 2, 61, 5.1 eṣā hyanarhatī bālā pāṇḍavān prāpya kauravaiḥ /
MBh, 2, 61, 11.2 tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ /
MBh, 2, 61, 23.1 sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā /
MBh, 2, 61, 23.2 jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ //
MBh, 2, 61, 31.2 yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ //
MBh, 2, 61, 33.1 kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ /
MBh, 2, 61, 37.1 yaccaiṣāṃ draviṇaṃ kiṃcid yā caiṣā ye ca pāṇḍavāḥ /
MBh, 2, 61, 38.2 pāṇḍavānāṃ ca vāsāṃsi draupadyāścāpyupāhara //
MBh, 2, 61, 39.1 tacchrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata /
MBh, 2, 61, 82.1 tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān /
MBh, 2, 62, 6.2 spṛśyamānāṃ sahante 'dya pāṇḍavāstāṃ durātmanā //
MBh, 2, 62, 30.1 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ /
MBh, 2, 66, 1.3 pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīnmanastadā //
MBh, 2, 66, 5.2 mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ //
MBh, 2, 66, 9.1 te vayaṃ pāṇḍavadhanaiḥ sarvān sampūjya pārthivān /
MBh, 2, 66, 11.1 āttaśastrā rathagatāḥ kupitāstāta pāṇḍavāḥ /
MBh, 2, 66, 17.1 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ /
MBh, 2, 66, 20.2 akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ //
MBh, 2, 66, 24.3 āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ //
MBh, 2, 66, 27.2 akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ //
MBh, 2, 66, 37.1 yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ /
MBh, 2, 66, 37.2 punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha //
MBh, 2, 67, 2.2 ehi pāṇḍava dīvyeti pitā tvām āha bhārata //
MBh, 2, 67, 5.2 iti bruvannivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 67, 19.1 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ /
MBh, 2, 68, 6.2 te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ //
MBh, 2, 68, 8.2 jñāsyanti te ''tmānam ime 'dya pāṇḍavā viparyaye ṣaṇḍhatilā ivāphalāḥ //
MBh, 2, 68, 9.2 adīkṣitānām ajināni yadvad balīyasāṃ paśyata pāṇḍavānām //
MBh, 2, 68, 10.1 mahāprājñaḥ somako yajñasenaḥ kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya /
MBh, 2, 68, 13.2 tathaiva pāṇḍavāḥ sarve yathā kākayavā api //
MBh, 2, 68, 14.1 kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya /
MBh, 2, 68, 23.3 gatiṃ svagatyānucakāra mando nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ //
MBh, 2, 69, 15.1 purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava /
MBh, 2, 69, 21.2 evam uktastathetyuktvā pāṇḍavaḥ satyavikramaḥ /
MBh, 2, 70, 2.2 tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat //
MBh, 2, 70, 21.2 pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ //
MBh, 2, 71, 3.3 bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ //
MBh, 2, 71, 8.2 vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ /
MBh, 2, 71, 11.2 sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ //
MBh, 2, 71, 28.1 evam ete mahotpātā vanaṃ gacchati pāṇḍave /
MBh, 2, 71, 34.1 avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ /
MBh, 2, 71, 37.2 vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ //
MBh, 2, 71, 46.3 samyag āha guruḥ kṣattar upāvartaya pāṇḍavān //
MBh, 2, 71, 47.1 yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ /
MBh, 2, 72, 3.2 pravrājya pāṇḍavān rājyād rājan kim anuśocasi //
MBh, 2, 72, 4.3 pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ //
MBh, 2, 72, 6.2 pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm //
MBh, 2, 72, 15.1 ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm /
MBh, 2, 72, 26.1 avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ /
MBh, 2, 72, 28.2 pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati //
MBh, 2, 72, 33.2 kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān //
MBh, 2, 72, 35.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 1, 15.2 sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ //
MBh, 3, 1, 17.1 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca /
MBh, 3, 1, 38.2 akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān //
MBh, 3, 1, 39.1 nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ /
MBh, 3, 1, 40.1 taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ /
MBh, 3, 4, 1.2 tato divākaraḥ prīto darśayāmāsa pāṇḍavam /
MBh, 3, 4, 10.1 tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ /
MBh, 3, 5, 1.2 vanaṃ praviṣṭeṣvatha pāṇḍaveṣu prajñācakṣus tapyamāno 'mbikeyaḥ /
MBh, 3, 5, 12.1 yady etad evam anumantā sutas te saṃprīyamāṇaḥ pāṇḍavair ekarājyam /
MBh, 3, 5, 16.2 etad vākyaṃ vidura yat te sabhāyām iha proktaṃ pāṇḍavān prāpya māṃ ca /
MBh, 3, 5, 17.1 idaṃ tvidānīṃ kuta eva niścitaṃ teṣām arthe pāṇḍavānāṃ yad āttha /
MBh, 3, 5, 17.2 tenādya manye nāsi hito mameti kathaṃ hi putraṃ pāṇḍavārthe tyajeyam //
MBh, 3, 6, 1.2 pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ /
MBh, 3, 6, 21.1 satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ /
MBh, 3, 7, 1.2 gate tu vidure rājann āśramaṃ pāṇḍavān prati /
MBh, 3, 7, 11.1 so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ /
MBh, 3, 7, 16.1 so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān /
MBh, 3, 8, 4.2 pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama //
MBh, 3, 8, 8.1 satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha /
MBh, 3, 8, 10.2 chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ //
MBh, 3, 8, 17.2 gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān //
MBh, 3, 8, 21.2 niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ //
MBh, 3, 9, 2.1 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam /
MBh, 3, 9, 4.2 pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati //
MBh, 3, 9, 8.1 samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata /
MBh, 3, 9, 9.2 pāṇḍavaiḥ sahito rājann eka evāsahāyavān //
MBh, 3, 9, 10.1 tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ /
MBh, 3, 10, 23.2 duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ //
MBh, 3, 11, 4.3 anvīya pāṇḍavān bhrātṝn ihaivāsmaddidṛkṣayā //
MBh, 3, 11, 9.2 kaccit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ //
MBh, 3, 11, 20.1 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ /
MBh, 3, 11, 20.2 pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha //
MBh, 3, 11, 27.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 12, 3.1 itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ /
MBh, 3, 12, 15.1 sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān /
MBh, 3, 12, 18.1 momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ /
MBh, 3, 12, 42.1 ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ /
MBh, 3, 12, 60.2 vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam //
MBh, 3, 13, 1.3 pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane //
MBh, 3, 13, 37.2 evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ /
MBh, 3, 13, 58.1 garhaye pāṇḍavāṃstveva yudhi śreṣṭhān mahābalān /
MBh, 3, 13, 63.2 te māṃ śaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ //
MBh, 3, 13, 79.1 yatrāryā rudatī bhītā pāṇḍavān idam abravīt /
MBh, 3, 13, 99.2 tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ //
MBh, 3, 13, 107.2 pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ //
MBh, 3, 13, 116.1 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ /
MBh, 3, 22, 7.2 antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ //
MBh, 3, 23, 42.3 āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ //
MBh, 3, 23, 44.2 āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ //
MBh, 3, 23, 47.2 jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm //
MBh, 3, 23, 48.2 āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata //
MBh, 3, 23, 49.2 visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān //
MBh, 3, 25, 13.2 tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 25, 16.1 te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha /
MBh, 3, 25, 26.1 latāvatānāvanataḥ sa pāṇḍavair mahādrumaḥ pañcabhir ugradhanvibhiḥ /
MBh, 3, 26, 3.1 iṣṭīś ca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām /
MBh, 3, 26, 4.2 tam āśramaṃ tīvrasamṛddhatejā mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām //
MBh, 3, 27, 1.2 vasatsvatha dvaitavane pāṇḍaveṣu mahātmasu /
MBh, 3, 34, 58.2 nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha //
MBh, 3, 34, 61.2 na pramāṇena notsāhāt sattvastho bhava pāṇḍava //
MBh, 3, 37, 20.1 tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ /
MBh, 3, 37, 21.1 so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ /
MBh, 3, 37, 28.2 varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava /
MBh, 3, 38, 24.3 āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava //
MBh, 3, 38, 26.1 tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ /
MBh, 3, 40, 21.2 uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam //
MBh, 3, 40, 45.2 pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ //
MBh, 3, 40, 47.2 pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt //
MBh, 3, 41, 13.3 samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava //
MBh, 3, 41, 18.2 tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam //
MBh, 3, 41, 22.1 athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ /
MBh, 3, 43, 31.1 tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ /
MBh, 3, 43, 37.1 sa siddhamārgam ākramya kurupāṇḍavasattamaḥ /
MBh, 3, 44, 9.1 saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ /
MBh, 3, 45, 3.2 upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ //
MBh, 3, 45, 5.1 gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ /
MBh, 3, 45, 10.2 dadarśārdhāsanagataṃ pāṇḍavaṃ vāsavasya ha //
MBh, 3, 46, 7.2 yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam //
MBh, 3, 46, 20.1 manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ /
MBh, 3, 46, 27.2 draupadīṃ parikarṣadbhiḥ kopayadbhiś ca pāṇḍavān //
MBh, 3, 47, 1.3 pravrājya pāṇḍavān vīrān sarvam etan nirarthakam //
MBh, 3, 48, 2.2 nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau //
MBh, 3, 48, 12.1 śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ /
MBh, 3, 48, 15.1 samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ /
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 48, 41.2 asaṃśayaṃ bhavitā yuddham etad gate kāle pāṇḍavānāṃ yathoktam //
MBh, 3, 49, 1.3 yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ //
MBh, 3, 49, 25.2 uvāca sāntvayan rājā mūrdhnyupāghrāya pāṇḍavam //
MBh, 3, 49, 35.3 alpabhāgyataraḥ kaścit pumān astīti pāṇḍava //
MBh, 3, 78, 8.1 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava /
MBh, 3, 78, 17.1 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane /
MBh, 3, 78, 22.1 taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane /
MBh, 3, 79, 1.3 pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam //
MBh, 3, 79, 4.2 gate tu kāmyakāt tāta pāṇḍave savyasācini /
MBh, 3, 79, 5.2 aprītamanasaḥ sarve babhūvur atha pāṇḍavāḥ //
MBh, 3, 79, 7.1 tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya /
MBh, 3, 79, 11.2 smarantī pāṇḍavaśreṣṭham idaṃ vacanam abravīt //
MBh, 3, 79, 12.2 tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me /
MBh, 3, 80, 1.3 nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ //
MBh, 3, 84, 15.1 taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam /
MBh, 3, 85, 1.2 tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ /
MBh, 3, 87, 10.2 cyavanasyāśramaścaiva khyātaḥ sarvatra pāṇḍava /
MBh, 3, 88, 2.2 samudragā mahāvegā yamunā yatra pāṇḍava //
MBh, 3, 89, 2.1 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te /
MBh, 3, 89, 4.2 uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān //
MBh, 3, 89, 8.2 ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana //
MBh, 3, 89, 9.2 yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha //
MBh, 3, 90, 3.2 tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam //
MBh, 3, 90, 13.2 yathā yayātiḥ kaunteya tathā tvam api pāṇḍava //
MBh, 3, 90, 18.2 gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo 'bravīt /
MBh, 3, 91, 3.1 asmān api mahārāja netum arhasi pāṇḍava /
MBh, 3, 91, 15.3 bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ //
MBh, 3, 91, 16.2 tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī /
MBh, 3, 91, 17.2 kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ //
MBh, 3, 91, 23.1 te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ /
MBh, 3, 91, 28.2 prāṅmukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya //
MBh, 3, 92, 14.1 tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava /
MBh, 3, 93, 2.1 tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa /
MBh, 3, 93, 4.1 vālakoṭyāṃ vṛṣaprasthe girāvuṣya ca pāṇḍavāḥ /
MBh, 3, 93, 13.1 tatra te pāṇḍavā vīrāś cāturmāsyais tadejire /
MBh, 3, 109, 5.1 evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ /
MBh, 3, 114, 1.2 tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya /
MBh, 3, 114, 13.2 tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā /
MBh, 3, 114, 22.1 tataḥ prasannā pṛthivī tapasā tasya pāṇḍava /
MBh, 3, 114, 25.2 evaṃ bruvan pāṇḍava satyavākyaṃ vedīm imāṃ tvaṃ tarasādhiroha //
MBh, 3, 115, 28.1 evam astviti sā tena pāṇḍava pratinanditā /
MBh, 3, 119, 1.2 prabhāsatīrthaṃ samprāpya vṛṣṇayaḥ pāṇḍavās tathā /
MBh, 3, 119, 2.2 vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam //
MBh, 3, 119, 3.3 vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire //
MBh, 3, 122, 2.1 sthāṇubhūto mahātejā vīrasthānena pāṇḍava /
MBh, 3, 129, 18.3 lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanam abravīt //
MBh, 3, 129, 19.2 ihasthaḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam //
MBh, 3, 135, 16.2 tapas tepe tato ghoraṃ vedajñānāya pāṇḍava //
MBh, 3, 141, 30.1 te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ /
MBh, 3, 142, 18.2 sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava //
MBh, 3, 144, 1.2 tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu /
MBh, 3, 144, 13.1 sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn /
MBh, 3, 144, 17.2 spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ //
MBh, 3, 144, 25.4 kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān //
MBh, 3, 145, 7.3 pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare //
MBh, 3, 145, 23.2 dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ //
MBh, 3, 145, 35.2 prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā //
MBh, 3, 145, 41.2 vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ //
MBh, 3, 145, 43.2 vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ //
MBh, 3, 146, 1.4 tasmin viharamāṇāś ca ramamāṇāś ca pāṇḍavāḥ //
MBh, 3, 146, 4.3 paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ //
MBh, 3, 146, 5.2 hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān //
MBh, 3, 146, 33.1 navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ /
MBh, 3, 146, 47.3 talaprahārair anyāṃś ca vyahanat pāṇḍavo balī //
MBh, 3, 146, 55.2 dadhmau ca śaṅkhaṃ svanavat sarvaprāṇena pāṇḍavaḥ //
MBh, 3, 147, 3.2 pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ //
MBh, 3, 147, 23.3 tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana //
MBh, 3, 150, 12.1 sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan /
MBh, 3, 151, 4.2 dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ //
MBh, 3, 152, 1.2 pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ /
MBh, 3, 152, 5.3 gandharvāpsarasaścaiva viharantyatra pāṇḍava //
MBh, 3, 153, 7.1 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ /
MBh, 3, 153, 15.1 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ /
MBh, 3, 153, 22.1 ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ /
MBh, 3, 154, 1.2 tatas tān pariviśvastān vasatas tatra pāṇḍavān /
MBh, 3, 154, 6.2 prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān //
MBh, 3, 154, 7.1 sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ /
MBh, 3, 154, 27.1 bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ /
MBh, 3, 154, 59.1 tasya gātrāṇi sarvāṇi cūrṇayāmāsa pāṇḍavaḥ /
MBh, 3, 155, 7.1 ityuktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ /
MBh, 3, 155, 16.1 dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt /
MBh, 3, 155, 18.2 pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ //
MBh, 3, 155, 22.2 nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ //
MBh, 3, 155, 25.1 upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā /
MBh, 3, 155, 27.2 parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ //
MBh, 3, 156, 3.1 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ /
MBh, 3, 156, 11.2 kaccid rājarṣiyātena pathā gacchasi pāṇḍava //
MBh, 3, 156, 30.2 vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjunadarśanam //
MBh, 3, 157, 8.2 evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ //
MBh, 3, 157, 12.1 tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ /
MBh, 3, 157, 13.1 ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ /
MBh, 3, 157, 15.2 dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam //
MBh, 3, 157, 16.1 tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ /
MBh, 3, 157, 17.1 tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ /
MBh, 3, 157, 26.2 manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ //
MBh, 3, 157, 31.1 draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ /
MBh, 3, 157, 41.2 yakṣarākṣasagandharvāḥ pāṇḍavasya samīpataḥ //
MBh, 3, 157, 47.1 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam /
MBh, 3, 157, 55.2 śaktiśūlagadāpāṇir abhyadhāvacca pāṇḍavam //
MBh, 3, 158, 9.2 bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam //
MBh, 3, 158, 29.2 dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam //
MBh, 3, 158, 32.1 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata /
MBh, 3, 158, 33.1 pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum /
MBh, 3, 158, 42.1 na ca manyus tvayā kāryo bhīmasenasya pāṇḍava /
MBh, 3, 158, 48.1 dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana /
MBh, 3, 159, 20.1 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam /
MBh, 3, 159, 35.1 pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām /
MBh, 3, 160, 1.3 ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata //
MBh, 3, 160, 5.1 indravaiśravaṇāvetāṃ diśaṃ pāṇḍava rakṣataḥ /
MBh, 3, 160, 26.1 sa merum anuvṛttaḥ san punar gacchati pāṇḍava /
MBh, 3, 160, 36.1 saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava /
MBh, 3, 162, 12.1 tvam imāṃ pṛthivīṃ rājan praśāsiṣyasi pāṇḍava /
MBh, 3, 162, 13.1 astrāṇi labdhāni ca pāṇḍavena sarvāṇi mattaḥ prayatena rājan /
MBh, 3, 162, 15.1 dhaneśvaragṛhasthānāṃ pāṇḍavānāṃ samāgamam /
MBh, 3, 163, 2.1 abhivādayamānaṃ tu mūrdhnyupāghrāya pāṇḍavam /
MBh, 3, 163, 15.2 nirāhāras tṛtīye 'tha māse pāṇḍavanandana //
MBh, 3, 163, 48.1 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava /
MBh, 3, 164, 21.2 tapaścedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava //
MBh, 3, 164, 25.3 yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi //
MBh, 3, 168, 20.2 na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava //
MBh, 3, 172, 3.1 tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ /
MBh, 3, 172, 10.2 pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan //
MBh, 3, 172, 15.2 abhitaḥ pāṇḍavāṃścitrair avacakre samantataḥ //
MBh, 3, 172, 21.1 arakṣyamāṇānyetāni trailokyasyāpi pāṇḍava /
MBh, 3, 172, 24.1 teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ /
MBh, 3, 173, 5.2 pūrvāśca ṣaṭ tā daśa pāṇḍavānāṃ śivā babhūvur vasatāṃ vaneṣu //
MBh, 3, 176, 3.1 pāṇḍavo bhīmaseno 'haṃ dharmarājād anantaraḥ /
MBh, 3, 177, 10.1 na tu mām ajahāt prajñā yāvad adyeti pāṇḍava /
MBh, 3, 178, 49.1 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā /
MBh, 3, 178, 50.1 pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam /
MBh, 3, 179, 11.2 mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām //
MBh, 3, 179, 17.1 puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ /
MBh, 3, 179, 18.1 tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ /
MBh, 3, 180, 11.2 pāṇḍavānāṃ priyāṃ bhāryāṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 180, 12.1 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ /
MBh, 3, 180, 16.1 dharmaḥ paraḥ pāṇḍava rājyalābhāt tasyārtham āhus tapa eva rājan /
MBh, 3, 180, 20.2 apetadharmavyavahāravṛttaṃ saheta tat pāṇḍava kastvad anyaḥ //
MBh, 3, 180, 33.1 prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ /
MBh, 3, 180, 37.1 asaṃśayaṃ keśava pāṇḍavānāṃ bhavān gatis tvaccharaṇā hi pārthāḥ /
MBh, 3, 180, 40.2 ānarcur brāhmaṇāḥ sarve kṛṣṇaś ca saha pāṇḍavaiḥ //
MBh, 3, 180, 41.2 brāhmaṇānāṃ matenāha pāṇḍavānāṃ ca keśavaḥ //
MBh, 3, 180, 42.1 śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ /
MBh, 3, 180, 44.2 ājagāma viśuddhātmā pāṇḍavān avalokakaḥ //
MBh, 3, 180, 47.2 brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam //
MBh, 3, 180, 49.1 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ /
MBh, 3, 181, 1.3 kathāsaṃjananārthāya codayāmāsa pāṇḍavaḥ //
MBh, 3, 185, 1.2 tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha /
MBh, 3, 188, 8.2 ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃśca mahāmuniḥ //
MBh, 3, 188, 13.1 āyur vīryam atho buddhir balaṃ tejaś ca pāṇḍava /
MBh, 3, 189, 14.1 sarvalokasya viditā yugasaṃkhyā ca pāṇḍava /
MBh, 3, 189, 30.2 śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ /
MBh, 3, 189, 30.3 prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā //
MBh, 3, 191, 1.2 mārkaṇḍeyam ṛṣayaḥ pāṇḍavāśca paryapṛcchan /
MBh, 3, 191, 26.1 etanmayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ //
MBh, 3, 191, 27.1 pāṇḍavāścocuḥ prītāḥ /
MBh, 3, 222, 1.2 upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu /
MBh, 3, 222, 4.1 kena draupadi vṛttena pāṇḍavān upatiṣṭhasi /
MBh, 3, 222, 5.1 tava vaśyā hi satataṃ pāṇḍavāḥ priyadarśane /
MBh, 3, 222, 17.1 vartāmyahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu /
MBh, 3, 222, 18.2 sadārān pāṇḍavān nityaṃ prayatopacarāmyaham //
MBh, 3, 222, 51.2 ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām //
MBh, 3, 224, 1.2 mārkaṇḍeyādibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ /
MBh, 3, 225, 24.1 kṛtaṃ matākṣeṇa yathā na sādhu sādhupravṛttena ca pāṇḍavena /
MBh, 3, 226, 2.1 pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata /
MBh, 3, 226, 4.1 yā hi sā dīpyamāneva pāṇḍavān bhajate purā /
MBh, 3, 226, 11.2 paśyāmas tāñśriyā hīnān pāṇḍavān vanavāsinaḥ //
MBh, 3, 226, 12.2 vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ //
MBh, 3, 226, 15.2 pāṇḍavāstvābhivīkṣantāṃ yayātim iva nāhuṣam //
MBh, 3, 227, 2.2 na tvabhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ //
MBh, 3, 227, 3.2 manyate 'bhyadhikāṃścāpi tapoyogena pāṇḍavān //
MBh, 3, 227, 11.1 yadi māṃ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ /
MBh, 3, 228, 18.2 dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi /
MBh, 3, 228, 19.1 anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ /
MBh, 3, 228, 20.2 smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam //
MBh, 3, 231, 9.2 pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā //
MBh, 3, 231, 10.2 śaraṇaṃ pāṇḍavāñjagmur hriyamāṇe mahīpatau //
MBh, 3, 232, 12.1 varapradānaṃ rājyaṃ ca putrajanma ca pāṇḍava /
MBh, 3, 233, 3.2 pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ //
MBh, 3, 233, 7.2 dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe //
MBh, 3, 233, 14.1 evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā /
MBh, 3, 233, 20.2 pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ //
MBh, 3, 233, 20.2 pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ //
MBh, 3, 233, 21.2 babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 3, 234, 2.1 catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ /
MBh, 3, 234, 15.1 te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā /
MBh, 3, 234, 22.2 saṃvṛtya vidyayātmānaṃ yodhayāmāsa pāṇḍavam /
MBh, 3, 234, 26.2 saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ //
MBh, 3, 234, 27.1 dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam /
MBh, 3, 235, 6.2 sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇḍavaḥ //
MBh, 3, 235, 18.2 kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ //
MBh, 3, 235, 23.1 pāṇḍavenābhyanujñāto rājā duryodhanas tadā /
MBh, 3, 236, 1.2 śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ /
MBh, 3, 236, 2.2 sadā ca pauruṣaudāryaiḥ pāṇḍavān avamanyataḥ //
MBh, 3, 237, 5.2 upagamyābruvan dīnāḥ pāṇḍavāñśaraṇapradān //
MBh, 3, 237, 9.1 athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 3, 237, 13.1 samāvṛtā diśo dṛṣṭvā pāṇḍavena śitaiḥ śaraiḥ /
MBh, 3, 237, 14.1 citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ /
MBh, 3, 237, 15.2 ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ /
MBh, 3, 238, 3.1 evam uktas tu gandharvaḥ pāṇḍavena mahātmanā /
MBh, 3, 238, 3.3 draṣṭāraḥ sma sukhāddhīnān sadārān pāṇḍavān iti //
MBh, 3, 238, 5.1 yudhiṣṭhiram athāgamya gandharvāḥ saha pāṇḍavaiḥ /
MBh, 3, 238, 20.2 pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ //
MBh, 3, 238, 36.1 kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam /
MBh, 3, 238, 38.2 kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi /
MBh, 3, 238, 43.1 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama /
MBh, 3, 238, 45.2 sattvasthān pāṇḍavān paśya na te prāyam upāviśan /
MBh, 3, 239, 6.1 yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ /
MBh, 3, 239, 8.2 saubhrātraṃ pāṇḍavaiḥ kṛtvā samavasthāpya caiva tān /
MBh, 3, 240, 16.1 te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ /
MBh, 3, 240, 24.2 tvam asmākaṃ gatir nityaṃ devatānāṃ ca pāṇḍavāḥ //
MBh, 3, 240, 31.2 vinirjaye pāṇḍavānām abhavad bharatarṣabha //
MBh, 3, 241, 5.2 mokṣitaścāsi dharmajñaiḥ pāṇḍavair na ca lajjase //
MBh, 3, 241, 7.1 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām /
MBh, 3, 241, 8.1 na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama /
MBh, 3, 241, 9.1 tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ /
MBh, 3, 241, 19.1 rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā /
MBh, 3, 242, 7.2 gaccha dvaitavanaṃ śīghraṃ pāṇḍavān pāpapūruṣān /
MBh, 3, 242, 8.1 sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān /
MBh, 3, 242, 15.1 yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ /
MBh, 3, 242, 16.1 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃcid apriyam /
MBh, 3, 243, 11.2 satyam etat tvayā vīra pāṇḍaveṣu durātmasu //
MBh, 3, 243, 14.3 nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ //
MBh, 3, 243, 16.3 vijitāṃścāpyamanyanta pāṇḍavān dhṛtarāṣṭrajāḥ //
MBh, 3, 243, 18.1 pāṇḍavāśca maheṣvāsā dūtavākyapracoditāḥ /
MBh, 3, 244, 4.1 evam uktāḥ pāṇḍavena kaunteyena yaśasvinā /
MBh, 3, 244, 14.1 tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ /
MBh, 3, 245, 1.2 vane nivasatāṃ teṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 3, 245, 8.2 ājagāma mahāyogī pāṇḍavān avalokakaḥ //
MBh, 3, 245, 10.2 toṣayan praṇipātena vyāsaṃ pāṇḍavanandanaḥ //
MBh, 3, 246, 12.1 bibhraccāniyataṃ veṣam unmatta iva pāṇḍava /
MBh, 3, 247, 47.2 evam uktvā sa bhagavān vyāsaḥ pāṇḍavanandanam /
MBh, 3, 248, 3.1 pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam /
MBh, 3, 248, 8.1 tatrāpaśyat priyāṃ bhāryāṃ pāṇḍavānāṃ yaśasvinīm /
MBh, 3, 252, 8.2 yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ jaghanyajābhyāṃ prayuyutsase tvam //
MBh, 3, 252, 26.2 āsādya pāṇḍavān vīrān dharmarājapurogamān //
MBh, 3, 253, 13.3 na budhyate nāthavatīm ihādya bahiścaraṃ hṛdayaṃ pāṇḍavānām //
MBh, 3, 254, 3.2 sā jānatī khyāpaya naḥ sukeśi paraṃ paraṃ pāṇḍavānāṃ rathastham //
MBh, 3, 254, 14.2 yasyottamaṃ rūpam āhuḥ pṛthivyāṃ yaṃ pāṇḍavāḥ parirakṣanti sarve //
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 3, 255, 26.2 jaghāna talayuktena prāsenābhyetya pāṇḍavaḥ //
MBh, 3, 256, 27.1 samastān sarathān pañca jayeyaṃ yudhi pāṇḍavān /
MBh, 3, 256, 30.2 pāṇḍavāśca vane tasmin nyavasan kāmyake tadā //
MBh, 3, 257, 1.3 ata ūrdhvaṃ naravyāghrāḥ kim akurvata pāṇḍavāḥ //
MBh, 3, 283, 16.2 evaṃ sa pāṇḍavastena anunīto mahātmanā /
MBh, 3, 284, 11.1 upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā /
MBh, 3, 286, 7.1 yacca mām āttha deva tvaṃ pāṇḍavaṃ phalgunaṃ prati /
MBh, 3, 294, 39.2 kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta //
MBh, 3, 294, 41.2 kvasthā vīrāḥ pāṇḍavās te babhūvuḥ kutaścaitacchrutavantaḥ priyaṃ te /
MBh, 3, 295, 1.3 pratilabhya tataḥ kṛṣṇāṃ kim akurvata pāṇḍavāḥ //
MBh, 3, 295, 4.2 nyavasan pāṇḍavās tatra kṛṣṇayā saha bhārata //
MBh, 3, 295, 5.2 bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau //
MBh, 3, 295, 10.2 agnihotraṃ na lupyeta tadānayata pāṇḍavāḥ //
MBh, 3, 295, 13.2 nāvidhyan pāṇḍavās tatra paśyanto mṛgam antikāt //
MBh, 3, 295, 15.2 kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan //
MBh, 3, 297, 71.1 yasya bāhubalaṃ sarve pāṇḍavāḥ samupāśritāḥ /
MBh, 3, 298, 1.2 tataste yakṣavacanād udatiṣṭhanta pāṇḍavāḥ /
MBh, 3, 298, 24.2 upapanno guṇaiḥ sarvaiḥ svabhāvenāsi pāṇḍava /
MBh, 3, 298, 25.3 sametāḥ pāṇḍavāś caiva sukhasuptā manasvinaḥ //
MBh, 3, 299, 1.2 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ /
MBh, 3, 299, 27.1 saha dhaumyena vidvāṃsas tathā te pañca pāṇḍavāḥ /
MBh, 4, 1, 2.9 dharmeṇa te 'bhyanujñātāḥ pāṇḍavāḥ satyavikramāḥ /
MBh, 4, 1, 2.73 saha dhaumyena vidvāṃsastathā te pañca pāṇḍavāḥ /
MBh, 4, 1, 3.5 akurvata punar mantraṃ saha dhaumyena pāṇḍavāḥ /
MBh, 4, 1, 13.4 yasya yasya vaco hīdaṃ samaharṣata pāṇḍavān //
MBh, 4, 1, 14.1 matsyo virāṭo balavān abhirakṣet sa pāṇḍavān /
MBh, 4, 1, 18.2 rājaṃstvam āpadā kliṣṭaḥ kiṃ kariṣyasi pāṇḍava //
MBh, 4, 2, 20.9 sa bhīmadhanvā śvetāśvaḥ pāṇḍavaḥ kiṃ kariṣyati /
MBh, 4, 2, 20.35 dhārtarāṣṭravināśāya pāṇḍavānāṃ jayāya ca /
MBh, 4, 2, 20.40 śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ /
MBh, 4, 3, 4.4 pāṇḍavānāṃ narendrāṇām aśvapālo 'tiśobhanaḥ /
MBh, 4, 3, 4.5 pāṇḍavena purā tāta aśveṣvadhikṛtaḥ purā /
MBh, 4, 3, 7.2 abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ /
MBh, 4, 4, 5.1 sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ /
MBh, 4, 5, 4.1 antareṇa yakṛllomāñ śūrasenāṃśca pāṇḍavāḥ /
MBh, 4, 5, 4.7 tatasteṣu prayāteṣu pāṇḍaveṣu mahātmasu /
MBh, 4, 5, 21.3 divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ /
MBh, 4, 5, 21.17 ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 22.1 ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 24.39 so 'vatīrya mahāprājñaḥ pāṇḍavaḥ satyavikramaḥ /
MBh, 4, 5, 27.1 śarīraṃ ca mṛtasyaikaṃ samabadhnanta pāṇḍavāḥ /
MBh, 4, 6, 4.1 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam /
MBh, 4, 7, 5.1 tato virāṭaṃ samupetya pāṇḍavaḥ sudīnarūpo vacanaṃ mahāmanāḥ /
MBh, 4, 10, 12.2 sakhīśca tasyāḥ paricārikāstathā priyaśca tāsāṃ sa babhūva pāṇḍavaḥ //
MBh, 4, 11, 1.2 athāparo 'dṛśyata pāṇḍavaḥ prabhur virāṭarājñasturagān samīkṣataḥ /
MBh, 4, 11, 8.2 janastu mām āha sa cāpi pāṇḍavo yudhiṣṭhiro granthikam eva nāmataḥ //
MBh, 4, 11, 11.2 kathaṃ tu bhṛtyaiḥ sa vinākṛto vane vasatyanindyo ramate ca pāṇḍavaḥ //
MBh, 4, 11, 13.1 evaṃ hi matsye nyavasanta pāṇḍavā yathāpratijñābhir amoghadarśanāḥ /
MBh, 4, 12, 1.2 evaṃ matsyasya nagare vasantastatra pāṇḍavāḥ /
MBh, 4, 12, 4.1 sa hyakṣahṛdayajñastān krīḍayāmāsa pāṇḍavaḥ /
MBh, 4, 12, 7.2 vikrīṇānaśca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 8.1 sahadevo 'pi gopānāṃ veṣam āsthāya pāṇḍavaḥ /
MBh, 4, 12, 8.2 dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 9.2 tuṣṭe tasminnarapatau pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 29.1 bībhatsur api gītena sunṛttena ca pāṇḍavaḥ /
MBh, 4, 17, 26.2 tam upāsīnam adyānyaṃ paśya pāṇḍava pāṇḍavam //
MBh, 4, 17, 26.2 tam upāsīnam adyānyaṃ paśya pāṇḍava pāṇḍavam //
MBh, 4, 18, 30.2 sahadevaṃ yudhāṃ śreṣṭhaṃ kiṃ nu jīvāmi pāṇḍava //
MBh, 4, 19, 14.1 varṇāvakāśam api me paśya pāṇḍava yādṛśam /
MBh, 4, 19, 19.1 paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā /
MBh, 4, 19, 28.2 abhāgyā yat tu jīvāmi martavye sati pāṇḍava //
MBh, 4, 21, 27.2 gatvā tvaṃ nartanāgāraṃ nirjīvaṃ kuru pāṇḍava //
MBh, 4, 21, 48.2 ākṣipya keśān vegena bāhvor jagrāha pāṇḍavam //
MBh, 4, 21, 52.1 spardhayā ca balonmattau tāvubhau sūtapāṇḍavau /
MBh, 4, 24, 9.2 pāṇḍavānāṃ manuṣyendra tasminmahati kānane //
MBh, 4, 24, 13.1 narendra bahuśo 'nviṣṭā naiva vidmaśca pāṇḍavān /
MBh, 4, 24, 16.1 na tatra pāṇḍavā rājannāpi kṛṣṇā pativratā /
MBh, 4, 24, 17.2 pāṇḍavānāṃ pravṛttiṃ vā vidmaḥ karmāpi vā kṛtam /
MBh, 4, 24, 18.1 anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe /
MBh, 4, 25, 2.2 tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ //
MBh, 4, 25, 4.1 asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ /
MBh, 4, 25, 11.2 anveṣṭavyāśca nipuṇaṃ pāṇḍavāśchannavāsinaḥ //
MBh, 4, 27, 4.2 sarvalakṣaṇasampannā nāśaṃ nārhanti pāṇḍavāḥ //
MBh, 4, 27, 7.1 dharmataścaiva guptāste svavīryeṇa ca pāṇḍavāḥ /
MBh, 4, 27, 8.1 tatra buddhiṃ praṇeṣyāmi pāṇḍavān prati bhārata /
MBh, 4, 27, 9.1 yat tu śakyam ihāsmābhistān vai saṃcintya pāṇḍavān /
MBh, 4, 27, 21.2 deśe tasmin bhaviṣyanti tāta pāṇḍavasaṃyute //
MBh, 4, 28, 1.3 yuktaṃ prāptaṃ ca vṛddhena pāṇḍavān prati bhāṣitam //
MBh, 4, 28, 4.2 kiṃ punaḥ pāṇḍavāstāta sarvāstrakuśalā raṇe //
MBh, 4, 28, 5.1 tasmāt satraṃ praviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 4, 28, 6.2 udaye pāṇḍavānāṃ ca prāpte kāle na saṃśayaḥ //
MBh, 4, 28, 7.2 mahotsāhā bhaviṣyanti pāṇḍavā hyatitejasaḥ //
MBh, 4, 28, 13.2 anyaistvaṃ pāṇḍavair vāpi hīnasvabalavāhanaiḥ //
MBh, 4, 29, 18.1 kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ /
MBh, 4, 30, 1.3 chadmaliṅgapraviṣṭānāṃ pāṇḍavānāṃ mahātmanām //
MBh, 4, 30, 5.2 sadbhiśca mantribhiḥ sārdhaṃ pāṇḍavaiśca nararṣabhaiḥ //
MBh, 4, 30, 25.3 catvāro bhrātaraḥ śūrāḥ pāṇḍavāḥ satyavikramāḥ //
MBh, 4, 32, 23.1 tānnivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ /
MBh, 4, 34, 13.2 dṛṣṭapūrvo mayā vīra carantyā pāṇḍavān prati //
MBh, 4, 34, 19.2 yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ //
MBh, 4, 35, 11.2 sairandhrī tvāṃ samācaṣṭa sā hi jānāti pāṇḍavān //
MBh, 4, 35, 13.2 tvayājayat sahāyena pṛthivīṃ pāṇḍavarṣabhaḥ //
MBh, 4, 35, 17.2 sa tatra narmasaṃyuktam akarot pāṇḍavo bahu /
MBh, 4, 36, 36.3 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata //
MBh, 4, 39, 2.2 nakulaḥ sahadevaśca bhīmasenaśca pāṇḍavaḥ //
MBh, 4, 42, 5.2 punar dvādaśa varṣāṇi vane vatsyanti pāṇḍavāḥ //
MBh, 4, 43, 13.2 pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān //
MBh, 4, 43, 14.2 śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam //
MBh, 4, 45, 14.1 draupadyāstaṃ parikleśaṃ na kṣantuṃ pāṇḍavo 'rhati /
MBh, 4, 45, 20.2 etenāpi nimittena priyo droṇasya pāṇḍavaḥ //
MBh, 4, 45, 21.2 yathānaiṣīḥ sabhāṃ kṛṣṇāṃ tathā yudhyasva pāṇḍavam //
MBh, 4, 47, 10.2 api vajrabhṛtā guptaṃ tathāvīryā hi pāṇḍavāḥ //
MBh, 4, 47, 15.2 nāhaṃ rājyaṃ pradāsyāmi pāṇḍavānāṃ pitāmaha /
MBh, 4, 47, 17.1 vayaṃ tvardhena sainyena pratiyotsyāma pāṇḍavam /
MBh, 4, 49, 6.2 vidhvaṃsayaṃstadrathinām anīkaṃ tato 'vahat pāṇḍavam ājimadhye //
MBh, 4, 49, 20.1 sa pāṇḍavaṃ dvādaśabhiḥ pṛṣatkair vaikartanaḥ śīghram upājaghāna /
MBh, 4, 49, 23.2 vihāya saṃgrāmaśiraḥ prayāto vaikartanaḥ pāṇḍavabāṇataptaḥ //
MBh, 4, 50, 1.3 anīkena yathāsvena śarair ārchanta pāṇḍavam //
MBh, 4, 53, 9.1 tam āpatantaṃ vegena pāṇḍavaṃ rathināṃ varam /
MBh, 4, 53, 28.1 tathaiva divyaṃ gāṇḍīvaṃ dhanur ādāya pāṇḍavaḥ /
MBh, 4, 53, 40.2 droṇapāṇḍavayor ghoraṃ vṛtravāsavayor iva //
MBh, 4, 53, 48.1 aindraṃ vāyavyam āgneyam astram astreṇa pāṇḍavaḥ /
MBh, 4, 53, 64.1 pāṇḍavasya tu śīghrāstraṃ maghavān samapūjayat /
MBh, 4, 53, 65.2 ācāryaputraḥ sahasā pāṇḍavaṃ pratyavārayat //
MBh, 4, 54, 13.1 akṣayyāviṣudhī divyau pāṇḍavasya mahātmanaḥ /
MBh, 4, 55, 19.2 vivyādha pāṇḍavaṃ haste tasya muṣṭir aśīryata //
MBh, 4, 57, 5.1 tvaramāṇaḥ śarān asyan pāṇḍavaḥ sa babhau raṇe /
MBh, 4, 57, 14.3 krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ //
MBh, 4, 59, 8.1 tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ /
MBh, 4, 59, 11.1 bhallair bhallāḥ samāgamya bhīṣmapāṇḍavayor yudhi /
MBh, 4, 59, 16.2 pāṇḍavasya rathāt tūrṇaṃ śalabhānām ivāyatim /
MBh, 4, 59, 18.1 balavāṃstaruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ /
MBh, 4, 59, 26.2 cikṣepa sumahātejāstathā bhīṣmaśca pāṇḍave //
MBh, 4, 59, 29.1 atīva pāṇḍavo bhīṣmaṃ bhīṣmaścātīva pāṇḍavam /
MBh, 4, 59, 29.1 atīva pāṇḍavo bhīṣmaṃ bhīṣmaścātīva pāṇḍavam /
MBh, 4, 59, 30.1 pāṇḍavena hatāḥ śūrā bhīṣmasya ratharakṣiṇaḥ /
MBh, 4, 59, 37.2 na śaknuvanti sainyāni pāṇḍavaṃ prativīkṣitum //
MBh, 4, 60, 19.2 paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa //
MBh, 4, 63, 1.3 prāviśannagaraṃ hṛṣṭaścaturbhiḥ saha pāṇḍavaiḥ //
MBh, 4, 63, 30.1 taṃ tathā vādinaṃ dṛṣṭvā pāṇḍavaḥ pratyabhāṣata /
MBh, 4, 63, 34.1 śrutaste yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ /
MBh, 4, 63, 36.2 pravartamāne dyūte tu matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 38.1 ityuktaḥ kupito rājā matsyaḥ pāṇḍavam abravīt /
MBh, 4, 63, 47.2 tacchoṇitaṃ pratyagṛhṇād yat prasusrāva pāṇḍavāt //
MBh, 4, 64, 7.1 kṣamayantaṃ tu rājānaṃ pāṇḍavaḥ pratyabhāṣata /
MBh, 4, 64, 15.1 ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ /
MBh, 4, 64, 33.2 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam /
MBh, 4, 65, 1.2 tatastṛtīye divase bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 4, 65, 5.1 śrīmataḥ pāṇḍavān dṛṣṭvā jvalataḥ pāvakān iva /
MBh, 4, 65, 20.2 eṣa dharmaparo nityam ānṛśaṃsyaśca pāṇḍavaḥ //
MBh, 4, 65, 21.1 evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ /
MBh, 4, 66, 11.2 yadārjunena te vīrāḥ kathitāḥ pañca pāṇḍavāḥ /
MBh, 4, 66, 16.1 prasādanaṃ pāṇḍavasya prāptakālaṃ hi rocaye /
MBh, 4, 66, 17.3 pūjyantāṃ pūjanārhāśca mahābhāgāśca pāṇḍavāḥ //
MBh, 4, 66, 19.3 prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham //
MBh, 4, 66, 20.2 kṣantum arhati tat sarvaṃ dharmātmā hyeṣa pāṇḍavaḥ //
MBh, 4, 66, 22.1 pāṇḍavāṃśca tataḥ sarvānmatsyarājaḥ pratāpavān /
MBh, 4, 66, 23.2 yudhiṣṭhiraṃ ca bhīmaṃ ca mādrīputrau ca pāṇḍavau //
MBh, 4, 67, 1.2 kimarthaṃ pāṇḍavaśreṣṭha bhāryāṃ duhitaraṃ mama /
MBh, 4, 67, 10.3 ya evaṃ dharmanityaś ca jātajñānaś ca pāṇḍavaḥ //
MBh, 4, 67, 14.1 tatas trayodaśe varṣe nivṛtte pañca pāṇḍavāḥ /
MBh, 4, 67, 15.2 ānartebhyo 'pi dāśārhān abhimanyuṃ ca pāṇḍavaḥ //
MBh, 4, 67, 24.1 pāribarhaṃ dadau kṛṣṇaḥ pāṇḍavānāṃ mahātmanām /
MBh, 5, 1, 9.1 kathāntam āsādya ca mādhavena saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ /
MBh, 5, 1, 13.2 taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca //
MBh, 5, 2, 4.2 priyaṃ mama syād yadi tatra kaścid vrajecchamārthaṃ kurupāṇḍavānām //
MBh, 5, 3, 20.2 karṇena ca nihatyājāvabhiṣekṣyāma pāṇḍavam //
MBh, 5, 3, 22.2 nisṛṣṭaṃ dhṛtarāṣṭreṇa rājyaṃ prāpnotu pāṇḍavaḥ //
MBh, 5, 5, 1.3 arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ //
MBh, 5, 5, 3.2 yatheṣṭaṃ vartamāneṣu pāṇḍaveṣu ca teṣu ca //
MBh, 5, 5, 7.1 sa bhavān preṣayatvadya pāṇḍavārthakaraṃ vacaḥ /
MBh, 5, 5, 16.1 samākulā mahī rājan kurupāṇḍavakāraṇāt /
MBh, 5, 6, 4.2 pāṇḍavaśca yathāvṛttaḥ kuntīputro yudhiṣṭhiraḥ //
MBh, 5, 6, 5.1 dhṛtarāṣṭrasya vidite vañcitāḥ pāṇḍavāḥ paraiḥ /
MBh, 5, 6, 14.2 kṛpāluṣu parikleśān pāṇḍavānāṃ prakīrtayan //
MBh, 5, 7, 2.1 sarvam āgamayāmāsa pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 8, 1.3 abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ //
MBh, 5, 8, 5.2 śanair viśrāmayan senāṃ sa yayau yena pāṇḍavaḥ //
MBh, 5, 8, 15.2 pāṇḍavān atha tān sarvāñśalyastatra dadarśa ha //
MBh, 5, 8, 28.2 śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ /
MBh, 5, 8, 31.1 yathā sa hṛtadarpaśca hṛtatejāśca pāṇḍava /
MBh, 5, 9, 37.2 tasmād vaktrād viniṣpetustittirāstasya pāṇḍava //
MBh, 5, 19, 7.2 dhṛṣṭaketur upāgacchat pāṇḍavān amitaujasaḥ //
MBh, 5, 19, 12.2 pārvatīyair mahīpālaiḥ sahitaḥ pāṇḍavān iyāt //
MBh, 5, 19, 13.3 yuyutsamānāḥ kurubhiḥ pāṇḍavān samaharṣayan //
MBh, 5, 20, 14.2 avināśena lokasya kāṅkṣante pāṇḍavāḥ svakam //
MBh, 5, 21, 2.1 diṣṭyā kuśalinaḥ sarve pāṇḍavāḥ saha bāndhavaiḥ /
MBh, 5, 21, 5.1 asaṃśayaṃ kleśitāste vane ceha ca pāṇḍavāḥ /
MBh, 5, 21, 15.1 atha te dharmam utsṛjya yuddham icchanti pāṇḍavāḥ /
MBh, 5, 21, 19.2 pāṇḍavānāṃ hitaṃ caiva sarvasya jagatastathā //
MBh, 5, 21, 20.2 sa bhavān pratiyātvadya pāṇḍavān eva māciram //
MBh, 5, 21, 21.1 sa taṃ satkṛtya kauravyaḥ preṣayāmāsa pāṇḍavān /
MBh, 5, 22, 3.1 nāhaṃ kvacit saṃjaya pāṇḍavānāṃ mithyāvṛttiṃ kāṃcana jātvapaśyam /
MBh, 5, 22, 3.2 sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva //
MBh, 5, 22, 8.2 teṣāṃ bhāgaṃ yacca manyeta bālaḥ śakyaṃ hartuṃ jīvatāṃ pāṇḍavānām //
MBh, 5, 22, 13.2 upāharat phalguno jātavedase yaśo mānaṃ vardhayan pāṇḍavānām //
MBh, 5, 22, 17.1 teṣāṃ madhye vartamānastarasvī dhṛṣṭadyumnaḥ pāṇḍavānām ihaikaḥ /
MBh, 5, 22, 17.2 sahāmātyaḥ somakānāṃ prabarhaḥ saṃtyaktātmā pāṇḍavānāṃ jayāya //
MBh, 5, 22, 18.2 saha putraiḥ pāṇḍavārthe ca śaśvad yudhiṣṭhiraṃ bhakta iti śrutaṃ me //
MBh, 5, 22, 20.1 sarve ca vīrāḥ pṛthivīpatīnāṃ samānītāḥ pāṇḍavārthe niviṣṭāḥ /
MBh, 5, 22, 21.2 mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ //
MBh, 5, 22, 22.2 samāgataḥ pāṇḍavārthe mahātmā lokapravīro 'prativīryatejāḥ //
MBh, 5, 22, 23.2 yaṃ taṃ kārṣṇipratimaṃ prāhur ekaṃ sa sātyakiḥ pāṇḍavārthe niviṣṭaḥ //
MBh, 5, 22, 32.1 dharmārāmo hrīniṣedhastarasvī kuntīputraḥ pāṇḍavo 'jātaśatruḥ /
MBh, 5, 22, 36.2 anāmayaṃ madvacanena pṛccher dhṛtarāṣṭraḥ pāṇḍavaiḥ śāntim īpsuḥ //
MBh, 5, 22, 38.1 samānīya pāṇḍavān sṛñjayāṃśca janārdanaṃ yuyudhānaṃ virāṭam /
MBh, 5, 23, 1.3 upaplavyaṃ yayau draṣṭuṃ pāṇḍavān amitaujasaḥ //
MBh, 5, 23, 4.2 kaccid bhīmaḥ kuśalī pāṇḍavāgryo dhanaṃjayastau ca mādrītanūjau //
MBh, 5, 23, 19.1 kaccinna pāpaṃ kathayanti tāta te pāṇḍavānāṃ kuravaḥ sarva eva /
MBh, 5, 24, 1.2 yathārhase pāṇḍava tat tathaiva kurūn kuruśreṣṭha janaṃ ca pṛcchasi /
MBh, 5, 24, 2.1 santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi /
MBh, 5, 24, 7.2 tvaṃ ced imaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam //
MBh, 5, 24, 9.2 dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāśca ye cāpyanye pārthivāḥ saṃniviṣṭāḥ //
MBh, 5, 25, 1.2 samāgatāḥ pāṇḍavāḥ sṛñjayāśca janārdano yuyudhāno virāṭaḥ /
MBh, 5, 25, 4.2 sabhrātṛputrasvajanasya rājñas tad rocatāṃ pāṇḍavānāṃ śamo 'stu //
MBh, 5, 26, 23.1 tenārthabaddhaṃ manyate dhārtarāṣṭraḥ śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam /
MBh, 5, 26, 26.2 evaṃ raṇe pāṇḍavakopadagdhā na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ //
MBh, 5, 27, 1.2 dharme nityā pāṇḍava te viceṣṭā loke śrutā dṛśyate cāpi pārtha /
MBh, 5, 27, 1.3 mahāsrāvaṃ jīvitaṃ cāpyanityaṃ saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ //
MBh, 5, 27, 3.2 bhūyaśca tad vayaso nānurūpaṃ tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ //
MBh, 5, 27, 14.2 sa krodhajaṃ pāṇḍava harṣajaṃ ca lokāvubhau mā prahāsīścirāya //
MBh, 5, 27, 16.2 nivasadhvaṃ varṣapūgān vaneṣu duḥkhaṃ vāsaṃ pāṇḍavā dharmahetoḥ //
MBh, 5, 27, 20.2 niruṣya kasmād varṣapūgān vaneṣu yuyutsase pāṇḍava hīnakālam //
MBh, 5, 27, 21.1 aprajño vā pāṇḍava yudhyamāno 'dharmajño vā bhūtipathād vyapaiti /
MBh, 5, 29, 1.2 avināśaṃ saṃjaya pāṇḍavānām icchāmyahaṃ bhūtim eṣāṃ priyaṃ ca /
MBh, 5, 29, 2.2 rājñaśca hi priyam etacchṛṇomi manye caitat pāṇḍavānāṃ samartham //
MBh, 5, 29, 3.1 suduṣkaraścātra śamo hi nūnaṃ pradarśitaḥ saṃjaya pāṇḍavena /
MBh, 5, 29, 4.2 atho kasmāt saṃjaya pāṇḍavasya utsāhinaḥ pūrayataḥ svakarma /
MBh, 5, 29, 20.2 niśamyātho pāṇḍavānāṃ svakarma praśaṃsa vā ninda vā yā matiste //
MBh, 5, 29, 29.1 bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas taṃ no 'kasmād ādadīran pare vai /
MBh, 5, 29, 31.1 priyāṃ bhāryāṃ draupadīṃ pāṇḍavānāṃ yaśasvinīṃ śīlavṛttopapannām /
MBh, 5, 29, 35.1 anuktvā tvaṃ dharmam evaṃ sabhāyām athecchase pāṇḍavasyopadeṣṭum /
MBh, 5, 29, 35.3 yena kṛcchrāt pāṇḍavān ujjahāra tathātmānaṃ naur iva sāgaraughāt //
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 29, 49.1 latādharmā dhārtarāṣṭrāḥ śālāḥ saṃjaya pāṇḍavāḥ /
MBh, 5, 29, 51.1 sthitāḥ śame mahātmānaḥ pāṇḍavā dharmacāriṇaḥ /
MBh, 5, 30, 1.2 āmantraye tvā naradevadeva gacchāmyahaṃ pāṇḍava svasti te 'stu /
MBh, 5, 30, 23.1 ye rājānaḥ pāṇḍavāyodhanāya samānītā dhārtarāṣṭreṇa kecit /
MBh, 5, 30, 28.1 yaḥ pāṇḍavān ekarathena vīraḥ samutsahatyapradhṛṣyān vijetum /
MBh, 5, 31, 5.2 tavaiva rājan vīryeṇa sukhaṃ jīvanti pāṇḍavāḥ //
MBh, 5, 31, 14.1 evaṃ pūrvāparān kleśān atitikṣanta pāṇḍavāḥ /
MBh, 5, 32, 1.2 anujñātaḥ pāṇḍavena prayayau saṃjayastadā /
MBh, 5, 32, 3.1 ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha upāgataṃ pāṇḍavānāṃ sakāśāt /
MBh, 5, 32, 4.3 prāpto dūtaḥ pāṇḍavānāṃ sakāśāt praśādhi rājan kim ayaṃ karotu //
MBh, 5, 32, 7.2 saṃjayo 'haṃ bhūmipate namaste prāpto 'smi gatvā naradeva pāṇḍavān /
MBh, 5, 32, 11.1 paraṃ dharmāt pāṇḍavasyānṛśaṃsyaṃ dharmaḥ paro vittacayānmato 'sya /
MBh, 5, 32, 12.2 imaṃ dṛṣṭvā niyamaṃ pāṇḍavasya manye paraṃ karma daivaṃ manuṣyāt //
MBh, 5, 33, 12.1 yataḥ prāptaḥ saṃjayaḥ pāṇḍavebhyo na me yathāvanmanasaḥ praśāntiḥ /
MBh, 5, 34, 80.2 pāṇḍavānāṃ virodhena na cainām avabudhyase //
MBh, 5, 35, 66.1 sarvair guṇair upetāśca pāṇḍavā bharatarṣabha /
MBh, 5, 36, 70.1 dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu /
MBh, 5, 37, 19.1 kākair imāṃścitrabarhānmayūrān parājaiṣṭhāḥ pāṇḍavān dhārtarāṣṭraiḥ /
MBh, 5, 37, 38.1 paśya doṣān pāṇḍavair vigrahe tvaṃ yatra vyatherann api devāḥ saśakrāḥ /
MBh, 5, 37, 40.1 tava putraśataṃ caiva karṇaḥ pañca ca pāṇḍavāḥ /
MBh, 5, 37, 60.1 vanaṃ rājaṃstvaṃ saputro 'mbikeya siṃhān vane pāṇḍavāṃstāta viddhi /
MBh, 5, 38, 43.1 hitvā tān parameṣvāsān pāṇḍavān amitaujasaḥ /
MBh, 5, 39, 18.2 prasādaṃ kuru dīnānāṃ pāṇḍavānāṃ viśāṃ pate //
MBh, 5, 39, 24.1 suvṛtto bhava rājendra pāṇḍavān prati mānada /
MBh, 5, 40, 29.1 sā tu buddhiḥ kṛtāpyevaṃ pāṇḍavān prati me sadā /
MBh, 5, 46, 13.1 ayaṃ sa ratha āyāti yo 'yāsīt pāṇḍavān prati /
MBh, 5, 46, 15.2 prāpto 'smi pāṇḍavān gatvā tad vijānīta kauravāḥ /
MBh, 5, 46, 15.3 yathāvayaḥ kurūn sarvān pratinandanti pāṇḍavāḥ //
MBh, 5, 46, 17.2 abruvaṃ pāṇḍavān gatvā tannibodhata pārthivāḥ //
MBh, 5, 47, 4.1 ye vai rājānaḥ pāṇḍavāyodhanāya samānītāḥ śṛṇvatāṃ cāpi teṣām /
MBh, 5, 47, 5.2 tathāśṛṇvan pāṇḍavāḥ sṛñjayāśca kirīṭinā vācam uktāṃ samarthām //
MBh, 5, 47, 8.1 taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām /
MBh, 5, 47, 8.2 mā tat kārṣīḥ pāṇḍavārthāya hetor upaihi yuddhaṃ yadi manyase tvam //
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 47, 12.1 yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yat taṃ varṣapūgān sughoram /
MBh, 5, 47, 14.2 durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 34.2 yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 83.2 śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ tad veditā saṃyugaṃ tatra gatvā //
MBh, 5, 47, 85.1 dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavair dharmacārī /
MBh, 5, 47, 86.2 te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ //
MBh, 5, 47, 93.2 kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayaṃ ca //
MBh, 5, 48, 33.1 yad ayaṃ katthate nityaṃ hantāhaṃ pāṇḍavān iti /
MBh, 5, 48, 33.2 nāyaṃ kalāpi sampūrṇā pāṇḍavānāṃ mahātmanām //
MBh, 5, 48, 36.2 tair yathā pāṇḍavaiḥ sarvair ekaikena kṛtaṃ purā //
MBh, 5, 48, 44.1 purā yuddhāt sādhu manye pāṇḍavaiḥ saha saṃgamam /
MBh, 5, 48, 45.1 sarvaṃ tad abhijānāmi kariṣyati ca pāṇḍavaḥ /
MBh, 5, 48, 46.2 tataḥ sa saṃjayaṃ rājā paryapṛcchata pāṇḍavam //
MBh, 5, 49, 1.2 kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata /
MBh, 5, 49, 4.2 rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 5, 49, 5.1 pṛthagbhūtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ /
MBh, 5, 49, 7.2 pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam //
MBh, 5, 49, 9.2 saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata /
MBh, 5, 49, 14.3 śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata //
MBh, 5, 49, 16.2 ajātaśatruṇā tena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 17.3 tena vo bhīmasenena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 20.1 yaśca tān saṃgatān sarvān pāṇḍavān vāraṇāvate /
MBh, 5, 49, 22.2 tena vo bhīmasenena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 25.2 tena vo vijayenājau pāṇḍavā abhyayuñjata //
MBh, 5, 49, 27.2 mādrīputreṇa kauravya pāṇḍavā abhyayuñjata //
MBh, 5, 49, 28.2 tena vaḥ sahadevena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 30.1 tena vaḥ sahadevena pāṇḍavā abhyayuñjata /
MBh, 5, 49, 34.2 maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata //
MBh, 5, 49, 37.1 ya āsīccharaṇaṃ kāle pāṇḍavānāṃ mahātmanām /
MBh, 5, 49, 37.2 raṇe tena virāṭena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 39.2 āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata //
MBh, 5, 49, 40.2 tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata //
MBh, 5, 49, 41.3 tena vaścedirājena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 42.1 yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 49, 42.2 tena vo vāsudevena pāṇḍavā abhyayuñjata //
MBh, 5, 49, 44.3 tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ //
MBh, 5, 50, 5.1 amarṣaṇaśca kaunteyo dṛḍhavairaśca pāṇḍavaḥ /
MBh, 5, 50, 17.2 kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ //
MBh, 5, 50, 20.2 avyaktajalpī madhvakṣo madhyamaḥ pāṇḍavo balī //
MBh, 5, 50, 21.2 rūpato vīryataścaiva yāthātathyena pāṇḍavaḥ //
MBh, 5, 50, 49.1 yathaiṣāṃ māmakāstāta tathaiṣāṃ pāṇḍavā api /
MBh, 5, 50, 52.1 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān /
MBh, 5, 50, 61.2 gadāhastaḥ pāṇḍavastadvad eva hantā madīyān sahito 'rjunena //
MBh, 5, 52, 1.2 yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ /
MBh, 5, 52, 3.2 sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ //
MBh, 5, 52, 10.1 dhṛtyā ca puruṣavyāghro naibhṛtyena ca pāṇḍavaḥ /
MBh, 5, 52, 12.2 pāṇḍavāgnim anāvāryaṃ mumūrṣur mūḍhacetanaḥ //
MBh, 5, 53, 10.2 pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ //
MBh, 5, 53, 19.2 yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata /
MBh, 5, 54, 8.1 na te sthāsyanti samaye pāṇḍavā iti me matiḥ /
MBh, 5, 54, 16.2 vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ //
MBh, 5, 54, 23.3 chinnapakṣāḥ pare hyadya vīryahīnāśca pāṇḍavāḥ //
MBh, 5, 54, 27.1 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati /
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 54, 65.2 nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi //
MBh, 5, 56, 1.3 ye yotsyante pāṇḍavārthe putrasya mama vāhinīm //
MBh, 5, 56, 3.1 pṛthag akṣauhiṇībhyāṃ tau pāṇḍavān abhisaṃśritau /
MBh, 5, 56, 9.2 akṣauhiṇīparivṛtāḥ pāṇḍavān abhisaṃśritāḥ //
MBh, 5, 56, 10.2 ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm //
MBh, 5, 56, 28.2 tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi //
MBh, 5, 56, 30.2 yodhau ca pāṇḍavau vīrau savyasācivṛkodarau //
MBh, 5, 56, 36.3 atha kasmāt pāṇḍavānām ekato manyase jayam //
MBh, 5, 56, 38.2 aśaktaḥ samare jetuṃ kiṃ punastāta pāṇḍavāḥ //
MBh, 5, 56, 39.1 sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān /
MBh, 5, 56, 40.1 na māmakān pāṇḍavāste samarthāḥ prativīkṣitum /
MBh, 5, 56, 42.2 abhidrutā bhaviṣyanti pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 5, 56, 44.1 jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām /
MBh, 5, 56, 46.1 kastāṃstarasvino bhūyaḥ saṃdīpayati pāṇḍavān /
MBh, 5, 56, 51.2 tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 56, 59.2 yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ //
MBh, 5, 57, 1.2 kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ /
MBh, 5, 57, 15.2 ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ //
MBh, 5, 57, 16.1 ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām /
MBh, 5, 57, 17.2 na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta //
MBh, 5, 57, 18.2 tāvad apyaparityājyaṃ bhūmer naḥ pāṇḍavān prati //
MBh, 5, 57, 20.2 varān varān haniṣyanti sametā yudhi pāṇḍavāḥ //
MBh, 5, 57, 27.1 mahad vo bhayam āgāmi na cecchāmyatha pāṇḍavaiḥ /
MBh, 5, 58, 25.2 na taṃ paśyāmyahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe //
MBh, 5, 59, 4.1 devamānuṣayoḥ śaktyā tejasā caiva pāṇḍavān /
MBh, 5, 59, 9.1 jātagṛdhyābhipannāśca pāṇḍavānām anekaśaḥ /
MBh, 5, 59, 19.2 sadṛśaṃ bāhuvīryeṇa kārtavīryasya pāṇḍavam //
MBh, 5, 59, 23.2 kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān //
MBh, 5, 60, 25.1 pāṇḍavāṃścaiva matsyāṃśca pāñcālān kekayaiḥ saha /
MBh, 5, 62, 4.2 pāṇḍavān samare pañca haniṣyāmaḥ śitaiḥ śaraiḥ //
MBh, 5, 63, 10.1 vāsudevo 'pi durdharṣo yatātmā yatra pāṇḍavaḥ /
MBh, 5, 64, 8.2 mumūrṣavaḥ pāṇḍavāgnau pradīpte samānītā dhārtarāṣṭreṇa sūta //
MBh, 5, 65, 3.2 ātmanaśca pareṣāṃ ca pāṇḍavānāṃ ca niścayam //
MBh, 5, 65, 4.3 tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ kim eṣāṃ jyāyaḥ kimu teṣāṃ kanīyaḥ //
MBh, 5, 66, 3.1 sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam /
MBh, 5, 66, 3.1 sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam /
MBh, 5, 66, 6.1 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati /
MBh, 5, 66, 11.1 sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva /
MBh, 5, 70, 4.2 tathā te pāṇḍavā rakṣyāḥ pāhyasmānmahato bhayāt //
MBh, 5, 70, 81.2 pāṇḍavān dhārtarāṣṭrāṃśca sarvāṃ ca pṛthivīm imām //
MBh, 5, 71, 10.1 etad eva nimittaṃ te pāṇḍavāstu yathā tvayi /
MBh, 5, 71, 15.1 etāvat pāṇḍavānāṃ hi nāsti kiṃcid iha svakam /
MBh, 5, 71, 37.2 yat te purastād abhavat samṛddhaṃ dyūte hṛtaṃ pāṇḍavamukhya rājyam //
MBh, 5, 72, 3.2 aiśvaryamadamattaśca kṛtavairaśca pāṇḍavaiḥ //
MBh, 5, 73, 9.1 nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava /
MBh, 5, 74, 11.1 yudhyeyaṃ kṣatriyān sarvān pāṇḍaveṣvātatāyinaḥ /
MBh, 5, 75, 3.1 yathā cātmani kalyāṇaṃ saṃbhāvayasi pāṇḍava /
MBh, 5, 75, 11.1 lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ /
MBh, 5, 75, 15.1 śvobhūte dhṛtarāṣṭrasya samīpaṃ prāpya pāṇḍava /
MBh, 5, 76, 7.1 pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt /
MBh, 5, 76, 8.1 kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam /
MBh, 5, 76, 19.1 sa nāma samyag varteta pāṇḍaveṣviti mādhava /
MBh, 5, 76, 20.1 tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam /
MBh, 5, 77, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 5, 77, 18.1 yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava /
MBh, 5, 79, 2.1 yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha /
MBh, 5, 79, 6.2 tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān //
MBh, 5, 80, 4.2 yathā nikṛtim āsthāya bhraṃśitāḥ pāṇḍavāḥ sukhāt //
MBh, 5, 80, 11.1 śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 5, 80, 14.2 tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ //
MBh, 5, 80, 19.2 pāṇḍavaiḥ saha dāśārha sṛñjayaiśca sasainikaiḥ //
MBh, 5, 80, 28.1 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti /
MBh, 5, 81, 2.1 pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam /
MBh, 5, 81, 11.1 tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ /
MBh, 5, 81, 30.2 bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau //
MBh, 5, 81, 41.2 abhivādya svajethāśca pāṇḍavān parikīrtayan //
MBh, 5, 81, 54.1 evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ /
MBh, 5, 81, 54.2 muhur muhuḥ krodhavaśāt prāvepata ca pāṇḍavaḥ //
MBh, 5, 83, 5.1 upayāsyati dāśārhaḥ pāṇḍavārthe parākramī /
MBh, 5, 85, 9.1 pañca pañcaiva lipsanti grāmakān pāṇḍavā nṛpa /
MBh, 5, 85, 10.2 anenaivābhyupāyena pāṇḍavebhyo bibhitsasi //
MBh, 5, 85, 16.2 pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru //
MBh, 5, 86, 10.2 vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ //
MBh, 5, 86, 13.2 parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam //
MBh, 5, 86, 14.2 pāṇḍavāśca vidheyā me sa ca prātar iheṣyati //
MBh, 5, 87, 26.1 tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 88, 8.1 atadarhā mahātmānaḥ kathaṃ keśava pāṇḍavāḥ /
MBh, 5, 88, 10.2 pāṇḍavāḥ samabodhyanta bālyāt prabhṛti keśava //
MBh, 5, 88, 23.2 amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃkaraḥ //
MBh, 5, 88, 26.2 jitātmā pāṇḍavo 'marṣī bhrātustiṣṭhati śāsane //
MBh, 5, 88, 28.1 āste parighabāhuḥ sa madhyamaḥ pāṇḍavo 'cyuta /
MBh, 5, 88, 29.2 iṣvastre sadṛśo rājñaḥ kārtavīryasya pāṇḍavaḥ //
MBh, 5, 88, 32.2 sa sarvarathināṃ śreṣṭhaḥ pāṇḍavaḥ satyavikramaḥ //
MBh, 5, 88, 33.1 yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ /
MBh, 5, 88, 38.1 sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ /
MBh, 5, 88, 43.2 priyān putrān parityajya pāṇḍavān anvapadyata //
MBh, 5, 88, 59.2 na me viśeṣo jātvāsīd dhārtarāṣṭreṣu pāṇḍavaiḥ //
MBh, 5, 88, 60.2 asmād vimuktaṃ saṃgrāmāt paśyeyaṃ pāṇḍavaiḥ saha /
MBh, 5, 88, 79.2 arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara //
MBh, 5, 88, 97.1 abhivādayanti bhavatīṃ pāṇḍavāḥ saha kṛṣṇayā /
MBh, 5, 88, 98.1 arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān /
MBh, 5, 89, 26.1 akasmād dviṣase rājañ janmaprabhṛti pāṇḍavān /
MBh, 5, 89, 28.2 aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ //
MBh, 5, 90, 11.1 na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam /
MBh, 5, 90, 23.1 paryasteyaṃ pṛthivī kālapakvā duryodhanārthe pāṇḍavān yoddhukāmāḥ /
MBh, 5, 90, 25.1 tyaktātmānaḥ saha duryodhanena sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ /
MBh, 5, 90, 28.1 yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava /
MBh, 5, 91, 13.1 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca /
MBh, 5, 91, 16.2 śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān //
MBh, 5, 91, 19.1 ahāpayan pāṇḍavārthaṃ yathāvacchamaṃ kurūṇāṃ yadi cācareyam /
MBh, 5, 93, 3.1 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata /
MBh, 5, 93, 15.1 tava caiva hitaṃ rājan pāṇḍavānām atho hitam /
MBh, 5, 93, 17.1 dharmārthayostiṣṭha rājan pāṇḍavair abhirakṣitaḥ /
MBh, 5, 93, 18.1 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ /
MBh, 5, 93, 22.2 prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ //
MBh, 5, 93, 26.1 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiśca bhārata /
MBh, 5, 93, 29.1 pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ /
MBh, 5, 93, 30.2 pāṇḍavāstāvakāścaiva tān rakṣa mahato bhayāt //
MBh, 5, 93, 31.1 na paśyema kurūn sarvān pāṇḍavāṃścaiva saṃyuge /
MBh, 5, 93, 37.1 hārdaṃ yat pāṇḍaveṣvāsīt prāpte 'smin āyuṣaḥ kṣaye /
MBh, 5, 93, 40.1 āhustvāṃ pāṇḍavā rājann abhivādya prasādya ca /
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 94, 43.2 āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ //
MBh, 5, 95, 8.2 pāṇḍavāḥ kuravaścaiva pālayantu vasuṃdharām //
MBh, 5, 95, 10.2 balavanto hi te sarve pāṇḍavā devavikramāḥ //
MBh, 5, 121, 20.2 saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva //
MBh, 5, 122, 13.2 saṃdhatsva puruṣavyāghra pāṇḍavair bharatarṣabha //
MBh, 5, 122, 19.1 rocate te pitustāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 122, 29.2 na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 5, 122, 30.1 mithyāpracaritāstāta janmaprabhṛti pāṇḍavāḥ /
MBh, 5, 122, 40.2 apyanyaṃ prākṛtaṃ kiṃcit kimu tān pāṇḍavarṣabhān //
MBh, 5, 122, 42.1 śreyaste durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 122, 43.1 pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama /
MBh, 5, 122, 43.2 pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyataḥ //
MBh, 5, 122, 45.2 vikrame cāpyaparyāptāḥ pāṇḍavān prati bhārata //
MBh, 5, 122, 61.1 pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ /
MBh, 5, 124, 17.1 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam /
MBh, 5, 125, 7.1 priyābhyupagate dyūte pāṇḍavā madhusūdana /
MBh, 5, 125, 8.1 yat punar draviṇaṃ kiṃcit tatrājīyanta pāṇḍavāḥ /
MBh, 5, 125, 10.2 aśaktāḥ pāṇḍavāḥ kṛṣṇa prahṛṣṭāḥ pratyamitravat //
MBh, 5, 125, 11.2 dhārtarāṣṭrāñ jighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha //
MBh, 5, 125, 14.2 devair api yudhā jetuṃ śakyāḥ kimuta pāṇḍavaiḥ //
MBh, 5, 125, 25.1 na tad adya punar labhyaṃ pāṇḍavair vṛṣṇinandana /
MBh, 5, 125, 26.2 tāvad apyaparityājyaṃ bhūmer naḥ pāṇḍavān prati //
MBh, 5, 126, 3.2 pāṇḍaveṣviti tat sarvaṃ nibodhata narādhipāḥ //
MBh, 5, 126, 4.1 śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām /
MBh, 5, 126, 14.1 ūṣuśca suciraṃ kālaṃ pracchannāḥ pāṇḍavāstadā /
MBh, 5, 126, 15.1 viṣeṇa sarpabandhaiśca yatitāḥ pāṇḍavāstvayā /
MBh, 5, 126, 16.1 evaṃbuddhiḥ pāṇḍaveṣu mithyāvṛttiḥ sadā bhavān /
MBh, 5, 126, 16.2 kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu //
MBh, 5, 126, 17.1 kṛtvā bahūnyakāryāṇi pāṇḍaveṣu nṛśaṃsavat /
MBh, 5, 126, 22.1 na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ /
MBh, 5, 126, 23.2 pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te //
MBh, 5, 126, 47.2 baddhvā duḥśāsanaṃ cāpi pāṇḍavebhyaḥ prayacchata //
MBh, 5, 126, 49.1 rājan duryodhanaṃ baddhvā tataḥ saṃśāmya pāṇḍavaiḥ /
MBh, 5, 127, 35.2 pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī //
MBh, 5, 127, 36.2 āhatustāta tat satyam ajeyau kṛṣṇapāṇḍavau //
MBh, 5, 127, 44.2 pāṇḍavair vigrahastāta bhraṃśayenmahataḥ sukhāt //
MBh, 5, 127, 49.2 sarvā hi pṛthivī spṛṣṭā tvat pāṇḍavakṛte vadham //
MBh, 5, 127, 51.2 pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ //
MBh, 5, 128, 6.1 śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ /
MBh, 5, 128, 7.3 nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha //
MBh, 5, 128, 26.1 pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ /
MBh, 5, 129, 3.1 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ /
MBh, 5, 129, 27.1 na me pāpo 'styabhiprāyaḥ pāṇḍavān prati keśava /
MBh, 5, 130, 3.2 āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavān prati //
MBh, 5, 135, 22.1 pāṇḍavān kuśalaṃ pṛccheḥ saputrān kṛṣṇayā saha /
MBh, 5, 136, 9.1 praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 136, 11.1 dṛṣṭaścet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ /
MBh, 5, 137, 13.2 vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati //
MBh, 5, 137, 15.2 sphītam ākramya te rāṣṭraṃ rājyam icchanti pāṇḍavāḥ //
MBh, 5, 137, 17.2 vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi //
MBh, 5, 137, 18.2 tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam //
MBh, 5, 137, 19.2 sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṇḍavam //
MBh, 5, 137, 20.2 tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam //
MBh, 5, 138, 11.1 mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ /
MBh, 5, 138, 12.1 pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 5, 138, 13.1 rājāno rājaputrāśca pāṇḍavārthe samāgatāḥ /
MBh, 5, 138, 16.2 purohitaḥ pāṇḍavānāṃ vyāghracarmaṇyavasthitam //
MBh, 5, 138, 17.1 tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 5, 138, 24.1 bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 138, 26.2 vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ //
MBh, 5, 138, 28.2 saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ //
MBh, 5, 139, 15.2 duryodhanena vārṣṇeya vigrahaścāpi pāṇḍavaiḥ //
MBh, 5, 139, 19.2 sarvaṃ ca pāṇḍavāḥ kuryustvadvaśitvānna saṃśayaḥ //
MBh, 5, 139, 45.1 yad abruvam ahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān /
MBh, 5, 139, 47.1 duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ /
MBh, 5, 140, 3.1 dhruvo jayaḥ pāṇḍavānām itīdaṃ na saṃśayaḥ kaścana vidyate 'tra /
MBh, 5, 140, 3.2 jayadhvajo dṛśyate pāṇḍavasya samucchrito vānararāja ugraḥ //
MBh, 5, 141, 3.2 pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam //
MBh, 5, 141, 15.1 prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate /
MBh, 5, 141, 17.2 jīvaṃ jīvakasaṃghāścāpyanugacchanti pāṇḍavān //
MBh, 5, 141, 19.2 anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila //
MBh, 5, 142, 1.2 asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavān gate /
MBh, 5, 142, 8.2 asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ //
MBh, 5, 142, 12.1 pāṇḍavāścedipāñcālā yādavāśca samāgatāḥ /
MBh, 5, 142, 15.2 pāṇḍaveṣu kathaṃ hārdaṃ kuryānna ca pitāmahaḥ //
MBh, 5, 142, 16.2 mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān //
MBh, 5, 142, 17.2 karṇaḥ sadā pāṇḍavānāṃ tanme dahati sāṃpratam //
MBh, 5, 142, 18.1 āśaṃse tvadya karṇasya mano 'haṃ pāṇḍavān prati /
MBh, 5, 144, 10.2 pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati //
MBh, 5, 145, 1.3 pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān //
MBh, 5, 145, 3.2 pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati //
MBh, 5, 146, 24.2 sādhvidaṃ rājyam adyāstu pāṇḍavair abhirakṣitam //
MBh, 5, 146, 25.2 pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām //
MBh, 5, 146, 32.2 rājyaṃ tad etannikhilaṃ pāṇḍavānāṃ paitāmahaṃ putrapautrānugāmi //
MBh, 5, 148, 14.2 tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaścarāḥ //
MBh, 5, 148, 19.1 na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava /
MBh, 5, 149, 49.1 prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ /
MBh, 5, 149, 63.2 pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva //
MBh, 5, 149, 75.1 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām /
MBh, 5, 149, 83.1 niviṣṭān pāṇḍavāṃstatra jñātvā mitrāṇi bhārata /
MBh, 5, 150, 5.2 pāṇḍavā vāsudevaśca virāṭadrupadau tathā //
MBh, 5, 150, 7.2 kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam //
MBh, 5, 150, 10.1 iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ /
MBh, 5, 151, 18.1 tataḥ kilakilābhūtam anīkaṃ pāṇḍavasya ha /
MBh, 5, 152, 23.2 akṣauhiṇyastu saptaiva pāṇḍavānām abhūd balam /
MBh, 5, 153, 16.3 yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ //
MBh, 5, 153, 19.2 na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ //
MBh, 5, 154, 15.2 prāviśad bhavanaṃ rājñaḥ pāṇḍavasya halāyudhaḥ //
MBh, 5, 154, 28.1 pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ /
MBh, 5, 154, 30.1 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ /
MBh, 5, 154, 34.1 evam uktvā mahābāhur anujñātaśca pāṇḍavaiḥ /
MBh, 5, 155, 10.2 vibhīṣayann iva jagat pāṇḍavān abhyavartata //
MBh, 5, 155, 17.2 akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat //
MBh, 5, 155, 21.1 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava /
MBh, 5, 155, 24.1 vāsudevam abhiprekṣya dharmarājaṃ ca pāṇḍavam /
MBh, 5, 156, 3.2 senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ //
MBh, 5, 156, 11.1 nikārā manujaśreṣṭha pāṇḍavaistvatpratīkṣayā /
MBh, 5, 157, 1.2 hiraṇvatyāṃ niviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 5, 157, 3.1 ulūka gaccha kaitavya pāṇḍavān sahasomakān /
MBh, 5, 157, 4.2 pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram //
MBh, 5, 157, 6.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 157, 13.1 rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 158, 1.2 senāniveśaṃ samprāpya kaitavyaḥ pāṇḍavasya ha /
MBh, 5, 158, 4.2 tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām /
MBh, 5, 158, 9.1 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 5, 158, 10.1 aśaktena ca yacchaptaṃ bhīmasenena pāṇḍava /
MBh, 5, 159, 2.1 tasya tad vacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam /
MBh, 5, 160, 7.2 na haniṣyanti gāṅgeyaṃ pāṇḍavā ghṛṇayeti ca //
MBh, 5, 160, 10.2 ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ //
MBh, 5, 160, 11.1 hanyām ahaṃ droṇam ṛte hi lokaṃ na te bhayaṃ vidyate pāṇḍavebhyaḥ /
MBh, 5, 160, 11.2 tato hi te labdhatamaṃ ca rājyaṃ kṣayaṃ gatāḥ pāṇḍavāśceti bhāvaḥ //
MBh, 5, 161, 12.1 yathādiṣṭānyanīkāni pāṇḍavānām ayojayat /
MBh, 5, 162, 10.2 tair ahaṃ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ //
MBh, 5, 162, 23.2 śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān /
MBh, 5, 162, 31.1 draupadīharaṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ /
MBh, 5, 162, 32.2 sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave //
MBh, 5, 162, 33.2 yotsyate pāṇḍavāṃstāta prāṇāṃstyaktvā sudustyajān //
MBh, 5, 164, 1.3 prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ //
MBh, 5, 164, 37.2 akarot saṃvidaṃ tena pāṇḍavena mahātmanā //
MBh, 5, 165, 3.2 protsāhayati rājaṃstvāṃ vigrahe pāṇḍavaiḥ saha //
MBh, 5, 165, 20.2 aham āvārayiṣyāmi pāṇḍavānām anīkinīm //
MBh, 5, 165, 21.2 pāṇḍavāḥ sahapañcālāḥ śārdūlaṃ vṛṣabhā iva //
MBh, 5, 165, 25.1 aham eko haniṣyāmi pāṇḍavānnātra saṃśayaḥ /
MBh, 5, 166, 14.3 ye cāpyardharathā rājan pāṇḍavānām ataḥ śṛṇu //
MBh, 5, 166, 15.1 yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa /
MBh, 5, 166, 16.1 svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ /
MBh, 5, 167, 7.1 pāṇḍavaiḥ saha rājendra tava senāsu bhārata /
MBh, 5, 168, 8.2 dhṛṣṭaketur maheṣvāsaḥ saṃbandhī pāṇḍavasya ha //
MBh, 5, 168, 10.2 kṣatradevastu rājendra pāṇḍaveṣu rathottamaḥ /
MBh, 5, 168, 12.1 ajo bhojaśca vikrāntau pāṇḍaveṣu mahārathau /
MBh, 5, 168, 12.2 pāṇḍavānāṃ sahāyārthe paraṃ śaktyā yatiṣyataḥ /
MBh, 5, 168, 17.1 cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau /
MBh, 5, 168, 18.2 matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ //
MBh, 5, 168, 23.2 pāṇḍavānāṃ yaśaskāmaḥ paraṃ karma kariṣyati //
MBh, 5, 168, 24.2 pāṇḍyarājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdharaḥ //
MBh, 5, 168, 25.1 dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ /
MBh, 5, 169, 1.2 rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ /
MBh, 5, 169, 8.2 sametāḥ pāṇḍavasyārthe vāsudevapurogamāḥ //
MBh, 5, 169, 9.1 ete prādhānyato rājan pāṇḍavasya mahātmanaḥ /
MBh, 5, 170, 2.1 pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ /
MBh, 5, 186, 19.1 arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī /
MBh, 5, 194, 11.1 hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm /
MBh, 5, 194, 17.2 astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm //
MBh, 5, 195, 17.2 nihanyuḥ samare senāṃ devānām api pāṇḍava //
MBh, 5, 196, 1.3 duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati //
MBh, 5, 197, 7.1 bhīmaṃ ca yuyudhānaṃ ca pāṇḍavaṃ ca dhanaṃjayam /
MBh, 5, 197, 12.1 draupadeyān maheṣvāsān abhimanyuṃ ca pāṇḍavaḥ /
MBh, 6, 1, 1.2 kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 2.2 yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 3.1 avatīrya kurukṣetraṃ pāṇḍavāḥ sahasomakāḥ /
MBh, 6, 1, 13.2 saha sarvair mahīpālaiḥ pratyavyūhata pāṇḍavān //
MBh, 6, 1, 15.1 dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ /
MBh, 6, 1, 16.1 tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ /
MBh, 6, 1, 26.1 tataste samayaṃ cakruḥ kurupāṇḍavasomakāḥ /
MBh, 6, 1, 33.1 evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ /
MBh, 6, 2, 13.2 pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi mā śucaḥ //
MBh, 6, 4, 9.2 labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ //
MBh, 6, 4, 13.2 kurūṇāṃ pāṇḍavānāṃ ca mānyaścāsi pitāmahaḥ //
MBh, 6, 10, 3.2 na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama /
MBh, 6, 10, 73.1 tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ /
MBh, 6, 14, 10.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 8.3 kathaṃ śāṃtanavaṃ yuddhe pāṇḍavāḥ pratyavārayan //
MBh, 6, 15, 12.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 16.1 kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī /
MBh, 6, 15, 23.1 yacchikhaṇḍimukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ /
MBh, 6, 15, 35.2 kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ //
MBh, 6, 15, 37.2 na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ //
MBh, 6, 15, 42.2 yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ //
MBh, 6, 15, 48.2 śaṃsa me tad yathā vṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ //
MBh, 6, 15, 60.2 yatra śāṃtanavaṃ hatvā rājyam icchanti pāṇḍavāḥ //
MBh, 6, 15, 75.1 yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 16, 4.1 nikāro nikṛtiprajñaiḥ pāṇḍavaistvatpratīkṣayā /
MBh, 6, 16, 13.2 pāṇḍavānāṃ sasainyānāṃ kurūṇāṃ ca samāgamaḥ //
MBh, 6, 16, 24.2 sūryodaye mahat sainyaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 16, 24.3 tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca //
MBh, 6, 16, 41.2 śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ //
MBh, 6, 16, 42.1 dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ /
MBh, 6, 16, 44.2 pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ //
MBh, 6, 18, 4.1 putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca /
MBh, 6, 19, 1.3 katham alpena sainyena pratyavyūhata pāṇḍavaḥ //
MBh, 6, 19, 2.2 kathaṃ bhīṣmaṃ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ //
MBh, 6, 19, 3.2 dhārtarāṣṭrāṇyanīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ /
MBh, 6, 19, 6.1 etad vacanam ājñāya maharṣer vyūha pāṇḍava /
MBh, 6, 19, 17.1 samprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 19, 25.2 virāṭam anvayāt paścāt pāṇḍavārthe parākramī //
MBh, 6, 19, 35.1 yaṃ prativyūhya tiṣṭhanti pāṇḍavāstava vāhinīm /
MBh, 6, 19, 35.2 ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ //
MBh, 6, 19, 43.1 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ /
MBh, 6, 20, 1.3 māmakā vā bhīṣmanetrāḥ samīke pāṇḍavā vā bhīmanetrāstadānīm //
MBh, 6, 20, 5.2 daityendraseneva ca kauravāṇāṃ devendraseneva ca pāṇḍavānām //
MBh, 6, 20, 6.1 śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ dhārtarāṣṭrāñ śvāpadā vyābhaṣanta /
MBh, 6, 20, 20.1 anantarūpā dhvajinī tvadīyā narendra bhīmā na tu pāṇḍavānām /
MBh, 6, 21, 2.1 vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ /
MBh, 6, 21, 8.2 nāradastam ṛṣir veda bhīṣmadroṇau ca pāṇḍava //
MBh, 6, 22, 2.1 yathoddiṣṭānyanīkāni pratyavyūhanta pāṇḍavāḥ /
MBh, 6, 22, 18.2 māmakāḥ pāṇḍavānāṃ vā tanmamācakṣva saṃjaya //
MBh, 6, BhaGī 1, 1.3 māmakāḥ pāṇḍavāścaiva kimakurvata saṃjaya //
MBh, 6, BhaGī 1, 2.2 dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanastadā /
MBh, 6, BhaGī 1, 14.2 mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ //
MBh, 6, BhaGī 1, 20.2 pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ //
MBh, 6, BhaGī 4, 35.1 yajjñātvā na punarmohamevaṃ yāsyasi pāṇḍava /
MBh, 6, BhaGī 6, 2.1 yaṃ saṃnyāsamiti prāhuryogaṃ taṃ viddhi pāṇḍava /
MBh, 6, BhaGī 10, 37.1 vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ /
MBh, 6, BhaGī 11, 13.2 apaśyaddevadevasya śarīre pāṇḍavastadā //
MBh, 6, BhaGī 11, 55.2 nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava //
MBh, 6, BhaGī 14, 22.2 prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava /
MBh, 6, BhaGī 16, 5.2 mā śucaḥ saṃpadaṃ daivīmabhijāto 'si pāṇḍava //
MBh, 6, 41, 2.1 pāṇḍavāḥ somakāścaiva ye caiṣām anuyāyinaḥ /
MBh, 6, 41, 23.1 dhanaṃjaye kathaṃ nāthe pāṇḍave ca vṛkodare /
MBh, 6, 41, 23.2 nakule sahadeve ca bhīto 'bhyeti ca pāṇḍavaḥ //
MBh, 6, 41, 31.1 tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ /
MBh, 6, 41, 34.1 prīto 'smi putra yudhyasva jayam āpnuhi pāṇḍava /
MBh, 6, 41, 84.2 tata enam uvācedaṃ pāṇḍavārthe gadāgrajaḥ //
MBh, 6, 41, 88.3 yudhiṣṭhirapurogaiśca pāṇḍavaiḥ saha saṃgataḥ //
MBh, 6, 41, 89.1 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ /
MBh, 6, 41, 99.1 rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ /
MBh, 6, 42, 1.3 ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā //
MBh, 6, 42, 3.1 tathaiva pāṇḍavāḥ sarve bhīmasenapurogamāḥ /
MBh, 6, 42, 6.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 42, 25.1 kurupāṇḍavasene te hastyaśvarathasaṃkule /
MBh, 6, 43, 2.1 kurūṇāṃ pāṇḍavānāṃ ca saṃgrāme vijigīṣatām /
MBh, 6, 43, 7.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 43, 10.3 tathaiva pāṇḍavo rājan bhīṣmaṃ nākampayad yudhi //
MBh, 6, 43, 57.2 abhyadravat susaṃkruddhaḥ pāṇḍavārthe parākramī //
MBh, 6, 44, 3.2 āviṣṭā iva yudhyante pāṇḍavāḥ kurubhiḥ saha //
MBh, 6, 44, 46.2 evaṃ yuyudhire tatra kuravaḥ pāṇḍavaiḥ saha //
MBh, 6, 45, 3.2 pāṇḍavānām anīkāni vijagāhe mahārathaḥ //
MBh, 6, 45, 29.1 tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 45, 55.1 utsṛjya samare tūrṇaṃ pāṇḍavaṃ savyasācinam /
MBh, 6, 45, 58.1 vīkṣāṃcakruḥ samantāt te pāṇḍavā bhayapīḍitāḥ /
MBh, 6, 45, 61.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 46, 24.1 tava prasādād govinda pāṇḍavā nihatadviṣaḥ /
MBh, 6, 46, 26.1 śokārtaṃ pāṇḍavaṃ jñātvā duḥkhena hatacetasam /
MBh, 6, 46, 26.2 abravīt tatra govindo harṣayan sarvapāṇḍavān //
MBh, 6, 46, 38.1 athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ /
MBh, 6, 46, 55.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 47, 30.1 evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 6, 48, 4.2 pāṇḍavān abhyavartanta sarva evocchritadhvajāḥ //
MBh, 6, 48, 11.2 viprayātarathānīkāḥ samapadyanta pāṇḍavāḥ //
MBh, 6, 48, 19.1 vinighnan kauravānīkaṃ śūrasenāṃśca pāṇḍavaḥ /
MBh, 6, 48, 25.2 vikarṇo daśabhir bhallai rājan vivyādha pāṇḍavam //
MBh, 6, 48, 31.1 bhīṣmastu rathināṃ śreṣṭhastūrṇaṃ vivyādha pāṇḍavam /
MBh, 6, 48, 40.1 tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam /
MBh, 6, 48, 42.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 6, 48, 66.1 tathaiva pāṇḍavaṃ yuddhe devair api durāsadam /
MBh, 6, 49, 2.2 yatra śāṃtanavo bhīṣmo nātarad yudhi pāṇḍavam //
MBh, 6, 49, 3.2 sa kathaṃ pāṇḍavaṃ yuddhe nātarat saṃjayaujasā //
MBh, 6, 49, 4.3 na śakyaḥ pāṇḍavo jetuṃ devair api savāsavaiḥ //
MBh, 6, 49, 13.1 tata uccukruśuḥ sarve pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 6, 50, 16.2 svabāhubalam āsthāya na nyavartata pāṇḍavaḥ //
MBh, 6, 50, 18.2 śakradeva iti khyāto jaghnatuḥ pāṇḍavaṃ śaraiḥ //
MBh, 6, 50, 29.1 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ /
MBh, 6, 50, 45.3 saṃpātaṃ samudīryaṃ ca darśayāmāsa pāṇḍavaḥ //
MBh, 6, 50, 46.1 kecid agrāsinā chinnāḥ pāṇḍavena mahātmanā /
MBh, 6, 50, 56.2 pātayāmāsa khaḍgena sadhvajān api pāṇḍavaḥ //
MBh, 6, 50, 76.1 hatārohāśca mātaṅgāḥ pāṇḍavena mahātmanā /
MBh, 6, 50, 84.1 dharmarājaśca tān sarvān upajagrāha pāṇḍavaḥ /
MBh, 6, 50, 95.1 antareṇa kaliṅgānāṃ pāṇḍavānāṃ ca vāhinīm /
MBh, 6, 50, 114.2 rathād ratham abhidrutya paryaṣvajata pāṇḍavam //
MBh, 6, 52, 18.1 evam etanmahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ /
MBh, 6, 53, 2.2 dhārtarāṣṭrā raṇe yattāḥ pāṇḍavān pratyayodhayan /
MBh, 6, 53, 3.1 ekāgramanaso bhūtvā pāṇḍavānāṃ varūthinīm /
MBh, 6, 53, 4.2 pāṇḍavaiḥ kauravaiścaiva na prajñāyata kiṃcana //
MBh, 6, 53, 26.2 pāṇḍavānām anīkāni babhañjuḥ sma punaḥ punaḥ //
MBh, 6, 53, 31.2 abhyayāt pāṇḍavān yuddhe rākṣasaṃ ca ghaṭotkacam //
MBh, 6, 53, 32.1 tathaiva pāṇḍavāḥ sarve mahatyā senayā saha /
MBh, 6, 54, 11.1 tato dharmasuto rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 54, 15.2 hṛdyavidhyat pṛṣatkena prahasann iva pāṇḍavaḥ //
MBh, 6, 54, 19.1 pārṣataśca rathaśreṣṭho dharmaputraśca pāṇḍavaḥ /
MBh, 6, 54, 34.1 na pāṇḍavāḥ pratibalāstava rājan kathaṃcana /
MBh, 6, 54, 36.2 na yotsye pāṇḍavān saṃkhye nāpi pārṣatasātyakī //
MBh, 6, 54, 40.2 ajeyāḥ pāṇḍavā yuddhe devair api savāsavaiḥ //
MBh, 6, 54, 44.1 pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat /
MBh, 6, 55, 3.3 jayaṃ prāpteṣu hṛṣṭeṣu pāṇḍaveṣu mahātmasu //
MBh, 6, 55, 4.2 abhyayājjavanair aśvaiḥ pāṇḍavānām anīkinīm /
MBh, 6, 55, 5.2 asmākaṃ pāṇḍavaiḥ sārdham anayāt tava bhārata //
MBh, 6, 55, 13.2 yathā tava sutānāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 55, 20.2 jaghāna pāṇḍavarathān ādiśyādiśya bhārata //
MBh, 6, 55, 22.1 tam ekaṃ samare śūraṃ pāṇḍavāḥ sṛñjayāstathā /
MBh, 6, 55, 68.1 dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 6, 55, 69.1 so 'haṃ bhīṣmaṃ nihanmyadya pāṇḍavārthāya daṃśitaḥ /
MBh, 6, 55, 69.2 bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām //
MBh, 6, 55, 99.2 uvāca kopaṃ pratisaṃhareti gatir bhavān keśava pāṇḍavānām //
MBh, 6, 55, 105.2 jagmuśca bāṇā vimalāḥ prasannāḥ sarvā diśaḥ pāṇḍavacāpamuktāḥ //
MBh, 6, 57, 27.2 apaśyan pāṇḍavāstatra dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 57, 34.2 dadṛśuḥ sarvarājānaḥ kuravaḥ pāṇḍavāstathā //
MBh, 6, 58, 2.2 avyagrāṃśca prahṛṣṭāṃśca nityaṃ śaṃsasi pāṇḍavān //
MBh, 6, 58, 4.2 pāṇḍavā vijayantyeva jīyante caiva māmakāḥ //
MBh, 6, 58, 6.1 tam upāyaṃ na paśyāmi jīyeran yena pāṇḍavāḥ /
MBh, 6, 58, 18.2 draupadeyābhimanyuśca mādrīputrau ca pāṇḍavau //
MBh, 6, 58, 29.2 vidhitsuḥ kalahasyāntaṃ gadāṃ jagrāha pāṇḍavaḥ //
MBh, 6, 58, 38.2 pātayantottamāṅgāni pāṇḍavā gajayodhinām //
MBh, 6, 58, 45.1 vigāhya tad gajānīkaṃ bhīmaseno 'pi pāṇḍavaḥ /
MBh, 6, 59, 13.1 ūruvegena saṃkarṣan rathajālāni pāṇḍavaḥ /
MBh, 6, 59, 19.1 yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ /
MBh, 6, 60, 4.1 tathaiva pāṇḍavāḥ sarve sātyakiṃ rabhasaṃ raṇe /
MBh, 6, 60, 20.2 nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 60, 23.1 śalyaṃ ca pañcaviṃśatyā śarair vivyādha pāṇḍavaḥ /
MBh, 6, 60, 27.3 senāpateḥ kṣurapreṇa śiraścicheda pāṇḍavaḥ //
MBh, 6, 60, 59.1 śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ /
MBh, 6, 60, 64.2 pāñcālāḥ pāṇḍavaiḥ sārdhaṃ pṛṣṭhato 'nuyayuḥ parān //
MBh, 6, 60, 69.1 tanna me rocate yuddhaṃ pāṇḍavair jitakāśibhiḥ /
MBh, 6, 60, 71.1 kauraveṣu nivṛtteṣu pāṇḍavā jitakāśinaḥ /
MBh, 6, 60, 72.2 pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam //
MBh, 6, 61, 4.2 pāṇḍavānām anīkāni yodhayanti prahāriṇaḥ //
MBh, 6, 61, 6.1 punaḥ punar na mṛṣyāmi hataṃ sainyaṃ sma pāṇḍavaiḥ /
MBh, 6, 61, 14.4 na vai vibhīṣikāṃ kāṃcid rājan kurvanti pāṇḍavāḥ //
MBh, 6, 61, 19.2 sāpahnavāḥ sadaivāsan pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 61, 22.3 putrāṇāṃ matam āsthāya jitānmanyasi pāṇḍavān //
MBh, 6, 61, 23.2 kāraṇaṃ bharataśreṣṭha pāṇḍavānāṃ jayaṃ prati /
MBh, 6, 61, 28.2 pāṇḍavānāṃ samastāśca na tiṣṭhanti parākrame //
MBh, 6, 61, 31.1 kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama /
MBh, 6, 61, 35.2 yo jayet pāṇḍavān saṃkhye pālitāñ śārṅgadhanvanā //
MBh, 6, 62, 30.3 mā pāṇḍavaiḥ sārdham iti tacca mohānna budhyase //
MBh, 6, 62, 31.2 yasmād dviṣasi govindaṃ pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 62, 36.1 śreyoyuktāṃ sadā buddhiṃ pāṇḍavānāṃ dadhāti yaḥ /
MBh, 6, 64, 11.3 keśavaṃ bahu mene sa pāṇḍavāṃśca mahārathān //
MBh, 6, 64, 14.2 yathā ca pāṇḍavā rājann agamyā yudhi kasyacit //
MBh, 6, 64, 15.1 prītimān hi dṛḍhaṃ kṛṣṇaḥ pāṇḍaveṣu yaśasviṣu /
MBh, 6, 64, 15.2 tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ //
MBh, 6, 65, 3.1 pāṇḍavā dhārtarāṣṭrāśca rājan durmantrite tava /
MBh, 6, 65, 4.2 tathaiva pāṇḍavā rājann arakṣan vyūham ātmanaḥ //
MBh, 6, 65, 7.1 tān dṛṣṭvā prodyatān saṃkhye pāṇḍavāśca yaśasvinaḥ /
MBh, 6, 65, 20.2 abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ //
MBh, 6, 65, 32.1 tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam /
MBh, 6, 66, 2.2 kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam //
MBh, 6, 66, 12.2 prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata //
MBh, 6, 66, 19.2 anyonyaṃ jaghnire vīrāstāvakāḥ pāṇḍavaiḥ saha //
MBh, 6, 66, 21.2 puraskṛtya raṇe bhīṣmaṃ pāṇḍavān abhyavartata //
MBh, 6, 66, 22.1 tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram /
MBh, 6, 67, 16.2 pāṇḍavān samare jagmustāvakā bharatarṣabha //
MBh, 6, 68, 11.1 evam ete maheṣvāsāstāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 68, 28.2 hāhākāraśca saṃjajñe pāṇḍavānāṃ mahātmanām //
MBh, 6, 69, 38.1 tāvakāśca maheṣvāsāḥ pāṇḍavāśca mahārathāḥ /
MBh, 6, 69, 40.1 tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām /
MBh, 6, 70, 30.2 ayodhayanta saṃrabdhāḥ pāṇḍavā bharatarṣabha //
MBh, 6, 70, 36.1 pāṇḍavānāṃ kurūṇāṃ ca parasparasamāgame /
MBh, 6, 70, 37.2 pāṇḍavāḥ sṛñjayaiḥ sārdhaṃ kuravaśca yathāvidhi //
MBh, 6, 71, 1.2 vihṛtya ca tato rājan sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 71, 6.1 śiro 'bhūd drupadastasya pāṇḍavaśca dhanaṃjayaḥ /
MBh, 6, 71, 12.1 evam etanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 71, 22.1 tato yuddhāya saṃjagmuḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 6, 71, 36.2 yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ //
MBh, 6, 72, 22.2 yatredṛśaṃ balaṃ ghoraṃ nātarad yudhi pāṇḍavān //
MBh, 6, 72, 23.1 athavā pāṇḍavārthāya devāstatra samāgatāḥ /
MBh, 6, 73, 2.2 tava doṣeṇa yuddhaṃ ca pravṛttaṃ saha pāṇḍavaiḥ /
MBh, 6, 73, 11.1 samprāpya madhyaṃ vyūhasya na bhīḥ pāṇḍavam āviśat /
MBh, 6, 73, 15.1 tato rathaṃ samutsṛjya gadām ādāya pāṇḍavaḥ /
MBh, 6, 73, 26.2 bhīmasenaṃ raṇe hitvā sneham utsṛjya pāṇḍavaiḥ //
MBh, 6, 73, 36.1 abhidrutaṃ śastrabhṛtāṃ variṣṭhaṃ samantataḥ pāṇḍavaṃ lokavīraiḥ /
MBh, 6, 74, 29.1 bhīṣmo 'pi samare rājan pāṇḍavānām anīkinīm /
MBh, 6, 74, 31.2 kurūṇāṃ cāpi sainyeṣu pāṇḍavānāṃ ca bhārata //
MBh, 6, 74, 36.2 tāvakāḥ pāṇḍavaiḥ sārdhaṃ kāṅkṣamāṇā jayaṃ yudhi //
MBh, 6, 75, 5.1 yat tvaṃ durodaro bhūtvā pāṇḍavān avamanyase /
MBh, 6, 75, 6.2 acintya pāṇḍavān kāmād yatheṣṭaṃ kṛtavān asi //
MBh, 6, 75, 58.1 evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 6, 76, 4.2 vidārya hatvā ca nipīḍya śūrās te pāṇḍavānāṃ tvaritā rathaughāḥ //
MBh, 6, 76, 9.2 ye pāṇḍavānāṃ samare sahāyā jitaklamāḥ krodhaviṣaṃ vamanti //
MBh, 6, 76, 12.1 tat pāṇḍavān yodhayiṣyāmi rājan priyaṃ ca te sarvam ahaṃ kariṣye /
MBh, 6, 77, 8.2 aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ /
MBh, 6, 77, 9.2 pāṇḍavān vā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ //
MBh, 6, 77, 9.2 pāṇḍavān vā raṇe jeṣye māṃ vā jeṣyanti pāṇḍavāḥ //
MBh, 6, 78, 1.3 prabhagneṣu ca vīreṣu pāṇḍavena mahātmanā //
MBh, 6, 78, 12.2 na śekuḥ pāṇḍavā draṣṭuṃ śvetagraham ivoditam //
MBh, 6, 78, 24.1 bhāradvājastatastūrṇaṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 79, 27.2 tathaiva samare rājaṃstrāsayāmāsa pāṇḍavān //
MBh, 6, 79, 28.1 tena vidrāvyamāṇāste pāṇḍavāḥ sarvatodiśam /
MBh, 6, 80, 5.1 pāṇḍavastu bhṛśaṃ viddhastena rājñā mahātmanā /
MBh, 6, 80, 7.2 pāṇḍavaṃ viśikhaistīkṣṇai rājan vivyādha saptabhiḥ //
MBh, 6, 80, 9.1 kruddhaṃ tu pāṇḍavaṃ dṛṣṭvā devagandharvarākṣasāḥ /
MBh, 6, 80, 11.2 lokānāṃ nṛpa śāntyarthaṃ krodhite pāṇḍave tadā //
MBh, 6, 80, 51.2 tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata //
MBh, 6, 82, 5.1 tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi /
MBh, 6, 82, 39.2 parivārya raṇe bhīṣmaṃ yuyudhuḥ pāṇḍavaiḥ saha //
MBh, 6, 82, 51.1 evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 82, 52.1 tataḥ svaśibiraṃ gatvā pāṇḍavāḥ kuravastathā /
MBh, 6, 83, 1.3 kuravaḥ pāṇḍavāścaiva punar yuddhāya niryayuḥ //
MBh, 6, 83, 4.2 vyūhāya vidadhū rājan pāṇḍavān prati daṃśitāḥ //
MBh, 6, 83, 19.2 madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau //
MBh, 6, 83, 22.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 83, 36.1 anyonyaṃ te samāsādya kurupāṇḍavasainikāḥ /
MBh, 6, 83, 38.1 pāṇḍavānāṃ rathāścāpi nadanto bhairavasvanam /
MBh, 6, 84, 1.3 na śekuḥ pāṇḍavā draṣṭuṃ tapantam iva bhāskaram //
MBh, 6, 84, 8.1 na tatrāsīt pumān kaścit pāṇḍavānāṃ viśāṃ pate /
MBh, 6, 84, 10.2 tathaiva pāṇḍavā hṛṣṭāḥ siṃhanādam athānadan //
MBh, 6, 84, 15.1 pāṇḍavaṃ citrasaṃnāhā vicitrakavacadhvajāḥ /
MBh, 6, 84, 34.1 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī /
MBh, 6, 84, 43.1 na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ /
MBh, 6, 85, 10.1 nivāraya sutān dyūtāt pāṇḍavānmā druheti ca /
MBh, 6, 85, 19.1 tridhābhūtair avadhyanta pāṇḍavaiḥ kauravā yudhi /
MBh, 6, 85, 26.2 kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 6, 86, 1.3 śakuniḥ saubalaḥ śrīmān pāṇḍavān samupādravat //
MBh, 6, 86, 2.2 abhyadravata saṃgrāme pāṇḍavānām anīkinīm //
MBh, 6, 86, 5.2 hayair vātajavair mukhyaiḥ pāṇḍavasya suto balī /
MBh, 6, 86, 12.2 tacca sarvaṃ yathāvṛttam anusasmāra pāṇḍavaḥ //
MBh, 6, 86, 78.2 kampayan samare senāṃ pāṇḍavānāṃ mahābalaḥ //
MBh, 6, 86, 82.1 dṛṣṭvā droṇasya vikrāntaṃ pāṇḍavān bhayam āviśat /
MBh, 6, 87, 25.3 yacca te pāṇḍavā rājaṃśchaladyūte parājitāḥ //
MBh, 6, 90, 2.2 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat //
MBh, 6, 90, 7.1 abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 10.1 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 12.2 tāvakāḥ samavartanta pāṇḍavānām anīkinīm //
MBh, 6, 90, 14.2 pāṇḍavā dhārtarāṣṭrāśca parasparajighāṃsavaḥ //
MBh, 6, 90, 25.3 sahitāḥ pāṇḍavaṃ sarve pīḍayantaḥ samantataḥ //
MBh, 6, 90, 26.2 abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 45.1 tāṃśca pradravato dṛṣṭvā jayaṃ prāptāśca pāṇḍavāḥ /
MBh, 6, 91, 4.2 pāṇḍavair vigraho ghoraḥ samārabdho mayā prabho //
MBh, 6, 91, 6.2 ghaṭotkacaṃ samāśritya pāṇḍavair yudhi nirjitaḥ //
MBh, 6, 91, 21.2 abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 91, 38.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 49.1 tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 64.1 pāṇḍavāśca maheṣvāsā bhīmasenapurogamāḥ /
MBh, 6, 91, 66.2 abhidudrāva vegena pāṇḍavānāṃ mahārathān /
MBh, 6, 91, 74.1 etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 6, 91, 76.1 dṛṣṭvā tu pāṇḍavo rājan yudhyamānānmahārathān /
MBh, 6, 91, 78.2 abhidudrāva vegena pāṇḍavaḥ śvetavāhanaḥ //
MBh, 6, 91, 79.2 vimṛdnan pāṇḍavabalaṃ yudhiṣṭhiram upādravat //
MBh, 6, 92, 3.1 kurūṇāṃ pāṇḍavānāṃ ca kṣayaṃ ghoraṃ mahāmatiḥ /
MBh, 6, 92, 14.2 parjanyasamanirghoṣo bhīṣmasya saha pāṇḍavaiḥ //
MBh, 6, 92, 35.2 pāṇḍavaṃ rabhasaṃ yuddhe vārayāmāsur arjunam //
MBh, 6, 92, 78.1 tato 'vahāraṃ sainyānāṃ pracakruḥ kurupāṇḍavāḥ /
MBh, 6, 92, 79.1 avahāraṃ tataḥ kṛtvā sahitāḥ kurupāṇḍavāḥ /
MBh, 6, 93, 6.1 nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api /
MBh, 6, 93, 10.1 pāṇḍaveṣu dayāṃ rājan sadā bhīṣmaḥ karoti vai /
MBh, 6, 93, 11.2 sa kathaṃ pāṇḍavān yuddhe jeṣyate tāta saṃgatān //
MBh, 6, 93, 13.1 nyastaśastre tato bhīṣme nihatān paśya pāṇḍavān /
MBh, 6, 93, 37.2 pāñcālān pāṇḍavaiḥ sārdhaṃ karūṣāṃśceti bhārata //
MBh, 6, 93, 39.2 mandabhāgyatayā vāpi mama rakṣasi pāṇḍavān //
MBh, 6, 94, 5.1 yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat /
MBh, 6, 94, 11.1 ko hi śakto raṇe jetuṃ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 94, 13.1 svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ /
MBh, 6, 95, 6.2 pāṇḍavānāṃ sasainyānāṃ vadho rājyasya cāgamaḥ //
MBh, 6, 95, 13.1 yuddhe tu kṣatriyāṃstāta pāṇḍavānāṃ jayaiṣiṇaḥ /
MBh, 6, 95, 18.2 kampayanto bhuvaṃ dyāṃ ca kṣobhayantaśca pāṇḍavān //
MBh, 6, 95, 31.2 vyūhamadhye sthito rājan pāṇḍavān prati bhārata //
MBh, 6, 95, 34.1 tathā yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 95, 38.2 pāṇḍavāḥ samare śūrāḥ sthitā yuddhāya māriṣa //
MBh, 6, 95, 40.1 tathaiva pāṇḍavā rājan bhīmasenapurogamāḥ /
MBh, 6, 95, 41.3 pāṇḍavā abhyadhāvanta nadanto bhairavān ravān //
MBh, 6, 95, 52.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 96, 11.1 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 96, 26.1 tasya śabdena mahatā pāṇḍavānāṃ mahad balam /
MBh, 6, 96, 30.1 sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 96, 32.1 tataḥ śarasahasraistāṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 96, 33.1 sā vadhyamānā ca tathā pāṇḍavānām anīkinī /
MBh, 6, 96, 49.2 dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ //
MBh, 6, 97, 6.1 arjunaśca yathā saṃkhye bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 97, 36.1 tathaiva pāṇḍavā rājan parivārya dhanaṃjayam /
MBh, 6, 97, 38.2 pāṇḍavapriyakāmārthaṃ śārdūla iva kuñjaram //
MBh, 6, 98, 1.2 kathaṃ droṇo maheṣvāsaḥ pāṇḍavaśca dhanaṃjayaḥ /
MBh, 6, 98, 2.1 priyo hi pāṇḍavo nityaṃ bhāradvājasya dhīmataḥ /
MBh, 6, 98, 14.3 mumucuḥ śaravṛṣṭiṃ ca pāṇḍavasya rathaṃ prati //
MBh, 6, 98, 15.1 śaravṛṣṭiṃ tatastāṃ tu śaravarṣeṇa pāṇḍavaḥ /
MBh, 6, 98, 31.1 gajamadhyam anuprāptaḥ pāṇḍavaśca vyarājata /
MBh, 6, 98, 32.1 vyadhamat sa gajānīkaṃ gadayā pāṇḍavarṣabhaḥ /
MBh, 6, 99, 2.1 gāṅgeyo rathināṃ śreṣṭhaḥ pāṇḍavānām anīkinīm /
MBh, 6, 99, 41.2 pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ //
MBh, 6, 99, 44.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 100, 12.1 tathaiva pāṇḍavā rājan sarvodyogena daṃśitāḥ /
MBh, 6, 100, 14.1 tatastāladhvajaḥ śūraḥ pāṇḍavānām anīkinīm /
MBh, 6, 100, 15.1 ekībhūtāstataḥ sarve kuravaḥ pāṇḍavaiḥ saha /
MBh, 6, 100, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 100, 37.2 pāṇḍavānāṃ kurūṇāṃ ca samare vijayaiṣiṇām //
MBh, 6, 101, 1.2 dṛṣṭvā bhīṣmaṃ raṇe kruddhaṃ pāṇḍavair abhisaṃvṛtam /
MBh, 6, 101, 3.1 chāditaḥ pāṇḍavaiḥ śūraiḥ samantād bharatarṣabha /
MBh, 6, 101, 4.2 nihanyāt samare yattān pāñcālān pāṇḍavaiḥ saha //
MBh, 6, 101, 10.1 nakulaṃ sahadevaṃ ca dharmarājaṃ ca pāṇḍavam /
MBh, 6, 101, 11.2 ayutaṃ preṣayāmāsa pāṇḍavānāṃ nivāraṇe //
MBh, 6, 101, 16.1 tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 101, 24.1 pāṇḍavāstu mahārāja jitvā śatrūnmahāhave /
MBh, 6, 101, 29.2 mahaughavegaṃ samare vārayāmāsa pāṇḍavaḥ //
MBh, 6, 102, 8.2 pāṇḍavān abhyavartanta vividhāyudhapāṇayaḥ /
MBh, 6, 102, 8.3 tathaiva pāṇḍavā rājan parivavruḥ pitāmaham //
MBh, 6, 102, 73.1 yathā kurūṇāṃ sainyāni babhañja yudhi pāṇḍavaḥ /
MBh, 6, 102, 73.2 tathā pāṇḍavasainyāni babhañja yudhi te pitā //
MBh, 6, 102, 75.2 vīkṣāṃ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ //
MBh, 6, 103, 7.1 bhīṣmasya samare karma cintayānāstu pāṇḍavāḥ /
MBh, 6, 103, 8.1 bhīṣmo 'pi samare jitvā pāṇḍavān saha sṛñjayaiḥ /
MBh, 6, 103, 10.1 tasmin rātrimukhe ghore pāṇḍavā vṛṣṇibhiḥ saha /
MBh, 6, 103, 28.1 māṃ vā niyuṅkṣva sauhārdād yotsye bhīṣmeṇa pāṇḍava /
MBh, 6, 103, 30.1 yadi bhīṣme hate rājañ jayaṃ paśyasi pāṇḍava /
MBh, 6, 103, 53.1 evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 103, 54.2 pūjayanto mahārāja pāṇḍavā bharatarṣabha /
MBh, 6, 103, 65.1 tato 'bravīcchāṃtanavaḥ pāṇḍavān pāṇḍupūrvaja /
MBh, 6, 103, 70.2 satyam etanmahābāho yathā vadasi pāṇḍava /
MBh, 6, 103, 79.1 tad antaraṃ samāsādya pāṇḍavo māṃ dhanaṃjayaḥ /
MBh, 6, 103, 80.2 ṛte kṛṣṇānmahābhāgāt pāṇḍavād vā dhanaṃjayāt //
MBh, 6, 103, 101.2 ityevaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ /
MBh, 6, 104, 1.3 pāṇḍavāśca tathā bhīṣmaṃ tanmamācakṣva saṃjaya //
MBh, 6, 104, 3.2 śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi //
MBh, 6, 104, 10.1 evaṃ vyūhya mahat sainyaṃ pāṇḍavāstava vāhinīm /
MBh, 6, 104, 11.2 agrataḥ sarvasainyānāṃ prayayuḥ pāṇḍavān prati //
MBh, 6, 104, 21.2 nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam //
MBh, 6, 104, 23.2 vadhyamānāḥ śitair bāṇaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 104, 25.1 kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ /
MBh, 6, 104, 26.3 pīḍite tava putrasya sainye pāṇḍavasṛñjayaiḥ //
MBh, 6, 104, 27.1 prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 104, 29.1 sa pāṇḍavānmaheṣvāsaḥ pāñcālāṃśca sasṛñjayān /
MBh, 6, 104, 30.1 sa pāṇḍavānāṃ pravarān pañca rājanmahārathān /
MBh, 6, 104, 33.2 pāṇḍavāḥ samavartanta vajrapāṇim ivāsurāḥ //
MBh, 6, 104, 45.1 pāṇḍavānāṃ priyaṃ kurvann ātmanaśca narottama /
MBh, 6, 105, 2.1 ke 'rakṣan pāṇḍavānīke śikhaṇḍinam udāyudham /
MBh, 6, 105, 3.2 ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 105, 8.2 pāñcālāḥ pāṇḍavaiḥ sārdhaṃ sarva evābhyavārayan //
MBh, 6, 105, 10.1 na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 105, 14.1 jayantaṃ pāṇḍavaṃ dṛṣṭvā tvatsainyaṃ cābhipīḍitam /
MBh, 6, 105, 16.2 pāṇḍavena yudhāṃ śreṣṭha kālyamānāni saṃyuge //
MBh, 6, 105, 19.1 sātyakiścekitānaśca mādrīputrau ca pāṇḍavau /
MBh, 6, 105, 26.2 ahaṃ vā nihataḥ śeṣye haniṣye vādya pāṇḍavān //
MBh, 6, 105, 28.2 āsasāda durādharṣaḥ pāṇḍavānām anīkinīm //
MBh, 6, 105, 29.2 āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan //
MBh, 6, 106, 18.1 anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān /
MBh, 6, 106, 22.1 iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 106, 25.1 tathaiva pāṇḍavāḥ śūrā gāṅgeyasya rathaṃ prati /
MBh, 6, 106, 27.2 tathaiva pāṇḍavaṃ kruddhaṃ tava putro nyavārayat //
MBh, 6, 106, 30.1 duḥśāsano mahārāja pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 6, 106, 35.1 duḥśāsanaṃ tataḥ kruddhaḥ pīḍayāmāsa pāṇḍavaḥ /
MBh, 6, 106, 39.1 tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ /
MBh, 6, 106, 43.1 pīḍitaścaiva putraste pāṇḍavena mahātmanā /
MBh, 6, 107, 15.3 asmin hate hataṃ manye pāṇḍavānāṃ mahad balam //
MBh, 6, 107, 31.1 tathaiva pāṇḍavo rājañ śāradvatam amarṣaṇam /
MBh, 6, 107, 46.2 tathā bhīṣmajaye gṛdhnuḥ saumadattiśca pāṇḍavam /
MBh, 6, 108, 22.2 dūrapātī dṛḍheṣuśca nimittajñaśca pāṇḍavaḥ //
MBh, 6, 108, 24.1 vijayī ca raṇe nityaṃ bhairavāstraśca pāṇḍavaḥ /
MBh, 6, 108, 31.1 bhīmasenaśca balavānmādrīputrau ca pāṇḍavau /
MBh, 6, 109, 6.3 durmarṣaṇaśca viṃśatyā pāṇḍavaṃ niśitaiḥ śaraiḥ //
MBh, 6, 109, 17.1 atyadbhutaṃ raṇe karma kṛtavāṃstatra pāṇḍavaḥ /
MBh, 6, 109, 25.1 te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam /
MBh, 6, 109, 42.1 tau tu tatra mahātmānau sametau vīkṣya pāṇḍavau /
MBh, 6, 110, 30.1 yatra pārtho mahārāja bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 110, 38.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 6, 110, 45.1 senāpativacaḥ śrutvā pāṇḍavānāṃ varūthinī /
MBh, 6, 111, 1.3 ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 111, 2.1 kuravaśca kathaṃ yuddhe pāṇḍavān pratyavārayan /
MBh, 6, 111, 3.2 kuravaḥ pāṇḍavaiḥ sārdhaṃ yathāyudhyanta bhārata /
MBh, 6, 111, 10.1 daśāhāni tatastaptvā bhīṣmaḥ pāṇḍavavāhinīm /
MBh, 6, 111, 12.2 abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt //
MBh, 6, 111, 16.1 tasya tanmatam ājñāya pāṇḍavaḥ satyadarśanaḥ /
MBh, 6, 111, 17.1 dhṛṣṭadyumnastato rājan pāṇḍavaśca yudhiṣṭhiraḥ /
MBh, 6, 111, 21.1 tathā tu samayaṃ kṛtvā daśame 'hani pāṇḍavāḥ /
MBh, 6, 111, 22.1 śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 111, 32.1 śikhaṇḍinaṃ ca putrāste pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 111, 42.1 tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 112, 59.1 prāgjyotiṣastato hitvā pāṇḍavaṃ pāṇḍupūrvaja /
MBh, 6, 112, 61.1 tataste tāvakāḥ śūrāḥ pāṇḍavaṃ rabhasaṃ raṇe /
MBh, 6, 112, 64.2 nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ //
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 87.1 tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ /
MBh, 6, 112, 91.2 na cainaṃ pāṇḍavā yuddhe vārayāmāsur ulbaṇam //
MBh, 6, 112, 94.2 tathā jajvāla putraste pāṇḍavān vai vinirdahan //
MBh, 6, 112, 95.1 taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 101.2 bhīṣmaṃ dahantaṃ sainyāni pāṇḍavānāṃ mahātmanām //
MBh, 6, 112, 103.2 te bhayaṃ sumahat tyaktvā pāṇḍavān pratiyudhyata //
MBh, 6, 112, 124.3 madhyena kurusainyānāṃ pāṇḍavānāṃ ca bhārata //
MBh, 6, 113, 5.3 pāṇḍavānāṃ raṇe śūrā dhvajinīṃ samakampayan //
MBh, 6, 113, 11.3 bhīṣme ca yudhi vikrānte pāṇḍave ca dhanaṃjaye //
MBh, 6, 113, 13.2 pāṇḍavān abhyavartanta tasmin vīravarakṣaye //
MBh, 6, 113, 14.1 pāṇḍavāpi mahārāja smaranto vividhān bahūn /
MBh, 6, 113, 35.1 sa cāpi kurumukhyānām ṛṣabhaḥ pāṇḍaveritān /
MBh, 6, 113, 36.2 pāṇḍavo bhīmasenaśca dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 113, 42.2 virāṭo drupadaścaiva mādrīputrau ca pāṇḍavau /
MBh, 6, 113, 45.2 pāṇḍavānām adīnātmā vyagāhata varūthinīm /
MBh, 6, 114, 1.2 evaṃ te pāṇḍavāḥ sarve puraskṛtya śikhaṇḍinam /
MBh, 6, 114, 8.2 pāṇḍavānīkinīmadhyam āsasāda sa vegitaḥ //
MBh, 6, 114, 9.1 tataḥ sātyakibhīmau ca pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 114, 16.2 abhipetur bhṛśaṃ kruddhāś chādayanta sma pāṇḍavān //
MBh, 6, 114, 19.1 taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 114, 27.2 samādatta śitān bhallān pañca pāṇḍavanandanaḥ //
MBh, 6, 114, 31.1 śakto 'haṃ dhanuṣaikena nihantuṃ sarvapāṇḍavān /
MBh, 6, 114, 32.1 kāraṇadvayam āsthāya nāhaṃ yotsyāmi pāṇḍavaiḥ /
MBh, 6, 114, 51.1 eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 114, 62.1 iti bruvañ śāṃtanavo didhakṣur iva pāṇḍavam /
MBh, 6, 114, 68.2 siṃhanādastato ghoraḥ pāṇḍavānām ajāyata //
MBh, 6, 114, 101.2 pāṇḍavāḥ sṛñjayāścaiva siṃhanādaṃ pracakrire //
MBh, 6, 114, 104.2 ūrugrāhagṛhītāśca nābhyadhāvanta pāṇḍavān //
MBh, 6, 114, 107.1 pāṇḍavāstu jayaṃ labdhvā paratra ca parāṃ gatim /
MBh, 6, 115, 10.3 kuravaḥ paryavartanta pāṇḍavāśca viśāṃ pate //
MBh, 6, 115, 17.1 pāṇḍavāśca jayaṃ labdhvā saṃgrāmaśirasi sthitāḥ /
MBh, 6, 115, 26.1 vinivṛttān kurūn dṛṣṭvā pāṇḍavāpi svasainikān /
MBh, 6, 115, 29.2 abhivādya vyatiṣṭhanta pāṇḍavāḥ kurubhiḥ saha //
MBh, 6, 115, 35.1 tato vīkṣya naraśreṣṭham abhyabhāṣata pāṇḍavam /
MBh, 6, 115, 45.1 anurūpaṃ śayānasya pāṇḍavopahitaṃ tvayā /
MBh, 6, 115, 47.2 rājñaśca rājaputrāṃśca pāṇḍavenābhisaṃsthitān //
MBh, 6, 115, 57.2 sahitāḥ pāṇḍavāḥ sarve kuravaśca mahārathāḥ //
MBh, 6, 115, 60.1 niviṣṭān pāṇḍavāṃścāpi prīyamāṇānmahārathān /
MBh, 6, 116, 1.3 pāṇḍavā dhārtarāṣṭrāśca abhijagmuḥ pitāmaham //
MBh, 6, 116, 5.2 āyudhāni ca nikṣipya sahitāḥ kurupāṇḍavāḥ //
MBh, 6, 116, 16.1 taṃ dṛṣṭvā pāṇḍavaṃ rājann abhivādyāgrataḥ sthitam /
MBh, 6, 116, 39.3 na śakyāḥ pāṇḍavāstāta yuddhe jetuṃ kathaṃcana //
MBh, 6, 116, 45.1 nakulaḥ sahadevaśca bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 116, 45.3 tāvat te pāṇḍavaiḥ sārdhaṃ saubhrātraṃ tāta rocatām //
MBh, 6, 116, 46.1 yuddhaṃ madantam evāstu tāta saṃśāmya pāṇḍavaiḥ /
MBh, 6, 116, 48.1 rājyasyārdhaṃ dīyatāṃ pāṇḍavānām indraprasthaṃ dharmarājo 'nuśāstu /
MBh, 6, 117, 11.1 akasmāt pāṇḍavān hi tvaṃ dviṣasīti matir mama /
MBh, 6, 117, 19.1 sodaryāḥ pāṇḍavā vīrā bhrātaras te 'risūdana /
MBh, 6, 117, 23.3 kopitāḥ pāṇḍavā nityaṃ mayāśritya suyodhanam //
MBh, 6, 117, 26.1 pāṇḍavā vāsudevaś ca viditā mama sarvaśaḥ /
MBh, 7, 1, 3.2 parājitya maheṣvāsān pāṇḍavān rājyam icchati //
MBh, 7, 1, 11.2 bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām //
MBh, 7, 1, 28.2 balibhiḥ pāṇḍavair vīrair labdhalakṣair bhṛśārditā //
MBh, 7, 1, 38.1 pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi /
MBh, 7, 3, 13.2 pāṇḍavā bharataśreṣṭha kariṣyanti kurukṣayam //
MBh, 7, 3, 23.1 tam adyāhaṃ pāṇḍavaṃ yuddhaśauṇḍam amṛṣyamāṇo bhavatānuśiṣṭaḥ /
MBh, 7, 5, 35.2 cikīrṣustān ahaṃ satyān yodhayiṣyāmi pāṇḍavān //
MBh, 7, 5, 40.2 satkṛtya vidhivad droṇaṃ jitān manyanta pāṇḍavān //
MBh, 7, 6, 11.2 na hi karṇaṃ raṇe dṛṣṭvā yudhi sthāsyanti pāṇḍavāḥ //
MBh, 7, 6, 18.1 dīpayāmāsa tat sainyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 7, 6, 22.2 avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau //
MBh, 7, 6, 30.2 kurupāṇḍavasainyānāṃ śabdenānādayajjagat //
MBh, 7, 6, 31.1 te tvanyonyaṃ susaṃrabdhāḥ pāṇḍavāḥ kauravaiḥ saha /
MBh, 7, 6, 32.1 sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ /
MBh, 7, 6, 33.1 droṇam abhyudyataṃ dṛṣṭvā pāṇḍavāḥ saha sṛñjayaiḥ /
MBh, 7, 6, 35.2 apīḍayat kṣaṇenaiva droṇaḥ pāṇḍavasṛñjayān //
MBh, 7, 6, 41.1 te kampyamānā droṇena bāṇaiḥ pāṇḍavasṛñjayāḥ /
MBh, 7, 6, 42.1 atha paryapatad droṇaḥ pāṇḍavānāṃ balaṃ balī /
MBh, 7, 7, 1.3 vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan //
MBh, 7, 7, 6.1 ye cānye pārthivā rājan pāṇḍavasyānuyāyinaḥ /
MBh, 7, 7, 7.1 saṃgṛhyamāṇāṃ tāṃ dṛṣṭvā pāṇḍavair vāhinīṃ raṇe /
MBh, 7, 7, 8.2 vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ //
MBh, 7, 7, 11.2 dṛṣṭvā samprādravan yodhāḥ pāṇḍavasya tatastataḥ //
MBh, 7, 7, 20.2 droṇam āsādayāṃcakruḥ pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 7, 7, 30.2 pāṇḍavānāṃ raṇe yodhān pārṣatena nipātitaḥ //
MBh, 7, 7, 32.1 pāṇḍavaiḥ saha pāñcālair aśivaiḥ krūrakarmabhiḥ /
MBh, 7, 7, 36.1 pāṇḍavāstu jayaṃ labdhvā siṃhanādān pracakrire /
MBh, 7, 8, 1.2 kiṃ kurvāṇaṃ raṇe droṇaṃ jaghnuḥ pāṇḍavasṛñjayāḥ /
MBh, 7, 8, 19.2 kathaṃ nābhyataraṃstāta pāṇḍavānām anīkinīm //
MBh, 7, 8, 23.1 nanu rukmarathaṃ dṛṣṭvā pradravanti sma pāṇḍavāḥ /
MBh, 7, 9, 25.1 sukumāro yuvā śūro darśanīyaśca pāṇḍavaḥ /
MBh, 7, 9, 39.1 eko 'pasṛtya cedibhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 7, 9, 53.1 mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ /
MBh, 7, 10, 29.2 kathaṃcit pāṇḍavānīkaṃ śrayeyuḥ samare sthitāḥ //
MBh, 7, 10, 33.1 sa yadā tāta saṃnahyet pāṇḍavārthāya keśavaḥ /
MBh, 7, 10, 34.1 yadi sma kuravaḥ sarve jayeyuḥ sarvapāṇḍavān /
MBh, 7, 10, 40.2 na veda kṛṣṇaṃ dāśārham arjunaṃ caiva pāṇḍavam //
MBh, 7, 11, 11.1 athavā bharataśreṣṭha nirjitya yudhi pāṇḍavān /
MBh, 7, 11, 20.3 manyasva pāṇḍavaṃ jyeṣṭham ānītaṃ vaśam ātmanaḥ //
MBh, 7, 11, 30.1 pāṇḍaveṣu hi sāpekṣaṃ droṇaṃ jānāti te sutaḥ /
MBh, 7, 11, 31.1 tato duryodhanenāpi grahaṇaṃ pāṇḍavasya tat /
MBh, 7, 12, 8.1 apyevaṃ pāṇḍava prāṇān utsṛjeyam ahaṃ yudhi /
MBh, 7, 12, 14.3 prāvādyanta mahārāja pāṇḍavānāṃ niveśane //
MBh, 7, 12, 15.1 siṃhanādaśca saṃjajñe pāṇḍavānāṃ mahātmanām /
MBh, 7, 12, 16.1 taṃ śrutvā śaṅkhanirghoṣaṃ pāṇḍavasya mahātmanaḥ /
MBh, 7, 12, 18.2 pāṇḍavānāṃ kurūṇāṃ ca droṇapāñcālyayor api //
MBh, 7, 13, 1.2 tataḥ sa pāṇḍavānīke janayaṃstumulaṃ mahat /
MBh, 7, 13, 1.3 vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ //
MBh, 7, 14, 2.2 kurūṇāṃ pāṇḍavānāṃ ca yuddhaṃ devāsuropamam //
MBh, 7, 14, 10.2 pāṇḍavānāṃ kurūṇāṃ ca sādhu sādhviti nisvanaḥ //
MBh, 7, 14, 35.1 te pāṇḍavair ardyamānāstāvakā jitakāśibhiḥ /
MBh, 7, 15, 11.1 tān pāṇḍavāḥ pratyagṛhṇaṃstvaritāḥ putragṛddhinaḥ /
MBh, 7, 15, 13.1 evam uttamasaṃrambhā yuyudhuḥ kurupāṇḍavāḥ /
MBh, 7, 15, 19.2 praviśya pāṇḍavānīkaṃ yudhiṣṭhiram upādravat //
MBh, 7, 15, 38.1 tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān /
MBh, 7, 15, 43.2 nadīm uttīrya vegena kurūn vidrāvya pāṇḍavaḥ //
MBh, 7, 16, 4.2 mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau //
MBh, 7, 16, 10.1 yadi tiṣṭhati saṃgrāme muhūrtam api pāṇḍavaḥ /
MBh, 7, 17, 19.1 hastāvāpaṃ subāhostu bhallena yudhi pāṇḍavaḥ /
MBh, 7, 18, 10.2 devadattaṃ mahāśaṅkhaṃ pūrayāmāsa pāṇḍavaḥ //
MBh, 7, 18, 13.1 ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau /
MBh, 7, 18, 22.1 tasya taṃ mānuṣaṃ bhāvaṃ bhāvajño ''jñāya pāṇḍavaḥ /
MBh, 7, 19, 3.1 vyūḍhānīkastato droṇaḥ pāṇḍavānāṃ mahācamūm /
MBh, 7, 20, 8.2 cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuśca ha //
MBh, 7, 20, 30.1 droṇastu pāṇḍavānīke cakāra kadanaṃ mahat /
MBh, 7, 20, 49.2 sṛñjayān pāṇḍavāṃścaiva droṇo vyakṣobhayad balī //
MBh, 7, 21, 1.2 bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe /
MBh, 7, 21, 7.3 pāñcālān pāṇḍavānmatsyān sṛñjayāṃścedikekayān //
MBh, 7, 21, 16.1 eṣa bhīmo dṛḍhakrodho hīnaḥ pāṇḍavasṛñjayaiḥ /
MBh, 7, 21, 17.2 nirāśo jīvitānnūnam adya rājyācca pāṇḍavaḥ //
MBh, 7, 21, 19.1 na cāpi pāṇḍavā yuddhe bhajyerann iti me matiḥ /
MBh, 7, 21, 20.1 viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ /
MBh, 7, 21, 23.2 pāñcālāḥ kekayā matsyāḥ pāṇḍavāśca viśeṣataḥ //
MBh, 7, 21, 29.2 pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ //
MBh, 7, 22, 27.1 ekastu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ /
MBh, 7, 23, 19.1 yathāsīcca nivṛtteṣu pāṇḍaveṣu ca saṃjaya /
MBh, 7, 24, 4.2 vārayadhvaṃ yathāyogaṃ pāṇḍavānām anīkinīm //
MBh, 7, 24, 13.1 yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham /
MBh, 7, 24, 15.1 rājānaṃ pāṇḍavaśreṣṭhaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 7, 24, 17.2 kṣurābhyāṃ pāṇḍavaśreṣṭhastata uccukruśur janāḥ //
MBh, 7, 25, 12.1 sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam /
MBh, 7, 25, 13.2 bhallābhyāṃ kārmukaṃ caiva kṣipraṃ cicheda pāṇḍavaḥ //
MBh, 7, 25, 21.2 vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam //
MBh, 7, 25, 23.1 tena nādena vitrastā pāṇḍavānām anīkinī /
MBh, 7, 25, 40.1 te gajasthena kālyante bhagadattena pāṇḍavāḥ /
MBh, 7, 26, 6.2 sa pāṇḍavabalaṃ vyaktam adyaiko nāśayiṣyati //
MBh, 7, 26, 9.2 dāryate bhagadattena yatra pāṇḍavavāhinī //
MBh, 7, 26, 17.1 sa tu saṃvartayāmāsa dvaidhībhāvena pāṇḍavaḥ /
MBh, 7, 27, 6.2 yena trigartādhipatiḥ pāṇḍavaṃ samupāhvayat //
MBh, 7, 27, 14.1 saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 28, 1.2 tathā kruddhaḥ kim akarod bhagadattasya pāṇḍavaḥ /
MBh, 7, 28, 2.2 prāgjyotiṣeṇa saṃsaktāvubhau dāśārhapāṇḍavau /
MBh, 7, 28, 11.2 bhagadattastataḥ kruddhaḥ pāṇḍavasya mahātmanaḥ //
MBh, 7, 28, 14.1 evam uktastu saṃkruddhaḥ śaravarṣeṇa pāṇḍavam /
MBh, 7, 28, 16.2 abhimantryāṅkuśaṃ kruddho vyasṛjat pāṇḍavorasi //
MBh, 7, 28, 40.2 bibheda hṛdayaṃ rājño bhagadattasya pāṇḍavaḥ //
MBh, 7, 29, 10.1 labdhalakṣyau tu gāndhārāv ahatāṃ pāṇḍavaṃ punaḥ /
MBh, 7, 30, 7.2 kurūṇāṃ pāṇḍavānāṃ ca droṇadyūtam avartata //
MBh, 7, 30, 10.1 akampanīyāḥ śatrūṇāṃ babhūvustatra pāṇḍavāḥ /
MBh, 7, 30, 28.1 acintayaṃśca te sarve pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 31, 7.2 yuyudhānaprabhṛtayo mādrīputrau ca pāṇḍavau //
MBh, 7, 31, 10.2 bāhyaṃ mṛtyubhayaṃ kṛtvā tāvakāḥ pāṇḍavān yayuḥ //
MBh, 7, 31, 34.2 nityābhitvaritān eva tvarayāmāsa pāṇḍavān //
MBh, 7, 31, 38.2 śarārtā na juhur droṇaṃ pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 7, 31, 40.2 vajrasaṃghātasaṃkāśastrāsayan pāṇḍavān bahūn //
MBh, 7, 31, 44.2 sa pāṇḍavayugāntārkaḥ kurūn apyabhyatītapat //
MBh, 7, 32, 7.2 jighṛkṣato rakṣyamāṇaḥ sāmarair api pāṇḍavaiḥ //
MBh, 7, 32, 20.1 vayaṃ paramasaṃhṛṣṭāḥ pāṇḍavāḥ śokakarśitāḥ /
MBh, 7, 33, 1.3 sakṛṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ //
MBh, 7, 33, 8.1 ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ /
MBh, 7, 34, 9.2 na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ //
MBh, 7, 35, 3.1 atibhāro 'yam āyuṣmann āhitastvayi pāṇḍavaiḥ /
MBh, 7, 35, 11.2 abhyavartanta kauravyāḥ pāṇḍavāśca tam anvayuḥ //
MBh, 7, 38, 12.1 nakulaṃ sahadevaṃ ca bhīmasenaṃ ca pāṇḍavam /
MBh, 7, 39, 13.1 pāṇḍavā draupadeyāśca virāṭaśca samīkṣya tam /
MBh, 7, 39, 18.1 pāṇḍavāśca mudā yuktā yudhiṣṭhirapurogamāḥ /
MBh, 7, 39, 21.2 saubhadram udyatāstrātum abhidhāvanti pāṇḍavāḥ //
MBh, 7, 41, 8.3 yad ekaḥ pāṇḍavān kruddhān putragṛddhīn avārayat //
MBh, 7, 41, 18.2 ekaḥ saṃdhārayāmāsa pāṇḍavānām anīkinīm //
MBh, 7, 42, 16.1 saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā /
MBh, 7, 42, 18.2 pāṇḍavāścānvapadyanta pratyaikaśyena saindhavam //
MBh, 7, 50, 17.2 dadṛśāte bhṛśāsvasthān pāṇḍavānnaṣṭacetasaḥ //
MBh, 7, 52, 10.2 tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ //
MBh, 7, 52, 12.2 adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ //
MBh, 7, 52, 30.1 kuravaḥ pāṇḍavāścaiva vṛṣṇayo 'nye ca mānavāḥ /
MBh, 7, 55, 9.1 pāṇḍaveṣu ca nātheṣu vṛṣṇivīreṣu cābhibho /
MBh, 7, 56, 7.1 na pāṇḍavānāṃ śibire kaścit suṣvāpa tāṃ niśām /
MBh, 7, 56, 10.1 kaṣṭaṃ hīdaṃ vyavasitaṃ pāṇḍavena mahātmanā /
MBh, 7, 56, 14.2 tasmin hi vijayaḥ kṛtsnaḥ pāṇḍavena samāhitaḥ //
MBh, 7, 56, 28.2 mayā kruddhena samare pāṇḍavārthe nipātitām //
MBh, 7, 57, 62.1 tato 'bhipūjya manasā śarvaṃ kṛṣṇaṃ ca pāṇḍavaḥ /
MBh, 7, 57, 76.1 tasya maurvīṃ ca muṣṭiṃ ca sthānaṃ cālakṣya pāṇḍavaḥ /
MBh, 7, 58, 17.1 prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ /
MBh, 7, 60, 2.2 samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ //
MBh, 7, 60, 25.2 pāṇḍavānāṃ tvadīyānāṃ viparītāni māriṣa //
MBh, 7, 61, 14.1 upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ /
MBh, 7, 61, 22.2 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ //
MBh, 7, 61, 29.2 kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ //
MBh, 7, 61, 32.1 niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani /
MBh, 7, 61, 32.2 santi no jñātayastāta yeṣāṃ śroṣyanti pāṇḍavāḥ //
MBh, 7, 61, 36.2 nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ //
MBh, 7, 62, 7.1 tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ /
MBh, 7, 62, 11.1 na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā /
MBh, 7, 62, 15.2 tataścābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ //
MBh, 7, 62, 23.2 kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tat sarvaṃ śṛṇu tattvataḥ //
MBh, 7, 63, 6.2 samutkṣipya gadāścānye paryapṛcchanta pāṇḍavam //
MBh, 7, 63, 15.2 kiṃ punaḥ pāṇḍavāḥ sarve samāśvasihi saindhava //
MBh, 7, 64, 8.2 pāṇḍavānām anīkāni prājñau tau vyūhatustadā //
MBh, 7, 64, 52.1 āvartamānam āvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ /
MBh, 7, 66, 11.2 viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau //
MBh, 7, 66, 12.1 iyeṣa pāṇḍavastasya bāṇaiśchettuṃ śarāsanam /
MBh, 7, 66, 21.1 taṃ pāṇḍavādityaśarāṃśujālaṃ kurupravīrān yudhi niṣṭapantam /
MBh, 7, 66, 28.1 tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayostadā /
MBh, 7, 66, 32.1 tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate /
MBh, 7, 67, 63.1 bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ /
MBh, 7, 67, 67.2 bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ //
MBh, 7, 68, 3.1 teṣāṃ ṣaṣṭiśatānāryān prāmathnāt pāṇḍavaḥ śaraiḥ /
MBh, 7, 68, 13.2 śūlena bhṛśatīkṣṇena tāḍayāmāsa pāṇḍavam //
MBh, 7, 68, 14.1 kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ /
MBh, 7, 68, 23.1 pratihatya śarāṃstūrṇaṃ śaravegena pāṇḍavaḥ /
MBh, 7, 68, 31.1 aṅgāstu gajavāreṇa pāṇḍavaṃ paryavārayan /
MBh, 7, 68, 54.2 śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṃjayaḥ //
MBh, 7, 69, 11.1 jānāmi tvāṃ mahābhāga pāṇḍavānāṃ hite ratam /
MBh, 7, 69, 13.2 pāṇḍavān satataṃ prīṇāsyasmākaṃ vipriye ratān //
MBh, 7, 69, 15.1 nādāsyacced varaṃ mahyaṃ bhavān pāṇḍavanigrahe /
MBh, 7, 69, 26.1 rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ /
MBh, 7, 69, 31.1 taṃ kathaṃ pāṇḍavaṃ yuddhe dahantam ahitān bahūn /
MBh, 7, 70, 2.2 pāṇḍavāḥ somakaiḥ sārdhaṃ tato yuddham avartata //
MBh, 7, 70, 11.2 vyakṣobhayad anīkāni pāṇḍavānāṃ dvijottamaḥ //
MBh, 7, 70, 13.2 pāṇḍavān samare kruddhān pāñcālāṃśca sakekayān //
MBh, 7, 70, 15.1 tato raṇe naravyāghraḥ pārṣataḥ pāṇḍavaiḥ saha /
MBh, 7, 70, 19.1 yaṃ yam ārchaccharair droṇaḥ pāṇḍavānāṃ rathavrajam /
MBh, 7, 70, 21.2 pāṇḍavair hanyamānāśca droṇam evāpare 'vrajan //
MBh, 7, 70, 25.2 drāvyate tadvad āpannā pāṇḍavaistava vāhinī //
MBh, 7, 70, 27.1 tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ /
MBh, 7, 70, 30.1 pāṇḍavānāṃ tu sainyeṣu nāsti kaścit sa bhārata /
MBh, 7, 71, 1.3 kurūṇāṃ pāṇḍavānāṃ ca yathā yuddham avartata //
MBh, 7, 72, 1.3 kauraveyāṃstridhābhūtān pāṇḍavāḥ samupādravan //
MBh, 7, 73, 49.1 tato yudhiṣṭhiro rājā bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 74, 5.1 yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ /
MBh, 7, 74, 17.2 sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam //
MBh, 7, 74, 22.2 pāṇḍavaṃ bhṛśasaṃkruddhāv ardayāmāsatuḥ śaraiḥ //
MBh, 7, 74, 37.2 bhavannetrā raṇe śatrūn vijeṣyantīha pāṇḍavāḥ //
MBh, 7, 75, 6.1 vyasṛjanta śaraughāṃste pāṇḍavaṃ prati pārthivāḥ /
MBh, 7, 75, 28.1 tataḥ śīghrataraṃ prāyāt pāṇḍavaḥ saindhavaṃ prati /
MBh, 7, 75, 30.1 vidrāvya tu tataḥ sainyaṃ pāṇḍavaḥ śatrutāpanaḥ /
MBh, 7, 76, 3.1 ye gatāḥ pāṇḍavaṃ yuddhe krodhāmarṣasamanvitāḥ /
MBh, 7, 76, 32.1 lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau /
MBh, 7, 77, 3.2 kṛtī ca satataṃ pārtha nityaṃ dveṣṭi ca pāṇḍavān //
MBh, 7, 77, 5.2 eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ //
MBh, 7, 77, 14.1 nikṛtyā rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava /
MBh, 7, 77, 30.1 tataḥ prahṛṣṭo dāśārhaḥ pāṇḍavaśca dhanaṃjayaḥ /
MBh, 7, 77, 33.1 tathā tu dṛṣṭvā yodhāste prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 78, 24.3 bhūya evābhyavarṣacca samare kṛṣṇapāṇḍavau //
MBh, 7, 78, 44.2 pratisasvāna tatraiva kurupāṇḍavayor bale //
MBh, 7, 79, 21.2 jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan //
MBh, 7, 79, 25.1 gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam /
MBh, 7, 81, 5.1 sarve droṇarathaṃ prāpya pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 7, 81, 21.1 tāñ śarān droṇamuktāṃstu śaravarṣeṇa pāṇḍavaḥ /
MBh, 7, 81, 33.2 jagāma syandanaṃ tūrṇaṃ pāṇḍavasya yaśasvinaḥ //
MBh, 7, 81, 40.2 ketum ekena cicheda pāṇḍavaṃ cārdayat tribhiḥ //
MBh, 7, 82, 19.2 nanāda ca mahānādaṃ tarjayan pāṇḍavaṃ raṇe //
MBh, 7, 83, 21.2 smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā //
MBh, 7, 83, 28.1 tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ /
MBh, 7, 83, 31.2 pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃstasya vikramam //
MBh, 7, 83, 33.1 taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya pāṇḍavaḥ /
MBh, 7, 83, 38.2 anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam //
MBh, 7, 84, 8.2 alambusaṃ rākṣasendraṃ dṛṣṭvākrudhyanta pāṇḍavāḥ //
MBh, 7, 84, 20.1 tataste pāṇḍavā rājan samantānniśitāñ śarān /
MBh, 7, 84, 21.1 sa vadhyamānaḥ samare pāṇḍavair jitakāśibhiḥ /
MBh, 7, 85, 2.3 droṇasya pāṇḍavaiḥ sārdhaṃ yuyudhānapurogamaiḥ //
MBh, 7, 85, 19.1 evam uktvā tato rājā sarvasainyena pāṇḍavaḥ /
MBh, 7, 85, 20.2 pāṇḍavānāṃ ca bhadraṃ te sṛñjayānāṃ ca sarvaśaḥ //
MBh, 7, 85, 26.1 vadhyamānā raṇe rājan pāṇḍavāḥ sṛñjayāstathā /
MBh, 7, 85, 31.1 pāñcālān sṛñjayānmatsyān kekayān pāṇḍavān api /
MBh, 7, 85, 33.2 ete dravanti pāñcālāḥ pāṇḍavāśca sasainikāḥ //
MBh, 7, 85, 37.2 kaśmalābhihato rājā cintayāmāsa pāṇḍavaḥ //
MBh, 7, 85, 44.1 yathā ca keśavo nityaṃ pāṇḍavānāṃ parāyaṇam /
MBh, 7, 85, 54.1 ślāghann eva hi karmāṇi śataśastava pāṇḍavaḥ /
MBh, 7, 85, 80.1 śyāmo yuvā guḍākeśo darśanīyaśca pāṇḍavaḥ /
MBh, 7, 86, 18.1 evaṃ gate naraśreṣṭha pāṇḍave satyavādini /
MBh, 7, 86, 26.2 yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam //
MBh, 7, 87, 5.1 na hi me pāṇḍavāt kaścit triṣu lokeṣu vidyate /
MBh, 7, 87, 8.1 priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau /
MBh, 7, 87, 9.1 tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho /
MBh, 7, 87, 11.1 yatra senāṃ samāśritya bhītastiṣṭhati pāṇḍavāt /
MBh, 7, 87, 32.2 saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam //
MBh, 7, 87, 39.1 sindhurājaṃ tathā karṇam avamanyata pāṇḍavān /
MBh, 7, 87, 72.1 nihate saindhave pāpe pāṇḍavena mahātmanā /
MBh, 7, 88, 2.2 prākrośat pāṇḍavānīke vasudānaśca pārthivaḥ //
MBh, 7, 89, 15.1 gate sainyārṇavaṃ bhittvā tarasā pāṇḍavarṣabhe /
MBh, 7, 89, 20.1 akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 90, 2.2 dvaidhībhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram /
MBh, 7, 90, 10.2 śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān //
MBh, 7, 90, 34.1 vivyādha pāṇḍavān yuddhe tribhistribhir ajihmagaiḥ /
MBh, 7, 90, 48.1 te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ /
MBh, 7, 92, 44.2 tasthau tatraiva balavān vārayan yudhi pāṇḍavān //
MBh, 7, 95, 8.1 paśya pāṇḍavamukhyena yātāṃ bhūmiṃ kirīṭinā /
MBh, 7, 95, 20.4 adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam //
MBh, 7, 95, 23.1 adya pāṇḍavamukhyasya śvetāśvasya mahātmanaḥ /
MBh, 7, 95, 29.1 adya snehaṃ ca bhaktiṃ ca pāṇḍaveṣu mahātmasu /
MBh, 7, 97, 7.2 kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ //
MBh, 7, 97, 51.1 ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 7, 98, 4.1 svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha /
MBh, 7, 98, 6.1 apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ /
MBh, 7, 98, 15.2 nāviśanti śarīraṃ te tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 16.2 nākṣipanti mahātmānastāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 17.2 kṛṣṇaśca samaraślāghī tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 18.2 sodarāṃste na mṛdnāti tāvat saṃśāmya pāṇḍavaiḥ //
MBh, 7, 98, 19.2 ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ /
MBh, 7, 98, 19.2 ajeyāḥ pāṇḍavāḥ saṃkhye saumya saṃśāmya pāṇḍavaiḥ /
MBh, 7, 98, 20.1 sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ /
MBh, 7, 98, 24.1 droṇo 'pi rathināṃ śreṣṭhaḥ pāñcālān pāṇḍavāṃstathā /
MBh, 7, 98, 58.3 na cainaṃ pāṇḍavā yuddhe jetum utsahire prabho //
MBh, 7, 100, 10.2 tvadbale pāṇḍavānāṃ ca sahasrāṇi śatāni ca //
MBh, 7, 100, 12.2 nakulaḥ sahadevaśca dharmarājaśca pāṇḍavaḥ //
MBh, 7, 100, 13.2 praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau //
MBh, 7, 100, 33.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 100, 36.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 100, 38.1 tān droṇaḥ pratijagrāha parīpsan yudhi pāṇḍavam /
MBh, 7, 101, 48.1 tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata /
MBh, 7, 101, 67.2 pāñcālān pāṇḍavāṃścaiva mahad bhayam athāviśat //
MBh, 7, 102, 1.2 vyūheṣvāloḍyamāneṣu pāṇḍavānāṃ tatastataḥ /
MBh, 7, 102, 10.2 sātyakiśca hi me jñeyaḥ pāṇḍavaśca dhanaṃjayaḥ //
MBh, 7, 102, 11.1 sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam /
MBh, 7, 102, 21.1 ito gate bhīmasene sātvataṃ prati pāṇḍave /
MBh, 7, 102, 33.2 yasya sattvavato vīryam upajīvanti pāṇḍavāḥ //
MBh, 7, 102, 40.2 yasya vīryavato vīryam upajīvanti pāṇḍavāḥ //
MBh, 7, 102, 52.1 tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ /
MBh, 7, 102, 78.2 ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ //
MBh, 7, 102, 104.2 siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ //
MBh, 7, 103, 13.1 tato rathād avaplutya vegam āsthāya pāṇḍavaḥ /
MBh, 7, 103, 33.1 na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava /
MBh, 7, 104, 13.1 punar ghoreṇa nādena pāṇḍavasya mahātmanaḥ /
MBh, 7, 104, 33.2 mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ //
MBh, 7, 105, 11.3 trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 106, 10.2 karṇo jeṣyati saṃgrāme sahitān pāṇḍavān iti //
MBh, 7, 106, 23.2 amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa //
MBh, 7, 106, 32.1 sarathaḥ sadhvajastatra sasūtaḥ pāṇḍavastadā /
MBh, 7, 107, 2.4 abhyayāt pāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ //
MBh, 7, 107, 22.1 tam āpatantaṃ vegena rabhasaṃ pāṇḍavarṣabham /
MBh, 7, 107, 25.2 vyāmiśrayad raṇe karṇaḥ pāṇḍavaṃ chādayañ śaraiḥ //
MBh, 7, 108, 3.1 sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā /
MBh, 7, 108, 8.2 sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire //
MBh, 7, 108, 9.1 ajayyāḥ pāṇḍavāstāta devair api savāsavaiḥ /
MBh, 7, 108, 11.2 jitān ityeva manvānaḥ pāṇḍavān avamanyate //
MBh, 7, 108, 35.1 gaccha durjaya rādheyaṃ purā grasati pāṇḍavaḥ /
MBh, 7, 109, 1.3 ratham anyaṃ samāsthāya sadyo vivyādha pāṇḍavam //
MBh, 7, 109, 7.1 so 'tividdho mahārāja pāṇḍavena yaśasvinā /
MBh, 7, 109, 19.2 durmukhāya rathaṃ śīghraṃ preṣayāmāsa pāṇḍavaḥ //
MBh, 7, 110, 1.3 yatrādhirathir āyasto nātarat pāṇḍavaṃ raṇe //
MBh, 7, 110, 18.2 karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān //
MBh, 7, 110, 21.1 ko hi jīvitam anvicchan pratīpaṃ pāṇḍavaṃ vrajet /
MBh, 7, 110, 23.1 na pāṇḍavā na pāñcālā na ca keśavasātyakī /
MBh, 7, 110, 29.2 pāṇḍavaṃ citrasaṃnāhāstaṃ pratīpam upādravan //
MBh, 7, 111, 11.1 tato bāṇasahasrāṇi preṣayāmāsa pāṇḍavaḥ /
MBh, 7, 111, 17.2 abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñ śarān //
MBh, 7, 111, 21.2 abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī //
MBh, 7, 111, 32.2 pāṇḍavo vyakirat karṇaṃ ghano 'drim iva vṛṣṭibhiḥ //
MBh, 7, 111, 35.2 putrāstava mahārāja dadṛśuḥ pāṇḍavasya ha //
MBh, 7, 112, 3.2 niḥśvasan dīrgham uṣṇaṃ ca punaḥ pāṇḍavam abhyayāt //
MBh, 7, 112, 11.1 tasya vegam asaṃsahyaṃ dṛṣṭvā karṇasya pāṇḍavaḥ /
MBh, 7, 112, 12.1 tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ /
MBh, 7, 112, 13.2 tathaiva karṇaṃ samare chādayāmāsa pāṇḍavaḥ //
MBh, 7, 112, 16.1 kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ /
MBh, 7, 112, 23.2 muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam //
MBh, 7, 112, 40.1 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ /
MBh, 7, 112, 41.2 pāṇḍavān ugradhanuṣaḥ krodhayantastavātmajāḥ //
MBh, 7, 112, 45.2 sahasraśaḥ śarair muktaiḥ pāṇḍavena vṛṣeṇa ca //
MBh, 7, 113, 11.2 protsāritaṃ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ //
MBh, 7, 113, 19.1 karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ /
MBh, 7, 114, 11.1 tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 114, 12.1 tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ /
MBh, 7, 114, 42.1 punaścāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 114, 59.2 saṃrabdhaḥ pāṇḍavaṃ saṃkhye yuddhāya samupasthitam //
MBh, 7, 114, 63.2 pāṇḍavo jīvitākāṅkṣī rādheyaṃ nābhyahārayat //
MBh, 7, 114, 65.2 hastyaṅgānyatha karṇāya prāhiṇot pāṇḍavo nadan //
MBh, 7, 114, 66.2 tat tad ādāya cikṣepa kruddhaḥ karṇāya pāṇḍavaḥ //
MBh, 7, 114, 70.1 yatra bhojyaṃ bahuvidhaṃ bhakṣyaṃ peyaṃ ca pāṇḍava /
MBh, 7, 114, 85.2 anvayād bhrātaraṃ saṃkhye pāṇḍavaṃ savyasācinam //
MBh, 7, 116, 18.2 tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ //
MBh, 7, 117, 43.1 praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ /
MBh, 7, 117, 57.1 evam ukto mahābāhur vāsudevena pāṇḍavaḥ /
MBh, 7, 117, 62.1 ityuktvā vacanaṃ kurvan vāsudevasya pāṇḍavaḥ /
MBh, 7, 118, 3.2 utsṛjya sātyakiṃ krodhād garhayāmāsa pāṇḍavam //
MBh, 7, 118, 49.2 evam ukte mahārāja sarve kauravapāṇḍavāḥ /
MBh, 7, 120, 17.1 nūnam ātmavināśāya pāṇḍavena kirīṭinā /
MBh, 7, 120, 26.2 yathā pāṇḍavamukhyo 'sau na haniṣyati saindhavam //
MBh, 7, 121, 2.2 na śekuḥ sarvabhūtāni pāṇḍavaṃ prativīkṣitum //
MBh, 7, 121, 8.1 ādadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam /
MBh, 7, 121, 15.2 abravīt pāṇḍavaṃ tatra tvaramāṇo janārdanaḥ //
MBh, 7, 121, 34.1 śaraiḥ kadambakīkṛtya kāle tasmiṃśca pāṇḍavaḥ /
MBh, 7, 121, 42.1 bhīmaseno 'pi saṃgrāme bodhayann iva pāṇḍavam /
MBh, 7, 121, 47.1 pāṇḍavāstu jayaṃ labdhvā saindhavaṃ vinihatya ca /
MBh, 7, 122, 3.1 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat /
MBh, 7, 122, 32.1 alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava /
MBh, 7, 124, 2.2 abravīd vāsudevaṃ ca pāṇḍavaṃ ca dhanaṃjayam //
MBh, 7, 124, 19.1 ityuktau tau mahātmānāvubhau keśavapāṇḍavau /
MBh, 7, 124, 24.2 yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava //
MBh, 7, 124, 33.2 pāṇḍavānāṃ jayaṃ dṛṣṭvā yuddhāya ca mano dadhe //
MBh, 7, 125, 6.1 paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān /
MBh, 7, 125, 25.1 nihatya tān raṇe sarvān pāñcālān pāṇḍavaiḥ saha /
MBh, 7, 126, 16.1 yacca tān pāṇḍavān dyūte viṣameṇa vijitya ha /
MBh, 7, 126, 18.1 pāṇḍavānām ayaṃ kopastvayā śakuninā saha /
MBh, 7, 126, 31.2 imāni pāṇḍavānāṃ ca sṛñjayānāṃ ca bhārata /
MBh, 7, 126, 39.1 evam uktvā tataḥ prāyād droṇaḥ pāṇḍavasṛñjayān /
MBh, 7, 127, 2.2 paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā /
MBh, 7, 127, 12.3 ajayyān pāṇḍavānmanye droṇenāstravidā mṛdhe //
MBh, 7, 127, 25.3 pāṇḍavānām anīkāni samadṛśyanta saṃyuge //
MBh, 7, 128, 13.2 abhyavartata putraste pāṇḍavānām anīkinīm //
MBh, 7, 128, 16.1 na śekur bhārataṃ yuddhe pāṇḍavāḥ samavekṣitum /
MBh, 7, 128, 26.2 bhallābhyāṃ pāṇḍavo jyeṣṭhastridhā cicheda māriṣa //
MBh, 7, 128, 32.2 tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt //
MBh, 7, 129, 2.2 kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan //
MBh, 7, 129, 6.1 tathā yudhiṣṭhirastūrṇaṃ bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 129, 11.1 tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 129, 31.1 droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim /
MBh, 7, 130, 6.1 manye 'haṃ pāṇḍavān sarvān bhāradvājaśarārditān /
MBh, 7, 130, 11.3 droṇam abhyadravan rātrau pāṇḍavāḥ sahasainikāḥ //
MBh, 7, 130, 15.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahāratham /
MBh, 7, 130, 21.1 tasya muṣṭihatasyājau pāṇḍavena balīyasā /
MBh, 7, 130, 26.1 karṇastu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat /
MBh, 7, 130, 32.2 kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ //
MBh, 7, 131, 55.2 dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam //
MBh, 7, 131, 61.1 pāṇḍavānām ahaṃ putraḥ samareṣvanivartinām /
MBh, 7, 131, 89.2 piprīṣuste sutān rājan didhakṣuścaiva pāṇḍavān //
MBh, 7, 132, 15.1 sā pāṇḍavena prahitā bāhlīkasya śiro 'harat /
MBh, 7, 133, 1.2 udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam /
MBh, 7, 133, 3.1 pāñcālair matsyakaikeyaiḥ pāṇḍavaiśca mahārathaiḥ /
MBh, 7, 133, 4.1 ete nadanti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 7, 133, 5.3 tam apyāśu parājitya tato hantāsmi pāṇḍavam //
MBh, 7, 133, 10.2 ahaṃ jeṣyāmi samare sahitān sarvapāṇḍavān //
MBh, 7, 133, 15.2 sarvatra nirjitaścāsi pāṇḍavaiḥ sūtanandana //
MBh, 7, 133, 18.2 katham utsahase jetuṃ sakṛṣṇān sarvapāṇḍavān //
MBh, 7, 133, 30.1 so 'ham adya raṇe yattaḥ sahitau kṛṣṇapāṇḍavau /
MBh, 7, 133, 32.3 yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam //
MBh, 7, 133, 33.3 daṃśitānām api raṇe ajeyau kṛṣṇapāṇḍavau //
MBh, 7, 133, 45.1 satyam uktaṃ tvayā brahman pāṇḍavān prati yad vacaḥ /
MBh, 7, 133, 48.1 hate tu pāṇḍave kṛṣṇo bhrātaraścāsya sodarāḥ /
MBh, 7, 133, 53.1 yaccāpi pāṇḍavān vipra stotum icchasi saṃyuge /
MBh, 7, 133, 57.1 ete sthāsyanti saṃgrāme pāṇḍavānāṃ vadhārthinaḥ /
MBh, 7, 133, 61.1 nihatāḥ samare śūrāḥ pāṇḍavair balavattarāḥ /
MBh, 7, 133, 63.1 kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 7, 133, 63.2 prabhāvaṃ nātra paśyāmi pāṇḍavānāṃ kathaṃcana //
MBh, 7, 134, 8.2 āyānti pāṇḍavā brahmann āhvayantaḥ samantataḥ //
MBh, 7, 134, 10.1 tataḥ pravavṛte yuddhaṃ karṇasya saha pāṇḍavaiḥ /
MBh, 7, 134, 11.1 tataste pāṇḍavā rājan pāñcālāśca yaśasvinaḥ /
MBh, 7, 134, 32.2 na hanyāt pāṇḍavaḥ saṃkhye tathā nītir vidhīyatām //
MBh, 7, 134, 38.2 āyāntaṃ pāṇḍavaṃ dṛṣṭvā gajaḥ pratigajaṃ yathā /
MBh, 7, 134, 39.2 vārayāmāsa tejasvī pāṇḍavaḥ śatrutāpanaḥ //
MBh, 7, 134, 47.1 tad adbhutam abhūd yuddhaṃ karṇapāṇḍavayor mṛdhe /
MBh, 7, 135, 2.1 priyā hi pāṇḍavā nityaṃ mama cāpi pituśca me /
MBh, 7, 135, 5.1 yudhyatāṃ pāṇḍavāñ śaktyā teṣāṃ cāsmān yuyutsatām /
MBh, 7, 135, 6.1 aśakyā tarasā jetuṃ pāṇḍavānām anīkinī /
MBh, 7, 136, 1.2 tato yudhiṣṭhiraścaiva bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 136, 2.2 abhyayāt pāṇḍavān saṃkhye tato yuddham avartata /
MBh, 7, 137, 51.1 bhīmasya nighnataḥ śatrūn pārṣṇiṃ jagrāha pāṇḍavaḥ /
MBh, 7, 138, 8.2 teṣāṃ saṃloḍyamānānāṃ pāṇḍavair nihataujasām /
MBh, 7, 138, 34.1 tasminmahāgnipratimo mahātmā saṃtāpayan pāṇḍavān vipramukhyaḥ /
MBh, 7, 139, 20.1 ācāryo hi susaṃyatto bhṛśaṃ yattāśca pāṇḍavāḥ /
MBh, 7, 140, 2.1 abravīt pāṇḍavāṃścaiva pāñcālāṃśca sasomakān /
MBh, 7, 140, 7.2 karṇo vaikartano rājan vārayāmāsa pāṇḍavam //
MBh, 7, 140, 30.2 vivyādha pāṇḍavaṃ ṣaṣṭyā sūtaṃ ca navabhiḥ śaraiḥ //
MBh, 7, 140, 31.1 tasya śaktim ameyātmā pāṇḍavo bhujagopamām /
MBh, 7, 140, 32.1 sā hemacitrā mahatī pāṇḍavena praveritā /
MBh, 7, 140, 35.1 tatastu pāṇḍavo jyeṣṭhaḥ khaḍgacarma samādade /
MBh, 7, 142, 43.1 vadhyamānā mahārāja pāṇḍavena yaśasvinā /
MBh, 7, 145, 3.2 parivavrur mahārāja pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 7, 145, 47.2 karoti pāṇḍavo vyaktaṃ karmaupayikam ātmanaḥ //
MBh, 7, 145, 66.1 prayāte saubale rājan pāṇḍavānām anīkinīm /
MBh, 7, 145, 67.2 tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan //
MBh, 7, 146, 37.1 tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ /
MBh, 7, 146, 49.2 yamau ca yuyudhānaśca pāṇḍavaśca vṛkodaraḥ //
MBh, 7, 146, 50.2 siṃhanādaravāṃścakruḥ pāṇḍavā jitakāśinaḥ //
MBh, 7, 147, 6.2 kṛtavān pāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam //
MBh, 7, 147, 17.2 pāṇḍavānāṃ raṇe yodhāḥ paralokaṃ tathāpare //
MBh, 7, 147, 27.2 punar evābravīd rājan harṣayann iva pāṇḍavam //
MBh, 7, 147, 28.1 eṣa bhīmo raṇaślāghī vṛtaḥ somakapāṇḍavaiḥ /
MBh, 7, 147, 30.1 tatastau puruṣavyāghrāvubhau mādhavapāṇḍavau /
MBh, 7, 147, 33.2 yuyudhe pāṇḍavaiḥ sārdham unmattavad ahaḥkṣaye //
MBh, 7, 147, 38.2 pāṇḍavānāṃ ca rājendra kauravāṇāṃ ca sarvaśaḥ //
MBh, 7, 148, 38.2 abhivādya tataḥ kṛṣṇaṃ pāṇḍavaṃ ca dhanaṃjayam /
MBh, 7, 148, 42.1 paśya karṇena haiḍimba pāṇḍavānām anīkinī /
MBh, 7, 148, 43.2 pāṇḍavānām anīkeṣu nihanti kṣatriyarṣabhān //
MBh, 7, 148, 50.1 pāṇḍavānāṃ prabhagnānāṃ karṇena śitasāyakaiḥ /
MBh, 7, 148, 54.2 matau me sarvasainyeṣu bhīmasenaśca pāṇḍavaḥ //
MBh, 7, 149, 6.2 pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān //
MBh, 7, 149, 12.2 vyadrāvayaccharavrātaiḥ pāṇḍavānām anīkinīm //
MBh, 7, 151, 9.3 nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān //
MBh, 7, 151, 20.1 rathena tenānalavarcasā ca vidrāvayan pāṇḍavavāhinīṃ tām /
MBh, 7, 151, 21.2 harṣānvitā yuyudhustatra rājan samantataḥ pāṇḍavayodhavīrāḥ //
MBh, 7, 152, 33.2 padavīm asya gaccha tvaṃ mā vicāraya pāṇḍava //
MBh, 7, 152, 35.2 itarān rākṣasān ghnantu śāsanāt tava pāṇḍava //
MBh, 7, 152, 47.1 tam apaśyaddhṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ /
MBh, 7, 153, 33.2 pāñcālāḥ pāṇḍavāścaiva siṃhanādān vinedire //
MBh, 7, 154, 41.1 palāyadhvaṃ kuravo naitad asti sendrā devā ghnanti naḥ pāṇḍavārthe /
MBh, 7, 155, 1.3 pāṇḍavā dīnamanasaḥ sarve bāṣpākulekṣaṇāḥ //
MBh, 7, 156, 28.1 ye hi dharmasya loptāro vadhyāste mama pāṇḍava /
MBh, 7, 156, 31.2 tasya cāpi vadhopāyaṃ vakṣyāmi tava pāṇḍava //
MBh, 7, 157, 2.1 tasmin hate hatā hi syuḥ sarve pāṇḍavasṛñjayāḥ /
MBh, 7, 157, 9.1 ghaṭotkaco yadi hanyāddhi karṇaṃ paro lābhaḥ sa bhavet pāṇḍavānām /
MBh, 7, 157, 10.2 ayodhayad vāsudevo nṛsiṃhaḥ priyaṃ kurvan pāṇḍavānāṃ hitaṃ ca //
MBh, 7, 157, 16.1 saviśeṣaṃ tvamoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam /
MBh, 7, 157, 23.1 kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāśca pāṇḍavāḥ /
MBh, 7, 157, 26.1 yadi hi sa nihataḥ śayīta bhūmau yadukulapāṇḍavanandano mahātmā /
MBh, 7, 157, 35.1 tasmin vinihate sarve pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 7, 157, 37.2 yato nāvasṛjacchaktiṃ pāṇḍave śvetavāhane //
MBh, 7, 158, 12.2 kurūṇāṃ pāṇḍavānāṃ ca haiḍimbe nihate tadā //
MBh, 7, 158, 28.1 astrahetor gataṃ jñātvā pāṇḍavaṃ śvetavāhanam /
MBh, 7, 158, 44.1 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ /
MBh, 7, 158, 50.2 pāñcālāḥ pāṇḍavāścaiva yudhiṣṭhirapurogamāḥ //
MBh, 7, 158, 61.2 ānṛśaṃsyaṃ tapo dānaṃ kṣamāṃ satyaṃ ca pāṇḍava //
MBh, 7, 158, 62.2 ityuktvā pāṇḍavaṃ vyāsastatraivāntaradhīyata //
MBh, 7, 159, 6.1 sātyakiḥ kekayāścaiva pāṇḍavaśca dhanaṃjayaḥ /
MBh, 7, 159, 8.1 tathājñaptāstu te sarve pāṇḍavena mahātmanā /
MBh, 7, 159, 9.1 āgacchatastān sahasā sarvodyogena pāṇḍavān /
MBh, 7, 159, 10.1 tato duryodhano rājā sarvodyogena pāṇḍavān /
MBh, 7, 159, 11.2 pāṇḍavānāṃ kurūṇāṃ ca garjatām itaretaram //
MBh, 7, 159, 25.2 saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ //
MBh, 7, 160, 3.2 ta ete pariviśrāntāḥ pāṇḍavā balavattarāḥ //
MBh, 7, 160, 31.2 devitā nikṛtiprajño yudhi jeṣyati pāṇḍavān //
MBh, 7, 160, 35.1 eṣa te pāṇḍavaḥ śatrur aviṣahyo 'grataḥ sthitaḥ /
MBh, 7, 160, 36.2 kṛtakṛtyo 'nṛṇaścāsi mā bhair yudhyasva pāṇḍavam //
MBh, 7, 161, 1.3 kurūṇāṃ pāṇḍavānāṃ ca saṃhṛṣṭānāṃ viśāṃ pate //
MBh, 7, 161, 3.1 tato dvaidhīkṛte sainye droṇaḥ somakapāṇḍavān /
MBh, 7, 161, 22.2 samakampanta sainyāni pāṇḍavānāṃ viśāṃ pate //
MBh, 7, 161, 38.3 pāñcālāstvekato droṇam abhyaghnan pāṇḍavānyataḥ //
MBh, 7, 161, 45.1 purā karoti niḥśeṣāṃ pāṇḍavānām anīkinīm /
MBh, 7, 162, 28.1 na jñāyante kauraveyā na pāñcālā na pāṇḍavāḥ /
MBh, 7, 162, 32.2 pāṇḍavaiḥ samasajjanta caturbhiścaturo rathāḥ //
MBh, 7, 163, 25.1 tayoḥ samabhavad yuddhaṃ droṇapāṇḍavayor mahat /
MBh, 7, 163, 26.2 tat tat pratijaghānāśu prahasaṃstasya pāṇḍavaḥ //
MBh, 7, 163, 27.1 yadā droṇo na śaknoti pāṇḍavasya viśeṣaṇe /
MBh, 7, 163, 29.1 astrāṇyastrair yadā tasya vidhivaddhanti pāṇḍavaḥ /
MBh, 7, 163, 38.1 ati pāṇḍavam ācāryo droṇaṃ cāpyati pāṇḍavaḥ /
MBh, 7, 163, 38.1 ati pāṇḍavam ācāryo droṇaṃ cāpyati pāṇḍavaḥ /
MBh, 7, 163, 40.1 jñānam ekastham ācārye jñānaṃ yogaśca pāṇḍave /
MBh, 7, 163, 40.2 śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave //
MBh, 7, 163, 45.1 tatastrāso mahān āsīt kurupāṇḍavasenayoḥ /
MBh, 7, 163, 48.2 pravṛtte tumule yuddhe droṇapāṇḍavayor mṛdhe //
MBh, 7, 164, 14.2 caturṇāṃ tava yodhānāṃ taistribhiḥ pāṇḍavaiḥ saha //
MBh, 7, 164, 46.1 bhīmasenastu saṃkruddho gadām ādāya pāṇḍavaḥ /
MBh, 7, 164, 62.2 udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat //
MBh, 7, 164, 68.1 āsthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava /
MBh, 7, 164, 96.2 tasmiṃstasya hi satyāśā bālyāt prabhṛti pāṇḍave //
MBh, 7, 164, 109.1 āgaskṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām /
MBh, 7, 165, 34.2 pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmyaham //
MBh, 7, 165, 43.2 vāsudevaśca vārṣṇeyo dharmarājaśca pāṇḍavaḥ //
MBh, 7, 165, 58.1 hate droṇe nirutsāhān kurūn pāṇḍavasṛñjayāḥ /
MBh, 7, 165, 62.1 pāṇḍavāstu jayaṃ labdhvā paratra ca mahad yaśaḥ /
MBh, 7, 165, 65.2 bāhuśabdena pṛthivīṃ kampayāmāsa pāṇḍavaḥ //
MBh, 7, 165, 67.1 pāṇḍavāstu jayaṃ labdhvā hṛṣṭā hyāsan viśāṃ pate /
MBh, 7, 165, 101.1 pāṇḍavāḥ kekayā matsyāḥ pāñcālāśca viśeṣataḥ /
MBh, 7, 165, 110.1 te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ /
MBh, 7, 166, 26.2 anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍavaḥ //
MBh, 7, 166, 35.1 adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ /
MBh, 7, 166, 38.2 darśayanto ''tmano vīryaṃ pramathiṣyanti pāṇḍavān //
MBh, 7, 166, 52.1 tenāhaṃ pāṇḍavāṃścaiva pāñcālānmatsyakekayān /
MBh, 7, 166, 55.2 śatrūn vidhvaṃsayiṣyāmi kadarthīkṛtya pāṇḍavān //
MBh, 7, 166, 59.1 taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam /
MBh, 7, 167, 8.2 ko mantraḥ pāṇḍaveṣvāsīt tanmamācakṣva saṃjaya //
MBh, 7, 167, 30.2 aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava //
MBh, 7, 167, 34.1 sarvadharmopapanno 'yaṃ mama śiṣyaśca pāṇḍavaḥ /
MBh, 7, 168, 37.1 sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava /
MBh, 7, 168, 39.1 nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna /
MBh, 7, 169, 35.1 vañcitaḥ pāṇḍavaḥ pūrvam adharmeṇa yudhiṣṭhiraḥ /
MBh, 7, 169, 36.1 pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā /
MBh, 7, 169, 45.1 dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī /
MBh, 7, 169, 50.2 nānyad asti paraṃ mitraṃ yathā pāṇḍavavṛṣṇayaḥ //
MBh, 7, 170, 9.1 tataḥ samāgamo rājan kurupāṇḍavasenayoḥ /
MBh, 7, 170, 12.2 pratihanyeta rājendra tathāsan kurupāṇḍavāḥ //
MBh, 7, 170, 13.2 avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ //
MBh, 7, 170, 16.2 pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ //
MBh, 7, 170, 21.1 yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 170, 44.1 tata utsraṣṭukāmāṃstān astrāṇyālakṣya pāṇḍavaḥ /
MBh, 7, 170, 61.1 hāhākṛtāni bhūtāni pāṇḍavāśca viśeṣataḥ /
MBh, 7, 171, 23.1 hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata /
MBh, 7, 171, 55.2 javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ //
MBh, 7, 171, 67.1 tataḥ sarve ca pāñcālā bhīmasenaśca pāṇḍavaḥ /
MBh, 7, 172, 30.1 kṛtsnā hyakṣauhiṇī rājan savyasācī ca pāṇḍavaḥ /
MBh, 7, 172, 37.2 pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata //
MBh, 7, 172, 93.1 tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 1, 6.2 atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām //
MBh, 8, 1, 13.1 tathaiva pāṇḍavā rājan kṛtasarvāhṇikakriyāḥ /
MBh, 8, 1, 14.2 kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām //
MBh, 8, 1, 15.1 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 8, 1, 41.1 saṃśaptakānāṃ ca bale pāṇḍavena mahātmanā /
MBh, 8, 2, 20.1 sa pīḍayitvā pāñcālān pāṇḍavāṃś ca tarasvinaḥ /
MBh, 8, 3, 9.2 svān putrān garhayāmāsa bahu mene ca pāṇḍavān //
MBh, 8, 3, 14.1 duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā /
MBh, 8, 4, 4.3 hatvā pāṇḍavayodhānām arbudaṃ daśabhir dinaiḥ //
MBh, 8, 4, 26.1 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ /
MBh, 8, 4, 55.2 tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase //
MBh, 8, 4, 58.2 ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ /
MBh, 8, 4, 81.2 pāṇḍavārthe parākrānto gamito yamasādanam //
MBh, 8, 4, 87.1 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 5, 42.1 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam /
MBh, 8, 5, 50.1 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha /
MBh, 8, 5, 50.2 abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ //
MBh, 8, 5, 57.2 sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ //
MBh, 8, 5, 59.1 kaccin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe /
MBh, 8, 5, 79.1 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām /
MBh, 8, 5, 82.2 pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ //
MBh, 8, 5, 87.2 jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 93.1 dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān /
MBh, 8, 5, 104.1 pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham /
MBh, 8, 6, 4.2 yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata //
MBh, 8, 6, 30.1 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham /
MBh, 8, 6, 31.1 bhavaty avasthite yat te pāṇḍavā gatacetasaḥ /
MBh, 8, 6, 33.3 jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān //
MBh, 8, 6, 34.2 sthiro bhava mahārāja jitān viddhi ca pāṇḍavān //
MBh, 8, 7, 14.2 pratyudyayau tadā karṇaḥ pāṇḍavān vijigīṣayā //
MBh, 8, 7, 27.1 bhrātus tad vacanaṃ śrutvā pāṇḍavaḥ śvetavāhanaḥ /
MBh, 8, 7, 29.1 madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 8, 7, 32.1 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 8, 7, 33.2 nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ //
MBh, 8, 7, 40.2 anīkamadhye rājendra rejatuḥ karṇapāṇḍavau //
MBh, 8, 8, 35.2 daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam //
MBh, 8, 8, 36.2 ripor abhyardayan nāgam unmadaḥ pāṇḍavaḥ śaraiḥ //
MBh, 8, 9, 1.2 tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 8, 9, 2.1 tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm /
MBh, 8, 10, 34.1 te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa /
MBh, 8, 11, 4.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 8, 11, 5.1 śaraiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam /
MBh, 8, 11, 6.1 lalāṭasthaṃ tato bāṇaṃ dhārayāmāsa pāṇḍavaḥ /
MBh, 8, 11, 9.1 tataḥ śaraśatair drauṇim ardayāmāsa pāṇḍavaḥ /
MBh, 8, 11, 10.1 tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ /
MBh, 8, 11, 18.2 praticakre ca taṃ rājan pāṇḍavo 'py apasavyataḥ //
MBh, 8, 11, 22.2 tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ //
MBh, 8, 11, 41.1 tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ /
MBh, 8, 12, 1.3 anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me //
MBh, 8, 12, 6.2 pāṇīn aratnīn asakṛd bhallaiś cicheda pāṇḍavaḥ //
MBh, 8, 12, 18.1 atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān /
MBh, 8, 12, 25.2 tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam //
MBh, 8, 12, 28.2 tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam //
MBh, 8, 12, 32.1 śarajālena mahatā viddhvā keśavapāṇḍavau /
MBh, 8, 12, 33.1 tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt /
MBh, 8, 12, 36.2 dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ //
MBh, 8, 12, 47.1 atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt /
MBh, 8, 12, 59.2 kaliṅgavaṅgāṅganiṣādavīrā jighāṃsavaḥ pāṇḍavam abhyadhāvan //
MBh, 8, 13, 13.2 kṣuraiḥ pracicheda sahaiva pāṇḍavas tato dvipaṃ bāṇaśataiḥ samārdayat //
MBh, 8, 13, 17.2 samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ //
MBh, 8, 14, 4.1 bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ /
MBh, 8, 16, 2.1 samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ /
MBh, 8, 16, 4.3 paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 16, 6.2 vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ //
MBh, 8, 16, 8.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 16, 24.1 vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ /
MBh, 8, 17, 17.1 tathārdhacandreṇa śiras tasya cicheda pāṇḍavaḥ /
MBh, 8, 17, 46.1 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja /
MBh, 8, 17, 57.2 triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat //
MBh, 8, 17, 76.1 protsārite jane tasmin karṇapāṇḍavayoḥ śaraiḥ /
MBh, 8, 17, 80.2 pāṇḍavaṃ chādayāmāsa samantāccharavṛṣṭibhiḥ //
MBh, 8, 17, 94.1 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava /
MBh, 8, 17, 94.2 sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava /
MBh, 8, 17, 96.1 visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā /
MBh, 8, 17, 99.1 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 18, 37.2 abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn //
MBh, 8, 18, 38.1 tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 19, 7.1 te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā /
MBh, 8, 19, 8.1 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam /
MBh, 8, 19, 31.1 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ /
MBh, 8, 19, 75.1 evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ /
MBh, 8, 20, 7.1 atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ /
MBh, 8, 20, 13.2 athānyad dhanur ādāya pratyavidhyata pāṇḍavam //
MBh, 8, 20, 28.2 vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam //
MBh, 8, 21, 21.2 kṛpasyāpi tathātyugraṃ dhanuś cicheda pāṇḍavaḥ //
MBh, 8, 21, 41.1 tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 8, 22, 15.3 kathaṃ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam //
MBh, 8, 22, 17.1 duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam /
MBh, 8, 22, 23.1 na pāṇḍavānāṃ samare kaścid asti nivārakaḥ /
MBh, 8, 22, 26.1 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ /
MBh, 8, 22, 26.2 gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate //
MBh, 8, 22, 30.1 adya rājan sameṣyāmi pāṇḍavena yaśasvinā /
MBh, 8, 22, 40.2 tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam //
MBh, 8, 22, 47.1 mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me /
MBh, 8, 22, 49.2 ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam //
MBh, 8, 22, 58.2 sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān //
MBh, 8, 23, 17.1 yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam /
MBh, 8, 23, 52.2 yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase //
MBh, 8, 26, 26.2 pāṇḍavānāṃ vināśāya duryodhanajayāya ca //
MBh, 8, 26, 27.2 sūtaputra kathaṃ nu tvaṃ pāṇḍavān avamanyase /
MBh, 8, 26, 39.3 nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ //
MBh, 8, 26, 51.1 yatra rājā pāṇḍavaḥ satyasaṃdho vyavasthito bhīmasenārjunau ca /
MBh, 8, 26, 52.1 tasmāt kṣipraṃ madrapate prayāhi raṇe pāñcālān pāṇḍavān sṛñjayāṃś ca /
MBh, 8, 26, 60.2 jugupiṣava ihaitya pāṇḍavaṃ kim u bahunā saha tair jayāmi tam //
MBh, 8, 26, 67.2 smarasi nanu yadā pramocitāḥ khacaragaṇān avajitya pāṇḍavaiḥ //
MBh, 8, 26, 74.2 sa cālokya dhvajinīṃ pāṇḍavānāṃ dhanaṃjayaṃ tvarayā paryapṛcchat //
MBh, 8, 27, 1.3 ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata //
MBh, 8, 27, 39.2 sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam //
MBh, 8, 27, 56.1 evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave /
MBh, 8, 27, 95.1 vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja /
MBh, 8, 28, 64.2 putraṃ ca vasudevasya pāṇḍavaṃ ca dhanaṃjayam //
MBh, 8, 29, 2.1 śaure rathaṃ vāhayato 'rjunasya balaṃ mahāstrāṇi ca pāṇḍavasya /
MBh, 8, 29, 12.1 atimānī pāṇḍavo yuddhakāmo amānuṣair eṣyati me mahāstraiḥ /
MBh, 8, 29, 19.1 ahaṃ tasya pauruṣaṃ pāṇḍavasya brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām /
MBh, 8, 29, 21.1 avocas tvaṃ pāṇḍavārthe 'priyāṇi pradharṣayan māṃ mūḍhavat pāpakarman /
MBh, 8, 29, 25.2 tasmād ahaṃ pāṇḍavavāsudevau yotsye yatnāt karma tat paśya me 'dya //
MBh, 8, 31, 5.2 kathaṃ saṃjaya rādheyaḥ pratyavyūhata pāṇḍavān /
MBh, 8, 32, 1.3 saṃśaptakān kathaṃ pārtho gataḥ karṇaś ca pāṇḍavān //
MBh, 8, 32, 20.1 pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca /
MBh, 8, 32, 32.1 sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān /
MBh, 8, 32, 81.1 tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ /
MBh, 8, 32, 84.1 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ /
MBh, 8, 33, 25.1 sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ /
MBh, 8, 33, 26.2 nirdahan pāṇḍavavanaṃ cāru paryacarad raṇe //
MBh, 8, 33, 34.2 dhvajaṃ cicheda bhallena tribhir vivyādha pāṇḍavam /
MBh, 8, 33, 36.2 abravīt prahasan rājan kutsayann iva pāṇḍavam //
MBh, 8, 33, 41.2 cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ /
MBh, 8, 33, 41.3 draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau //
MBh, 8, 33, 46.1 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 34, 1.2 tān abhidravato dṛṣṭvā pāṇḍavāṃs tāvakaṃ balam /
MBh, 8, 34, 12.1 paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam /
MBh, 8, 34, 30.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe /
MBh, 8, 34, 30.3 tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat //
MBh, 8, 34, 36.1 tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrchitaḥ /
MBh, 8, 35, 2.1 karṇo hy eko raṇe hantā sṛñjayān pāṇḍavaiḥ saha /
MBh, 8, 35, 19.2 haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ //
MBh, 8, 35, 21.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe //
MBh, 8, 35, 30.2 nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm //
MBh, 8, 35, 48.2 saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ //
MBh, 8, 35, 55.2 kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ //
MBh, 8, 35, 60.1 tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ /
MBh, 8, 37, 2.1 saṃśaptakānāṃ kadanam akarod yatra pāṇḍavaḥ /
MBh, 8, 37, 11.3 parivavrus tadā sarve pāṇḍavasya mahāratham //
MBh, 8, 37, 22.2 te baddhāḥ padabandhena pāṇḍavena mahātmanā /
MBh, 8, 37, 38.2 śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā //
MBh, 8, 39, 9.1 sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ /
MBh, 8, 39, 35.1 anuktvā ca tataḥ kiṃciccharavarṣeṇa pāṇḍavam /
MBh, 8, 40, 16.1 tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau /
MBh, 8, 40, 20.1 tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ /
MBh, 8, 40, 42.1 na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaścit parāṅmukhaḥ /
MBh, 8, 40, 68.1 tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān /
MBh, 8, 40, 77.1 sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm /
MBh, 8, 40, 85.2 abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava //
MBh, 8, 40, 86.2 haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇapāṇḍavau //
MBh, 8, 40, 98.2 adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ //
MBh, 8, 40, 113.2 niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau //
MBh, 8, 40, 119.1 sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ /
MBh, 8, 40, 121.1 drauṇipāṇḍavayor evaṃ vartamāne mahāraṇe /
MBh, 8, 41, 1.3 paśya kauravya rājānam apayātāṃś ca pāṇḍavān //
MBh, 8, 41, 3.2 pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham /
MBh, 8, 42, 2.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 42, 4.2 karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ //
MBh, 8, 42, 32.1 rādheyo 'pi mahārāja pāñcālān saha pāṇḍavaiḥ /
MBh, 8, 42, 57.1 tataḥ prayāto dāśārhaḥ śrutvā pāṇḍavabhāṣitam /
MBh, 8, 43, 2.1 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ /
MBh, 8, 43, 8.1 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam /
MBh, 8, 43, 11.1 yathāyuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava /
MBh, 8, 43, 15.1 rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe /
MBh, 8, 43, 22.1 yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ /
MBh, 8, 43, 25.1 eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm /
MBh, 8, 43, 70.1 eṣa naiṣādir abhyeti dvipamukhyena pāṇḍavam /
MBh, 8, 44, 1.2 nivṛtte bhīmasene ca pāṇḍave ca yudhiṣṭhire /
MBh, 8, 44, 5.2 pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān //
MBh, 8, 44, 6.1 pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 44, 9.1 tathaiva tāvakā rājan pāṇḍavānām anīkinīm /
MBh, 8, 45, 6.1 yad yaddhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā /
MBh, 8, 45, 21.1 pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan /
MBh, 8, 45, 22.1 pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 45, 27.1 athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 8, 45, 28.2 paśya karṇa yathā senā pāṇḍavair arditā bhṛśam //
MBh, 8, 45, 30.2 krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ //
MBh, 8, 45, 39.2 vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam //
MBh, 8, 45, 61.1 sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ saṃkhye 'dya karṇena mahānubhāvaḥ /
MBh, 8, 46, 39.2 kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe sudurbalān patitān hīnasattvān //
MBh, 8, 49, 60.1 avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram /
MBh, 8, 49, 70.1 vadho hy ayaṃ pāṇḍava dharmarājñas tvatto yukto vetsyate caivam eṣaḥ /
MBh, 8, 49, 101.1 etacchrutvā pāṇḍavo dharmarājo bhrātur vākyaṃ paruṣaṃ phalgunasya /
MBh, 8, 50, 2.1 tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam /
MBh, 8, 50, 14.1 tata āśliṣya sa premṇā mūrdhni cāghrāya pāṇḍavam /
MBh, 8, 50, 24.2 pravṛttiṃ jñātum āyātāv iha pāṇḍavanandana //
MBh, 8, 50, 26.2 ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava /
MBh, 8, 50, 42.2 nihataṃ menire karṇaṃ pāṇḍavena mahātmanā //
MBh, 8, 50, 57.1 avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava /
MBh, 8, 50, 61.2 satataṃ pāṇḍavadveṣī dhārtarāṣṭrahite rataḥ //
MBh, 8, 51, 5.2 tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ //
MBh, 8, 51, 6.1 pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ /
MBh, 8, 51, 7.2 anyatra pāṇḍavān yuddhe tvayā guptān mahārathān //
MBh, 8, 51, 22.2 vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho //
MBh, 8, 51, 25.2 bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ /
MBh, 8, 51, 26.1 tathā senāmukhe tatra nihate pārtha pāṇḍavaiḥ /
MBh, 8, 51, 31.2 pāṇḍavānām anīkāni pravigāhya vyaśātayat //
MBh, 8, 51, 34.2 sarvodyogena sahasā pāṇḍavāḥ samupādravan //
MBh, 8, 51, 35.1 sa tu vidrāvya samare pāṇḍavān sṛñjayān api /
MBh, 8, 51, 58.1 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati /
MBh, 8, 51, 78.1 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ /
MBh, 8, 51, 91.2 karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ //
MBh, 8, 51, 106.1 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata /
MBh, 8, 52, 15.2 sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati //
MBh, 8, 52, 18.1 hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt /
MBh, 8, 54, 25.2 sarve kāmāḥ pāṇḍava te samṛddhāḥ kapidhvajo dṛśyate hastisainye /
MBh, 8, 55, 11.2 gajāśvasādibahulāḥ pāṇḍavaṃ samupādravan //
MBh, 8, 55, 59.1 sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 8, 56, 13.2 jaghāna pāṇḍavabalaṃ śataśo 'tha sahasraśaḥ //
MBh, 8, 56, 14.2 parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 8, 56, 32.1 tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ /
MBh, 8, 56, 33.2 yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum //
MBh, 8, 56, 35.2 dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm //
MBh, 8, 56, 57.1 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 8, 56, 58.1 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ /
MBh, 8, 57, 10.1 prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ /
MBh, 8, 57, 12.1 mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ /
MBh, 8, 57, 26.2 savyasācipratirathas taṃ nivartaya pāṇḍavam //
MBh, 8, 57, 32.1 tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam /
MBh, 8, 57, 34.2 eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm //
MBh, 8, 57, 41.2 lebhe cakraṃ yatra kṛṣṇo mahātmā dhanur gāṇḍīvaṃ pāṇḍavaḥ savyasācī //
MBh, 8, 57, 56.3 śaraiḥ pracicheda ca pāṇḍavas tvaran parābhinad vakṣasi ca tribhis tribhiḥ //
MBh, 8, 59, 9.2 vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ //
MBh, 8, 59, 19.1 tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata /
MBh, 8, 59, 26.1 kāṃsyāyasatanutrāṃs tān narān aśvāṃś ca pāṇḍavaḥ /
MBh, 8, 59, 40.2 upālīyanta saṃtrāsāt pāṇḍavasya mahātmanaḥ //
MBh, 8, 60, 13.1 taṃ bhīmaseno 'nu yayau rathena pṛṣṭhe rakṣan pāṇḍavam ekavīram /
MBh, 8, 62, 6.2 paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam //
MBh, 8, 62, 12.1 pāṇḍavā labdhalakṣāś ca dhanaṃjayapurogamāḥ /
MBh, 8, 62, 15.2 tvayi mohasamāpanne pāṇḍavān abhidhāvati //
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 63, 11.1 tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam /
MBh, 8, 63, 24.1 tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ /
MBh, 8, 63, 41.1 devabrahmanṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan /
MBh, 8, 63, 74.3 ubhāv ekarathenāhaṃ hanyāṃ mādhavapāṇḍavau //
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 8, 64, 13.1 tato visasruḥ punar arditāḥ śarair narottamābhyāṃ kurupāṇḍavāśrayāḥ /
MBh, 8, 64, 20.2 prasīda duryodhana śāmya pāṇḍavair alaṃ virodhena dhig astu vigraham //
MBh, 8, 64, 21.2 ahaṃ tv avadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṇḍavaiś ciram //
MBh, 8, 64, 27.2 pratāpataś copanataṃ caturvidhaṃ tad asti sarvaṃ tvayi pāṇḍaveṣu ca //
MBh, 8, 65, 25.2 te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ parjanyamuktā iva vāridhārāḥ //
MBh, 8, 65, 32.1 tato dhanurjyā sahasātikṛṣṭā sughoṣam āchidyata pāṇḍavasya /
MBh, 8, 66, 29.2 śareṇa ghoreṇa punaś ca pāṇḍavaṃ vibhidya karṇo 'bhyanadaj jahāsa ca //
MBh, 8, 66, 30.1 tam asya harṣaṃ mamṛṣe na pāṇḍavo bibheda marmāṇi tato 'sya marmavit /
MBh, 8, 66, 33.2 sudīrghakālena tad asya pāṇḍavaḥ kṣaṇena bāṇair bahudhā vyaśātayat //
MBh, 8, 66, 54.1 tato jyām avadhāyānyām anumṛjya ca pāṇḍavaḥ /
MBh, 8, 66, 60.2 so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava //
MBh, 8, 66, 65.2 smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava //
MBh, 8, 67, 5.1 rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam /
MBh, 8, 67, 6.1 evam ukte tu rādheye vāsudevena pāṇḍavam /
MBh, 8, 67, 8.3 tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ //
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 68, 10.1 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ tat pāṇḍavān pāti hinasti cāsmān /
MBh, 8, 68, 43.3 pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā //
MBh, 8, 68, 54.1 narottamau pāṇḍavakeśimardanāv udāhitāv agnidivākaropamau /
MBh, 8, 69, 14.1 diṣṭyā gāṇḍīvadhanvā ca pāṇḍavaś ca vṛkodaraḥ /
MBh, 8, 69, 14.2 tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau //
MBh, 8, 69, 16.2 diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava //
MBh, 8, 69, 30.2 praśaśaṃsa naravyāghrāv ubhau mādhavapāṇḍavau //
MBh, 8, 69, 36.1 nakulaḥ sahadevaś ca pāṇḍavaś ca vṛkodaraḥ /
MBh, 9, 1, 2.2 pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ //
MBh, 9, 1, 9.1 tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ /
MBh, 9, 1, 28.1 duryodhano hato rājan yathoktaṃ pāṇḍavena ca /
MBh, 9, 1, 32.2 pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam //
MBh, 9, 1, 33.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstathā trayaḥ //
MBh, 9, 2, 3.1 aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe /
MBh, 9, 2, 24.3 kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ //
MBh, 9, 2, 25.1 athavā sarva evaite pāṇḍavasyānuyāyibhiḥ /
MBh, 9, 2, 26.1 karṇastveko mayā sārdhaṃ nihaniṣyati pāṇḍavān /
MBh, 9, 2, 28.2 yuktito hyanupaśyāmi nihatān pāṇḍavānmṛdhe //
MBh, 9, 2, 31.2 nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ //
MBh, 9, 2, 52.2 acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ //
MBh, 9, 2, 61.2 nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya //
MBh, 9, 2, 64.1 pāṇḍavāśca yathā muktāstathobhau sātvatau yudhi /
MBh, 9, 3, 1.3 kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam //
MBh, 9, 3, 2.1 nihate sūtaputre tu pāṇḍavena mahātmanā /
MBh, 9, 3, 33.1 ko veha sa pumān asti yo vijeṣyati pāṇḍavam /
MBh, 9, 3, 38.1 pramukhasthe tadā karṇe balaṃ pāṇḍavarakṣitam /
MBh, 9, 3, 43.2 atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho //
MBh, 9, 3, 48.2 dhṛtarāṣṭrasya manye 'haṃ nāpi kṛṣṇasya pāṇḍavaḥ //
MBh, 9, 4, 4.2 pāṇḍavair atitejobhir lokastvām anudṛṣṭavān //
MBh, 9, 4, 13.1 madhyamaḥ pāṇḍavastīkṣṇo bhīmaseno mahābalaḥ /
MBh, 9, 4, 17.1 tathā vivasanāṃ dīnāṃ smarantyadyāpi pāṇḍavāḥ /
MBh, 9, 4, 21.2 pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam //
MBh, 9, 4, 44.2 sakhibhiśca suhṛdbhiśca praṇipatya ca pāṇḍavam //
MBh, 9, 5, 17.1 yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān /
MBh, 9, 5, 24.2 raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ /
MBh, 9, 6, 3.2 yodhayeyaṃ raṇamukhe saṃkruddhaḥ kimu pāṇḍavān /
MBh, 9, 6, 11.2 adyaivāhaṃ raṇe sarvān pāñcālān saha pāṇḍavaiḥ /
MBh, 9, 6, 16.1 adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 6, 38.2 jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ //
MBh, 9, 6, 40.1 te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavāstathā /
MBh, 9, 7, 8.2 na na ekena yoddhavyaṃ kathaṃcid api pāṇḍavaiḥ //
MBh, 9, 7, 9.1 yo hyekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet /
MBh, 9, 7, 11.1 tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe /
MBh, 9, 7, 27.1 pāṇḍavāśca maheṣvāsā vyūhya sainyam ariṃdamāḥ /
MBh, 9, 7, 33.1 tathaivāyutaśo yodhāstāvakāḥ pāṇḍavān raṇe /
MBh, 9, 7, 34.3 kuruṣvalpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge //
MBh, 9, 7, 40.1 etad balaṃ pāṇḍavānām abhavaccheṣam āhave /
MBh, 9, 7, 41.2 pāṇḍavān pratyudīyāma jayagṛddhāḥ pramanyavaḥ //
MBh, 9, 7, 42.1 tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ /
MBh, 9, 8, 42.2 śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ //
MBh, 9, 8, 44.3 ādravann eva bhagnāste pāṇḍavaistava sainikāḥ //
MBh, 9, 9, 5.1 āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam /
MBh, 9, 9, 6.1 pāṇḍavānāṃ balaughastu śalyam āsādya māriṣa /
MBh, 9, 9, 10.2 nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya vā //
MBh, 9, 9, 19.2 citrasenaśiraḥ kāyād apāharata pāṇḍavaḥ /
MBh, 9, 9, 22.1 tato 'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam /
MBh, 9, 9, 24.1 sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ /
MBh, 9, 9, 27.2 dhanuścicheda rājendra satyasenasya pāṇḍavaḥ //
MBh, 9, 9, 28.2 satyasenaḥ suṣeṇaśca pāṇḍavaṃ paryadhāvatām //
MBh, 9, 9, 30.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ /
MBh, 9, 9, 44.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 9, 9, 54.1 sātyakir bhīmasenaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 9, 60.1 tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 9, 61.1 pāṇḍavair avakīrṇānāṃ saṃmohaḥ samajāyata /
MBh, 9, 9, 62.1 āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍavacoditaiḥ /
MBh, 9, 9, 65.2 pāṇḍavānāṃ ca rājendra tathābhūte mahāhave //
MBh, 9, 10, 6.1 pāṇḍavāstāvakaṃ sainyaṃ vyadhamanniśitaiḥ śaraiḥ /
MBh, 9, 10, 6.2 tathaiva tāvakā yodhā jaghnuḥ pāṇḍavasainikān //
MBh, 9, 10, 9.1 balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ /
MBh, 9, 10, 11.2 abhyadravata saṃgrāme pāṇḍavān ātatāyinaḥ //
MBh, 9, 10, 12.1 pāṇḍavāśca mahārāja samare jitakāśinaḥ /
MBh, 9, 10, 17.3 abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm //
MBh, 9, 10, 19.2 draupadeyāṃstathā sarvānmādrīputrau ca pāṇḍavau //
MBh, 9, 10, 25.1 sā vadhyamānā śalyena pāṇḍavānām anīkinī /
MBh, 9, 10, 41.1 śalyo 'pi rājan saṃkruddho nighnan somakapāṇḍavān /
MBh, 9, 11, 32.1 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 11, 33.1 tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ /
MBh, 9, 11, 40.1 śravaṇānnāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt /
MBh, 9, 11, 49.1 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ /
MBh, 9, 11, 53.1 cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā /
MBh, 9, 11, 58.1 dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam /
MBh, 9, 11, 60.1 sātyakiṃ bhīmasenaṃ ca mādrīputrau ca pāṇḍavau /
MBh, 9, 11, 61.1 tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavorasi /
MBh, 9, 12, 1.3 sātyakir bhīmasenaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 12, 28.2 nihatān pāṇḍavānmene pāñcālān atha sṛñjayān //
MBh, 9, 12, 31.1 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ /
MBh, 9, 12, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 9, 12, 41.1 na pāṇḍavānāṃ nāsmākaṃ tatra kaścid vyadṛśyata /
MBh, 9, 12, 42.2 loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam /
MBh, 9, 12, 44.1 te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 13, 20.1 drauṇistu samare dṛṣṭvā pāṇḍavasya parākramam /
MBh, 9, 13, 20.2 rathenātipatākena pāṇḍavaṃ pratyavārayat //
MBh, 9, 13, 31.1 tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ /
MBh, 9, 13, 33.1 tato 'paraistribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ /
MBh, 9, 14, 9.2 pāṇḍavān pīḍayāmāsa sasātyakivṛkodarān //
MBh, 9, 14, 11.1 śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe /
MBh, 9, 14, 26.1 mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam /
MBh, 9, 14, 28.2 pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān /
MBh, 9, 15, 3.1 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire /
MBh, 9, 15, 9.2 yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata //
MBh, 9, 15, 13.1 pīḍyamānāstu śalyena pāṇḍavā bhṛśavikṣatāḥ /
MBh, 9, 15, 14.1 vadhyamāneṣvanīkeṣu madrarājena pāṇḍavaḥ /
MBh, 9, 15, 36.2 pāñcālyaḥ sātyakiścaiva mādrīputrau ca pāṇḍavau /
MBh, 9, 15, 49.1 yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ /
MBh, 9, 15, 59.1 śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām /
MBh, 9, 16, 32.1 tat karma bhīmasya samīkṣya hṛṣṭās te pāṇḍavānāṃ pravarā rathaughāḥ /
MBh, 9, 16, 34.1 sa madrarājaḥ sahasāvakīrṇo bhīmāgragaiḥ pāṇḍavayodhamukhyaiḥ /
MBh, 9, 16, 59.2 bhrātuḥ sarvair guṇaistulyo rathī pāṇḍavam abhyayāt //
MBh, 9, 16, 66.2 vitresuḥ pāṇḍavabhayād rajodhvastāstathā bhṛśam //
MBh, 9, 16, 80.1 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam /
MBh, 9, 17, 4.2 dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ //
MBh, 9, 17, 7.1 tato 'rjunaśca bhīmaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 17, 9.1 te samantāt parivṛtāḥ pāṇḍavaiḥ puruṣarṣabhāḥ /
MBh, 9, 17, 16.1 ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ /
MBh, 9, 17, 27.1 pāṇḍavāstu raṇe dṛṣṭvā madrarājapadānugān /
MBh, 9, 17, 39.1 vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 9, 18, 11.2 abhyadravanta pāñcālāḥ pāṇḍavāśca jayaiṣiṇaḥ //
MBh, 9, 18, 13.2 anyonyaṃ samabhāṣanta pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 9, 18, 21.1 jānītām adya jyeṣṭhasya pāṇḍavasya parākramam /
MBh, 9, 18, 24.1 draupadyāstanayāḥ pañca mādrīputrau ca pāṇḍavau /
MBh, 9, 18, 33.1 paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam /
MBh, 9, 18, 44.1 te tu kruddhā mahārāja pāṇḍavasya mahāratham /
MBh, 9, 18, 56.2 yatra yātānna vo hanyuḥ pāṇḍavāḥ kiṃ sṛtena vaḥ //
MBh, 9, 18, 58.1 viprayātāṃstu vo bhinnān pāṇḍavāḥ kṛtakilbiṣān /
MBh, 9, 18, 62.2 punar evānvavartanta pāṇḍavān ātatāyinaḥ //
MBh, 9, 19, 6.1 te pāṇḍavāḥ somakāḥ sṛñjayāśca tam eva nāgaṃ dadṛśuḥ samantāt /
MBh, 9, 19, 10.2 senāpatiḥ pāṇḍavasṛñjayānāṃ pāñcālaputro na mamarṣa roṣāt //
MBh, 9, 20, 4.1 tataḥ pravavṛte yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 9, 20, 11.1 pāṇḍavāḥ saha pāñcālair yodhāścānye nṛpottamāḥ /
MBh, 9, 21, 3.1 na ca so 'sti pumān kaścit pāṇḍavānāṃ mahāhave /
MBh, 9, 21, 18.2 pratyudyayur maheṣvāsāḥ pāṇḍavān ātatāyinaḥ //
MBh, 9, 22, 1.3 abhajyata balaṃ tatra tava putrasya pāṇḍavaiḥ //
MBh, 9, 22, 2.2 putraste yodhayāmāsa pāṇḍavānām anīkinīm //
MBh, 9, 22, 13.2 pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 9, 22, 14.2 pāṇḍavāḥ saha pāñcālaiḥ punar evābhyavārayan //
MBh, 9, 22, 15.1 tatra yuddhaṃ mahaccāsīt tava putrasya pāṇḍavaiḥ /
MBh, 9, 22, 24.2 yudhyadhvam agrato yāvat pṛṣṭhato hanmi pāṇḍavān //
MBh, 9, 22, 30.2 pṛṣṭhataḥ pāṇḍavānīkam abhyaghnanniśitaiḥ śaraiḥ //
MBh, 9, 22, 33.2 senāṃ nisūdayantyeṣa paśya pāṇḍava durmatim //
MBh, 9, 22, 38.1 tatastu saubalo rājann abhyatikramya pāṇḍavān /
MBh, 9, 22, 39.1 aśvārohāstu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām /
MBh, 9, 22, 43.2 jyotiṣām iva saṃpātam apaśyan kurupāṇḍavāḥ //
MBh, 9, 22, 56.1 tathaiva pāṇḍavānīkaṃ rudhireṇa samukṣitam /
MBh, 9, 22, 77.2 tāvakāḥ pāṇḍavāścaiva nābhyavartanta bhārata //
MBh, 9, 22, 81.1 mandībhūte tataḥ śabde pāṇḍavānāṃ mahad balam /
MBh, 9, 22, 82.1 tato 'bhyadhāvaṃstvaritāḥ pāṇḍavā jayagṛddhinaḥ /
MBh, 9, 22, 84.2 sāśvapattidviparathāḥ pāṇḍavān abhidudruvuḥ //
MBh, 9, 23, 1.2 tasmiñśabde mṛdau jāte pāṇḍavair nihate bale /
MBh, 9, 23, 10.1 hate tasmin rathānīke pāṇḍavenābhipālite /
MBh, 9, 23, 11.2 javenābhyapatan hṛṣṭāḥ pāṇḍavānām anīkinīm //
MBh, 9, 23, 33.2 praśame pāṇḍavaiḥ sārdhaṃ so 'nyasya śṛṇuyāt katham //
MBh, 9, 24, 13.2 āplutya pāṇḍavānīkaṃ punar yuddham arocayan //
MBh, 9, 24, 15.2 pāṇḍavānām anīkeṣu dhṛṣṭadyumnam ayodhayan //
MBh, 9, 24, 23.2 pāṇḍavān rathinaḥ pañca samantāt paryavārayan //
MBh, 9, 24, 29.1 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham /
MBh, 9, 24, 33.1 yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau /
MBh, 9, 24, 35.1 dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān /
MBh, 9, 24, 41.2 ete sarve gajān hatvā upayānti sma pāṇḍavāḥ //
MBh, 9, 24, 44.2 āyayuḥ pāṇḍavā rājan vinighnantaḥ sma tāvakān //
MBh, 9, 24, 53.2 nātiprasiddheva gatiḥ pāṇḍavānām ajāyata //
MBh, 9, 24, 54.2 pāṇḍavānāṃ mahārāja vyapakarṣanmahāgajān //
MBh, 9, 25, 19.1 sa tu rājan dhanuśchittvā pāṇḍavasya mahāmṛdhe /
MBh, 9, 25, 27.3 kṣurapreṇa śiraḥ kāyāt pātayāmāsa pāṇḍavaḥ //
MBh, 9, 25, 33.2 vājināṃ ca śatānyaṣṭau pāṇḍavaḥ sma virājate //
MBh, 9, 26, 12.1 nihataṃ svabalaṃ dṛṣṭvā pīḍitaṃ cāpi pāṇḍavaiḥ /
MBh, 9, 26, 22.2 śrutvā patīṃśca putrāṃśca pāṇḍavair nihatān yudhi //
MBh, 9, 26, 26.1 evam uktastu dāśārhaḥ pāṇḍavena yaśasvinā /
MBh, 9, 26, 28.2 saubalo 'bhyadravad yuddhe pāṇḍavān ātatāyinaḥ //
MBh, 9, 26, 44.2 nandayan pāṇḍavān sarvān vyathayaṃścāpi tāvakān //
MBh, 9, 26, 51.3 tāṃstu sarvāñ śarair ghorair avākirata pāṇḍavaḥ //
MBh, 9, 26, 53.1 vyākulaṃ tad abhūt sarvaṃ pāṇḍavānāṃ paraiḥ saha /
MBh, 9, 27, 14.2 prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam //
MBh, 9, 27, 21.2 pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 27, 23.2 pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ //
MBh, 9, 27, 30.2 rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi //
MBh, 9, 27, 37.2 preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ //
MBh, 9, 27, 41.1 athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ /
MBh, 9, 27, 58.2 hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ //
MBh, 9, 28, 1.3 tyaktvā jīvitam ākrande pāṇḍavān paryavārayan //
MBh, 9, 28, 8.1 samāsādya raṇe sarvān pāṇḍavān sasuhṛdgaṇān /
MBh, 9, 28, 10.2 śarair āśīviṣākāraiḥ pāṇḍavāḥ samavākiran //
MBh, 9, 28, 13.1 tatastu pāṇḍavānīkānniḥsṛtya bahavo janāḥ /
MBh, 9, 28, 16.2 vihīnaḥ sarvayodhaiśca pāṇḍavān vīkṣya saṃyuge //
MBh, 9, 28, 19.3 pāṇḍavānāṃ balaṃ sūta kiṃ nu śeṣam abhūt tadā /
MBh, 9, 28, 22.1 etaccheṣam abhūd rājan pāṇḍavānāṃ mahad balam /
MBh, 9, 28, 29.1 pāṇḍavāśca mahārāja dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 28, 48.2 dvitīyaṃ neha paśyāmi sasahāyāśca pāṇḍavāḥ //
MBh, 9, 28, 50.2 pāṇḍavaiśca hṛte rājye ko nu jīvati mādṛśaḥ //
MBh, 9, 28, 76.1 jito duryodhanaḥ saṃkhye pāṇḍavair bhīmavikramaiḥ /
MBh, 9, 29, 8.1 yadā tu pāṇḍavāḥ sarve supariśrāntavāhanāḥ /
MBh, 9, 29, 30.1 duryodhanaṃ khyāpayāmo dhanaṃ dāsyati pāṇḍavaḥ /
MBh, 9, 29, 35.1 pāṇḍavāśca mahārāja labdhalakṣāḥ prahāriṇaḥ /
MBh, 9, 29, 41.1 te tu pāṇḍavam āsādya bhīmasenaṃ mahābalam /
MBh, 9, 29, 46.2 pāṇḍavānāṃ prahṛṣṭānāṃ pāñcālānāṃ ca sarvaśaḥ //
MBh, 9, 29, 51.1 arjuno bhīmasenaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 29, 60.1 ime hyāyānti saṃhṛṣṭāḥ pāṇḍavā jitakāśinaḥ /
MBh, 9, 29, 64.2 pāṇḍavāścāpi samprāptāstaṃ deśaṃ yuddham īpsavaḥ //
MBh, 9, 29, 65.2 kathaṃ nu pāṇḍavā rājan pratipatsyanti kauravam //
MBh, 9, 30, 1.2 tatasteṣvapayāteṣu ratheṣu triṣu pāṇḍavāḥ /
MBh, 9, 30, 15.2 ityukto vāsudevena pāṇḍavaḥ saṃśitavrataḥ /
MBh, 9, 31, 17.3 tejasā nāśayiṣyāmi sthirībhavata pāṇḍavāḥ //
MBh, 9, 31, 42.2 udvṛtya nayane kruddho didhakṣur iva pāṇḍavān //
MBh, 9, 31, 43.2 pratyuvāca tatastān vai pāṇḍavān sahakeśavān //
MBh, 9, 31, 44.1 avahāsasya vo 'syādya prativaktāsmi pāṇḍavāḥ /
MBh, 9, 31, 47.1 tam udyatagadaṃ vīraṃ menire tatra pāṇḍavāḥ /
MBh, 9, 31, 56.2 abravīt pāṇḍavān sarvān putro duryodhanastava //
MBh, 9, 32, 26.1 tatastu sātyakī rājan pūjayāmāsa pāṇḍavam /
MBh, 9, 32, 31.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 32, 35.2 niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ //
MBh, 9, 32, 45.2 rājyāśāṃ vipulāṃ rājan pāṇḍaveṣu ca duṣkṛtam //
MBh, 9, 32, 52.2 śastrāṇi saṃpradīpyante pāṇḍavānāṃ jayaiṣiṇām //
MBh, 9, 33, 1.3 upaviṣṭeṣu sarveṣu pāṇḍaveṣu mahātmasu //
MBh, 9, 33, 4.1 abravīcca tadā rāmo dṛṣṭvā kṛṣṇaṃ ca pāṇḍavam /
MBh, 9, 33, 11.1 pariṣvajya tadā rāmaḥ pāṇḍavān sṛñjayān api /
MBh, 9, 33, 11.2 apṛcchat kuśalaṃ sarvān pāṇḍavāṃścāmitaujasaḥ /
MBh, 9, 34, 5.2 upaplavye niviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 9, 34, 8.2 akriyāyāṃ naravyāghra pāṇḍavān idam abravīt //
MBh, 9, 34, 13.2 yuyudhānena sahito vāsudevastu pāṇḍavān //
MBh, 9, 51, 24.3 śuśoca śalyaṃ saṃgrāme nihataṃ pāṇḍavaistadā //
MBh, 9, 53, 28.2 pāṇḍavāḥ saha kṛṣṇena vāgbhir ugrābhir ārdayan //
MBh, 9, 54, 8.2 padbhyām amarṣād dyutimān agacchat pāṇḍavaiḥ saha //
MBh, 9, 54, 10.1 sa pāṇḍavaiḥ parivṛtaḥ kururājastavātmajaḥ /
MBh, 9, 55, 17.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 55, 43.1 taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ /
MBh, 9, 55, 44.2 śastrāṇi cāpyadīpyanta pāṇḍavānāṃ jayaiṣiṇām //
MBh, 9, 56, 13.1 āvidhyantam abhiprekṣya dhārtarāṣṭro 'tha pāṇḍavam /
MBh, 9, 56, 40.1 tayā tvabhihato bhīmaḥ putreṇa tava pāṇḍavaḥ /
MBh, 9, 56, 48.1 tasmiṃstathā vartamāne rājan somakapāṇḍavāḥ /
MBh, 9, 56, 61.1 tataḥ praṇedur jahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava /
MBh, 9, 56, 62.2 atāḍayat pāṇḍavam agrataḥ sthitaṃ sa vihvalāṅgo jagatīm upāspṛśat //
MBh, 9, 57, 9.1 punar eva ca vakṣyāmi pāṇḍavedaṃ nibodha me /
MBh, 9, 57, 11.1 abuddhir eṣā mahatī dharmarājasya pāṇḍava /
MBh, 9, 57, 20.2 vyacarat pāṇḍavo rājann ariṃ saṃmohayann iva //
MBh, 9, 57, 37.1 duryodhanastaṃ ca veda pīḍitaṃ pāṇḍavaṃ raṇe /
MBh, 9, 57, 43.2 ūrubhyāṃ prāhiṇod rājan gadāṃ vegena pāṇḍavaḥ //
MBh, 9, 57, 57.1 dṛṣṭvā tān adbhutotpātān pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 9, 58, 1.3 prahṛṣṭamanasaḥ sarve babhūvustatra pāṇḍavāḥ //
MBh, 9, 58, 10.2 tān paśyadhvaṃ pāṇḍavair dhārtarāṣṭrān raṇe hatāṃstapasā yājñasenyāḥ //
MBh, 9, 59, 13.1 asmākaṃ sahajaṃ mitraṃ pāṇḍavāḥ śuddhapauruṣāḥ /
MBh, 9, 59, 16.1 yaunair hārdaiśca saṃbandhaiḥ sambaddhāḥ smeha pāṇḍavaiḥ /
MBh, 9, 59, 21.1 prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca /
MBh, 9, 59, 21.2 ānṛṇyaṃ yātu vairasya pratijñāyāśca pāṇḍavaḥ //
MBh, 9, 59, 23.2 jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ //
MBh, 9, 59, 27.1 pāñcālāśca savārṣṇeyāḥ pāṇḍavāśca viśāṃ pate /
MBh, 9, 59, 34.2 labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte //
MBh, 9, 60, 1.3 pāṇḍavāḥ sṛñjayāścaiva kim akurvata saṃjaya //
MBh, 9, 60, 3.1 prahṛṣṭamanasastatra kṛṣṇena saha pāṇḍavāḥ /
MBh, 9, 60, 17.1 tān hṛṣṭān puruṣavyāghrān pāñcālān pāṇḍavaiḥ saha /
MBh, 9, 60, 41.2 pāṇḍavebhyaḥ svarājyārdhaṃ lobhācchakuniniścayāt //
MBh, 9, 60, 42.1 viṣaṃ te bhīmasenāya dattaṃ sarve ca pāṇḍavāḥ /
MBh, 9, 60, 55.1 tāṃstu cintāparān dṛṣṭvā pāṇḍavān dīnacetasaḥ /
MBh, 9, 60, 63.1 vāsudevavacaḥ śrutvā tadānīṃ pāṇḍavaiḥ saha /
MBh, 9, 61, 2.1 pāṇḍavān gacchataścāpi śibiraṃ no viśāṃ pate /
MBh, 9, 61, 7.1 śibiraṃ samanuprāpya kururājasya pāṇḍavāḥ /
MBh, 9, 61, 21.2 diṣṭyā gāṇḍīvadhanvā ca bhīmasenaśca pāṇḍavaḥ //
MBh, 9, 61, 22.1 tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau /
MBh, 9, 61, 33.2 atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakistathā //
MBh, 9, 61, 35.1 tathetyuktvā ca te sarve pāṇḍavāḥ sātyakistathā /
MBh, 9, 61, 36.2 nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ //
MBh, 9, 61, 39.1 sa prāyāt pāṇḍavair uktastat puraṃ sātvatāṃ varaḥ /
MBh, 9, 62, 28.2 kartavyaṃ sātvataśreṣṭha pāṇḍavānāṃ hitaiṣiṇā //
MBh, 9, 62, 39.1 yad idaṃ pāṇḍavaiḥ sarvaistava cittānurodhibhiḥ /
MBh, 9, 62, 46.2 mā ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya //
MBh, 9, 62, 47.1 alpo 'pyatikramo nāsti pāṇḍavānāṃ mahātmanām /
MBh, 9, 62, 49.2 gāndhāryāstava caivādya pāṇḍaveṣu pratiṣṭhitam //
MBh, 9, 62, 50.2 śivena pāṇḍavān dhyāhi namaste bharatarṣabha //
MBh, 9, 62, 59.3 pāṇḍavānāṃ vināśāya mā te buddhiḥ kadācana //
MBh, 9, 62, 63.2 tvaṃ gatiḥ saha tair vīraiḥ pāṇḍavair dvipadāṃ vara //
MBh, 9, 62, 68.3 pāṇḍavānāṃ vadhe rātrau buddhistena pradarśitā //
MBh, 9, 62, 70.1 śīghraṃ gaccha mahābāho pāṇḍavān paripālaya /
MBh, 9, 62, 72.2 śibiraṃ hāstinapurād didṛkṣuḥ pāṇḍavānnṛpa //
MBh, 9, 62, 73.1 āgamya śibiraṃ rātrau so 'bhyagacchata pāṇḍavān /
MBh, 9, 63, 6.3 garhayan pāṇḍavaṃ jyeṣṭhaṃ niḥśvasyedam athābravīt //
MBh, 9, 63, 11.1 bahūni sunṛśaṃsāni kṛtāni khalu pāṇḍavaiḥ /
MBh, 9, 63, 12.1 idaṃ cākīrtijaṃ karma nṛśaṃsaiḥ pāṇḍavaiḥ kṛtam /
MBh, 9, 63, 29.1 adharmeṇa pravṛttānāṃ pāṇḍavānām anekaśaḥ /
MBh, 10, 1, 4.1 dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan /
MBh, 10, 1, 4.2 śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām //
MBh, 10, 1, 8.2 pāṇḍavaiḥ samare putro nihato mama saṃjaya //
MBh, 10, 1, 29.2 tam evārtham atikrāntaṃ kurupāṇḍavayoḥ kṣayam //
MBh, 10, 1, 45.1 nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ /
MBh, 10, 1, 49.2 sopadhāni kṛtānyeva pāṇḍavair akṛtātmabhiḥ //
MBh, 10, 1, 56.2 yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha //
MBh, 10, 1, 63.1 pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam /
MBh, 10, 2, 26.2 vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ //
MBh, 10, 4, 32.2 pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me //
MBh, 10, 8, 3.1 kaccit pramathya śibiraṃ hatvā somakapāṇḍavān /
MBh, 10, 8, 67.1 yataḥ pravṛttaḥ saṃgrāmaḥ kurupāṇḍavasenayoḥ /
MBh, 10, 8, 125.1 tasyā rajanyāstvardhena pāṇḍavānāṃ mahad balam /
MBh, 10, 8, 148.2 tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam /
MBh, 10, 9, 31.1 pāṇḍavāścāpi te sarve kiṃ vakṣyanti narādhipān /
MBh, 10, 9, 47.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstrayo vayam //
MBh, 10, 9, 50.1 kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ /
MBh, 10, 10, 8.2 bhīmaseno 'rjunaścaiva mādrīputrau ca pāṇḍavau //
MBh, 10, 11, 9.2 rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt //
MBh, 10, 11, 15.1 ihaiva prāyam āsiṣye tannibodhata pāṇḍavāḥ /
MBh, 10, 11, 16.1 evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat /
MBh, 10, 11, 17.1 dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām /
MBh, 10, 11, 21.2 ityuktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā /
MBh, 10, 12, 2.1 eṣa pāṇḍava te bhrātā putraśokam apārayan /
MBh, 10, 13, 18.2 apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ //
MBh, 10, 14, 2.2 droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava //
MBh, 10, 15, 6.2 na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ //
MBh, 10, 15, 10.1 satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ /
MBh, 10, 15, 16.2 apāṇḍavāyeti mune vahnitejo 'numantrya vai //
MBh, 10, 15, 24.1 etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ /
MBh, 10, 15, 25.1 pāṇḍavāstvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ /
MBh, 10, 15, 26.2 na hyadharmeṇa rājarṣiḥ pāṇḍavo jetum icchati //
MBh, 10, 15, 27.2 etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ //
MBh, 10, 15, 28.2 pāṇḍavair yāni ratnāni yaccānyat kauravair dhanam /
MBh, 10, 16, 19.2 pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām /
MBh, 10, 16, 20.1 pāṇḍavāścāpi govindaṃ puraskṛtya hatadviṣaḥ /
MBh, 10, 16, 24.2 parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ //
MBh, 10, 18, 22.2 prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava //
MBh, 11, 1, 20.1 tanmām adyaiva paśyantu pāṇḍavāḥ saṃśitavratam /
MBh, 11, 8, 31.1 na hi te pāṇḍavāḥ svalpam aparādhyanti bhārata /
MBh, 11, 8, 33.1 pāṇḍavāḥ kauravāścaiva samāsādya parasparam /
MBh, 11, 8, 34.1 nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ /
MBh, 11, 8, 42.2 pāṇḍavānāṃ ca kāruṇyāt prāṇān dhāraya bhārata //
MBh, 11, 10, 10.1 na cāpi śatravasteṣām ṛdhyante rājñi pāṇḍavāḥ /
MBh, 11, 10, 14.1 te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ /
MBh, 11, 11, 11.2 nyavedayanta nāmāni pāṇḍavāste 'pi sarvaśaḥ //
MBh, 11, 11, 12.2 aprīyamāṇaḥ śokārtaḥ pāṇḍavaṃ pariṣasvaje //
MBh, 11, 12, 3.2 pāṇḍavān adhikāñ jānan bale śaurye ca kaurava //
MBh, 11, 12, 13.2 madhyamaṃ pāṇḍavaṃ vīraṃ spraṣṭum icchāmi keśava //
MBh, 11, 13, 3.1 tasyāḥ pāpam abhiprāyaṃ viditvā pāṇḍavān prati /
MBh, 11, 13, 7.1 na kopaḥ pāṇḍave kāryo gāndhāri śamam āpnuhi /
MBh, 11, 18, 24.2 kṣipram enaṃ parityajya putra śāmyasva pāṇḍavaiḥ //
MBh, 11, 19, 16.1 praviśya samare vīraḥ pāṇḍavānām anīkinīm /
MBh, 11, 20, 18.2 kathaṃ nu pāṇḍavānāṃ ca pāñcālānāṃ ca paśyatām /
MBh, 11, 20, 19.2 vīraḥ puruṣaśārdūlaḥ kathaṃ jīvati pāṇḍavaḥ //
MBh, 11, 21, 4.1 yaṃ sma pāṇḍavasaṃtrāsānmama putrā mahārathāḥ /
MBh, 11, 22, 14.2 pramāpayati cātmānam ākrośati ca pāṇḍavān //
MBh, 11, 22, 17.1 vārayāmāsa yaḥ sarvān pāṇḍavān putragṛddhinaḥ /
MBh, 11, 23, 23.1 svayam etena śūreṇa pṛcchyamānena pāṇḍavaiḥ /
MBh, 11, 23, 28.1 yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram /
MBh, 11, 23, 29.1 yaṃ purodhāya kurava āhvayanti sma pāṇḍavān /
MBh, 11, 24, 23.2 tasya māyāvino māyā dagdhāḥ pāṇḍavatejasā //
MBh, 11, 24, 26.1 etenaitanmahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha /
MBh, 11, 25, 28.1 avadhyāḥ pāṇḍavāḥ kṛṣṇa sarva eva tvayā saha /
MBh, 11, 25, 36.2 pāṇḍavā dhārtarāṣṭrāśca drugdhāḥ kṛṣṇa parasparam /
MBh, 11, 25, 40.1 yasmāt parasparaṃ ghnanto jñātayaḥ kurupāṇḍavāḥ /
MBh, 11, 25, 46.1 ityuktavati dāśārhe pāṇḍavāstrastacetasaḥ /
MBh, 11, 26, 8.1 jīvatāṃ parimāṇajñaḥ sainyānām asi pāṇḍava /
MBh, 11, 27, 8.1 yaṃ sūtaputraṃ manyadhvaṃ rādheyam iti pāṇḍavāḥ /
MBh, 11, 27, 12.1 śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam /
MBh, 12, 1, 11.2 kṣatradharmarataś cāpi kaccinmodasi pāṇḍava //
MBh, 12, 14, 32.2 tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ //
MBh, 12, 24, 28.2 sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā /
MBh, 12, 29, 1.3 guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ //
MBh, 12, 32, 8.2 svadharme vartamānastvaṃ kiṃ nu śocasi pāṇḍava /
MBh, 12, 33, 8.1 asmān antakarān ghorān pāṇḍavān vṛṣṇisaṃhitān /
MBh, 12, 34, 1.3 samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam //
MBh, 12, 34, 21.1 tasmāt saṃstambhayātmānaṃ śrutavān asi pāṇḍava /
MBh, 12, 34, 22.1 na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha /
MBh, 12, 38, 38.2 anvayāt pṛṣṭhato rājan yuyutsuḥ pāṇḍavāgrajam //
MBh, 12, 39, 4.2 bhīmasenārjunau caiva mādrīputrau ca pāṇḍavau //
MBh, 12, 39, 25.1 sa duṣṭaḥ pāpam āśaṃsan pāṇḍavānāṃ mahātmanām /
MBh, 12, 39, 37.2 rājā ca harṣam āpede pāṇḍavaḥ sasuhṛjjanaḥ //
MBh, 12, 40, 19.1 yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava /
MBh, 12, 40, 20.1 diṣṭyā gāṇḍīvadhanvā ca bhīmasenaśca pāṇḍavaḥ /
MBh, 12, 40, 20.2 tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau //
MBh, 12, 40, 21.2 kṣipram uttarakālāni kuru kāryāṇi pāṇḍava //
MBh, 12, 41, 7.2 asyaiva pṛthivī kṛtsnā pāṇḍavāḥ sarva eva ca /
MBh, 12, 42, 7.1 sabhāḥ prapāśca vividhāstaḍāgāni ca pāṇḍavaḥ /
MBh, 12, 43, 17.2 tam abhyanandad bhārataṃ puṣkalābhir vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ //
MBh, 12, 45, 3.3 vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ //
MBh, 12, 45, 5.2 sahasraniṣkam ekaikaṃ vācayāmāsa pāṇḍavaḥ //
MBh, 12, 46, 17.1 rāmasya dayitaṃ śiṣyaṃ jāmadagnyasya pāṇḍava /
MBh, 12, 48, 1.3 kṛpādayaśca te sarve catvāraḥ pāṇḍavāśca ha //
MBh, 12, 49, 79.2 evam etat purā vṛttaṃ yanmāṃ pṛcchasi pāṇḍava //
MBh, 12, 50, 8.2 catvāraḥ pāṇḍavāścaiva te ca śāradvatādayaḥ //
MBh, 12, 52, 23.2 papāta yatra vārṣṇeyaḥ sagāṅgeyaḥ sapāṇḍavaḥ //
MBh, 12, 52, 28.1 tataḥ praṇāmam akarot keśavaḥ pāṇḍavastathā /
MBh, 12, 52, 30.1 tathaivāmantrya gāṅgeyaṃ keśavaste ca pāṇḍavāḥ /
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 53, 19.1 āgacchatsvatha kṛṣṇo 'pi pāṇḍaveṣu mahātmasu /
MBh, 12, 54, 2.2 gāṅgeye puruṣavyāghre pāṇḍavaiḥ paryupasthite //
MBh, 12, 54, 7.2 uvāca pāṇḍavān sarvān hataśiṣṭāṃśca pārthivān //
MBh, 12, 54, 14.1 evam uktaḥ pāṇḍavena bhagavān keśavastadā /
MBh, 12, 54, 24.1 svayaṃ kimarthaṃ tu bhavāñ śreyo na prāha pāṇḍavam /
MBh, 12, 54, 29.1 yacca tvaṃ vakṣyase bhīṣma pāṇḍavāyānupṛcchate /
MBh, 12, 55, 3.2 ahṛṣyann ṛṣayaḥ sarve sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 4.2 yasya nāsti samaḥ kaścit sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 5.2 yasmin ojaśca tejaśca sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 6.2 yasmin etāni sarvāṇi sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 7.2 kuryād adharmaṃ dharmātmā sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 8.2 saṃmānayati satkṛtya sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 9.2 yo dadāti satāṃ nityaṃ sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 55, 10.2 śāntaḥ śrutarahasyaśca sa māṃ pṛcchatu pāṇḍavaḥ //
MBh, 12, 56, 47.1 na saṃtyājyaṃ ca te dhairyaṃ kadācid api pāṇḍava /
MBh, 12, 59, 1.3 yayuste nagarākārai rathaiḥ pāṇḍavayādavāḥ //
MBh, 12, 59, 35.1 sāma copapradānaṃ ca bhedo daṇḍaśca pāṇḍava /
MBh, 12, 59, 41.1 rathā nāgā hayāścaiva pādātāścaiva pāṇḍava /
MBh, 12, 59, 47.2 pīḍanāskandakālaśca bhayakālaśca pāṇḍava //
MBh, 12, 59, 85.1 tasmin paitāmahe śāstre pāṇḍavaitad asaṃśayam /
MBh, 12, 59, 92.2 saṃkṣiptam āyur vijñāya martyānāṃ hrāsi pāṇḍava //
MBh, 12, 59, 95.2 nyāsāyaivābhavad buddhiḥ praṇītā tasya pāṇḍava //
MBh, 12, 59, 121.1 taṃ sākṣāt pṛthivī bheje ratnānyādāya pāṇḍava /
MBh, 12, 59, 124.2 prādurbabhūvur vainyasya cintanād eva pāṇḍava /
MBh, 12, 59, 134.1 śriyaḥ sakāśād arthaśca jāto dharmeṇa pāṇḍava /
MBh, 12, 62, 5.2 vikarmaṇi sthite vipre tāṃ saṃjñāṃ kuru pāṇḍava //
MBh, 12, 63, 11.2 kartum āśramadṛṣṭāṃśca dharmāṃstāñ śṛṇu pāṇḍava //
MBh, 12, 63, 19.1 sthāpayitvā prajāpālaṃ putraṃ rājye ca pāṇḍava /
MBh, 12, 64, 1.2 cāturāśramyadharmāśca jātidharmāśca pāṇḍava /
MBh, 12, 66, 36.1 eṣa te vividho dharmaḥ pāṇḍavaśreṣṭha kīrtitaḥ /
MBh, 12, 66, 37.1 cāturāśramyam ekāgraḥ cāturvarṇyaṃ ca pāṇḍava /
MBh, 12, 69, 13.2 cāreṇa vihataṃ sarvaṃ hataṃ bhavati pāṇḍava //
MBh, 12, 71, 14.2 idaṃ vacaḥ śāṃtanavasya śuśruvān yudhiṣṭhiraḥ pāṇḍavamukhyasaṃvṛtaḥ /
MBh, 12, 72, 25.1 dharmeṇa vyavahāreṇa prajāḥ pālaya pāṇḍava /
MBh, 12, 72, 32.1 svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava /
MBh, 12, 90, 25.2 etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava //
MBh, 12, 120, 48.1 dharmānviteṣu vijñāto mantrī guptaśca pāṇḍava /
MBh, 12, 136, 208.1 brāhmaṇaiścāpi te sārdhaṃ yātrā bhavatu pāṇḍava /
MBh, 12, 151, 33.1 hatāstāścaiva bhagnāśca pāṇḍavena yaśasvinā /
MBh, 12, 271, 68.2 śuddhābhijanasampannāḥ pāṇḍavāḥ saṃśitavratāḥ /
MBh, 12, 310, 7.1 tapomūlam idaṃ sarvaṃ yanmāṃ pṛcchasi pāṇḍava /
MBh, 12, 328, 25.1 na hi me kenacid deyo varaḥ pāṇḍavanandana /
MBh, 12, 334, 4.1 tvam apyamitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ /
MBh, 12, 334, 12.3 ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 12, 336, 8.2 samupoḍheṣvanīkeṣu kurupāṇḍavayor mṛdhe /
MBh, 13, 6, 40.1 pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ /
MBh, 13, 9, 14.2 kathāṃ kathayataḥ pūrvaṃ brāhmaṇaṃ prati pāṇḍava //
MBh, 13, 18, 10.1 pitṛvipravadhenāham ārto vai pāṇḍavāgraja /
MBh, 13, 18, 25.3 sarasvatyāstaṭe tuṣṭo manoyajñena pāṇḍava //
MBh, 13, 18, 44.1 praṇamantaṃ pariṣvajya mūrdhni cāghrāya pāṇḍava /
MBh, 13, 18, 45.3 proktāni munibhiḥ śrutvā vismayāmāsa pāṇḍavaḥ //
MBh, 13, 27, 12.1 tataste bhīṣmam āmantrya pāṇḍavāṃśca maharṣayaḥ /
MBh, 13, 27, 13.2 pāṇḍavāstuṣṭuvuḥ sarve praṇemuśca muhur muhuḥ //
MBh, 13, 27, 15.1 prabhāvāt tapasasteṣām ṛṣīṇāṃ vīkṣya pāṇḍavāḥ /
MBh, 13, 27, 16.2 pāṇḍavāḥ saha bhīṣmeṇa kathāścakrustadāśrayāḥ //
MBh, 13, 27, 17.1 kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ /
MBh, 13, 57, 43.1 tato yudhiṣṭhiraḥ prāha pāṇḍavān bharatarṣabha /
MBh, 13, 57, 44.1 tatastu pāṇḍavāḥ sarve draupadī ca yaśasvinī /
MBh, 13, 74, 13.1 yujyante sarvakāmair hi dāntāḥ sarvatra pāṇḍava /
MBh, 13, 109, 61.1 yāvanti romakūpāṇi tasya gātreṣu pāṇḍava /
MBh, 13, 113, 15.2 tenāpohati dharmātmā duṣkṛtaṃ karma pāṇḍava //
MBh, 13, 124, 22.1 yaścedaṃ pāṇḍavākhyānaṃ paṭhet parvaṇi parvaṇi /
MBh, 13, 153, 40.1 vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ /
MBh, 13, 153, 46.2 evam uktastu gāṅgeyaḥ pāṇḍavān idam abravīt /
MBh, 13, 154, 8.2 citāṃ cakrur mahātmānaḥ pāṇḍavā viduras tathā /
MBh, 14, 1, 4.2 dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 1, 5.2 bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan //
MBh, 14, 10, 36.2 tato rājā pāṇḍavo hṛṣṭarūpaḥ śrutvā vākyaṃ satyavatyāḥ sutasya /
MBh, 14, 14, 16.1 tato dattvā bahu dhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ /
MBh, 14, 15, 5.1 indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau /
MBh, 14, 15, 17.1 rame cāhaṃ tvayā sārdham araṇyeṣvapi pāṇḍava /
MBh, 14, 15, 23.1 śiṣṭo yudhiṣṭhiro 'smābhiḥ śāstā sann api pāṇḍavaḥ /
MBh, 14, 15, 29.3 citā ratnair bahuvidhaiḥ kururājasya pāṇḍava //
MBh, 14, 16, 4.1 tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ /
MBh, 14, 16, 10.2 nūnam aśraddadhāno 'si durmedhāścāsi pāṇḍava //
MBh, 14, 19, 59.1 śrutavāñ śraddadhānaśca parākrāntaśca pāṇḍava /
MBh, 14, 51, 2.1 tathaiva cānuyātrāṇi codayāmāsa pāṇḍavaḥ /
MBh, 14, 51, 4.1 tatastau ratham āsthāya prayātau kṛṣṇapāṇḍavau /
MBh, 14, 51, 7.1 nāthavantaśca bhavatā pāṇḍavā madhusūdana /
MBh, 14, 51, 26.2 bhīmasenaṃ ca durdharṣaṃ mādrīputrau ca pāṇḍavau /
MBh, 14, 52, 10.1 kaccicchaure tvayā gatvā kurupāṇḍavasadma tat /
MBh, 14, 52, 18.1 pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ /
MBh, 14, 52, 20.1 yasmācchaktena te kṛṣṇa na trātāḥ kurupāṇḍavāḥ /
MBh, 14, 53, 22.1 lokeṣu pāṇḍavāścaiva gatāḥ khyātiṃ dvijottama /
MBh, 14, 59, 3.1 yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām /
MBh, 14, 59, 10.2 kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam //
MBh, 14, 59, 15.1 dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit /
MBh, 14, 59, 23.1 hatavāhanabhūyiṣṭhāḥ pāṇḍavāstu yudhiṣṭhiram /
MBh, 14, 59, 28.2 upopaviviśur hṛṣṭā hradasthaṃ pañca pāṇḍavāḥ //
MBh, 14, 59, 32.2 yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ //
MBh, 14, 59, 33.2 yuyutsuścāpi kauravyo muktaḥ pāṇḍavasaṃśrayāt //
MBh, 14, 61, 7.1 tathaiva pāṇḍavā vīrā nagare nāgasāhvaye /
MBh, 14, 61, 10.3 pāṇḍavānām ayaṃ cānte pālayiṣyati medinīm //
MBh, 14, 62, 6.2 saṃsmṛtya tad ahaṃ samyak kartum icchāmi pāṇḍavāḥ //
MBh, 14, 62, 17.1 kṛtvā tu pāṇḍavāḥ sarve ratnāharaṇaniścayam /
MBh, 14, 63, 4.1 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ /
MBh, 14, 63, 7.2 cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ /
MBh, 14, 64, 18.1 eteṣvādhāya tad dravyaṃ punar abhyarcya pāṇḍavaḥ /
MBh, 14, 65, 20.1 asmin prāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca /
MBh, 14, 66, 6.2 muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ //
MBh, 14, 68, 3.1 muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam /
MBh, 14, 69, 12.2 athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ //
MBh, 14, 70, 1.2 tān samīpagatāñ śrutvā pāṇḍavāñ śatrukarśanaḥ /
MBh, 14, 70, 2.1 te sametya yathānyāyaṃ pāṇḍavā vṛṣṇibhiḥ saha /
MBh, 14, 70, 4.2 pāṇḍavāḥ prītamanasaḥ sāmātyāḥ sasuhṛdgaṇāḥ //
MBh, 14, 72, 19.1 pāṇḍavaiḥ pṛthivīm aśvo nirjitām astratejasā /
MBh, 14, 72, 20.1 tatra yuddhāni vṛttāni yānyāsan pāṇḍavasya ha /
MBh, 14, 73, 13.2 cicheda pāṇḍavo rājaṃste bhūmau nyapataṃstadā //
MBh, 14, 73, 14.2 yuyudhe bhrātur arthāya pāṇḍavena mahātmanā //
MBh, 14, 74, 8.1 tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham /
MBh, 14, 74, 15.2 iṣūn asaktāṃstvaritaḥ prāhiṇot pāṇḍavaṃ prati //
MBh, 14, 75, 5.2 preṣayāmāsa kauravya vāraṇaṃ pāṇḍavaṃ prati //
MBh, 14, 75, 6.2 utpatiṣyann ivākāśam abhidudrāva pāṇḍavam //
MBh, 14, 75, 11.1 cukrodha balavaccāpi pāṇḍavastasya bhūpateḥ /
MBh, 14, 75, 12.1 tatastaṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ /
MBh, 14, 75, 20.1 tasminnipatite nāge vajradattasya pāṇḍavaḥ /
MBh, 14, 75, 26.2 tathetyevābravīd vākyaṃ pāṇḍavenābhinirjitaḥ //
MBh, 14, 76, 2.2 pratyudyayur amṛṣyanto rājānaḥ pāṇḍavarṣabham //
MBh, 14, 76, 13.1 sa śaraiḥ samavacchanno dadṛśe pāṇḍavarṣabhaḥ /
MBh, 14, 77, 17.2 sarvāṃstān antarā chittvā mudā cukrośa pāṇḍavaḥ //
MBh, 14, 77, 23.1 śāntyarthaṃ sarvayodhānām abhyagacchata pāṇḍavam /
MBh, 14, 77, 46.2 maṇipūrapater deśam upāyāt sahapāṇḍavaḥ //
MBh, 14, 78, 29.2 cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ //
MBh, 14, 78, 30.2 padātiḥ pitaraṃ kopād yodhayāmāsa pāṇḍavam //
MBh, 14, 78, 34.2 viveśa pāṇḍavaṃ rājanmarma bhittvātiduḥkhakṛt //
MBh, 14, 81, 10.2 saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam //
MBh, 14, 83, 8.1 ityuktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva /
MBh, 14, 83, 10.1 ityuktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ /
MBh, 14, 83, 16.1 avadhyamānaḥ so 'bhyaghnanmāgadhaḥ pāṇḍavarṣabham /
MBh, 14, 84, 1.2 māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ /
MBh, 14, 84, 5.1 tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ /
MBh, 14, 85, 4.2 parivārya hayaṃ jagmustataścukrodha pāṇḍavaḥ //
MBh, 14, 85, 5.1 tataḥ śirāṃsi dīptāgraisteṣāṃ cicheda pāṇḍavaḥ /
MBh, 14, 85, 7.1 vitudyamānastaiścāpi gāndhāraiḥ pāṇḍavarṣabhaḥ /
MBh, 14, 85, 8.2 sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat //
MBh, 14, 88, 9.2 yo 'drākṣīt pāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam //
MBh, 14, 88, 12.1 tava yat saṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ /
MBh, 14, 89, 15.2 āyāti puruṣavyāghre pāṇḍavānāṃ dhuraṃdhare //
MBh, 14, 90, 1.2 sa praviśya yathānyāyaṃ pāṇḍavānāṃ niveśanam /
MBh, 14, 90, 6.1 yudhiṣṭhiraṃ ca rājānaṃ bhīmādīṃścāpi pāṇḍavān /
MBh, 14, 91, 30.1 pāṇḍavāśca mahīpālaiḥ sametaiḥ saṃvṛtāstadā /
MBh, 15, 1, 1.2 prāpya rājyaṃ mahābhāgāḥ pāṇḍavā me pitāmahāḥ /
MBh, 15, 1, 4.2 prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ /
MBh, 15, 1, 6.1 pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam /
MBh, 15, 1, 8.2 draupadī ca subhadrā ca yāścānyāḥ pāṇḍavastriyaḥ /
MBh, 15, 1, 18.2 upājahrur yathānyāyaṃ dhṛtarāṣṭrasya pāṇḍavāḥ //
MBh, 15, 2, 1.2 evaṃ sampūjito rājā pāṇḍavair ambikāsutaḥ /
MBh, 15, 2, 10.1 tataste sahitāḥ sarve bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 15, 3, 2.1 vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu /
MBh, 15, 3, 6.1 tat sa rājā mahārāja pāṇḍavānāṃ dhuraṃdharaḥ /
MBh, 15, 5, 11.2 yudhiṣṭhirabhayād vetti bhṛśaṃ tapyati pāṇḍavaḥ //
MBh, 15, 6, 27.2 tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ /
MBh, 15, 7, 1.2 spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava /
MBh, 15, 7, 7.2 bāhubhyāṃ sampariṣvajya mūrdhnyājighrata pāṇḍavam //
MBh, 15, 7, 8.2 atiduḥkhācca rājānaṃ nocuḥ kiṃcana pāṇḍavāḥ //
MBh, 15, 7, 13.1 tasmiṃstu kauravendre taṃ tathā bruvati pāṇḍavam /
MBh, 15, 9, 6.2 pāṇḍavāśca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam //
MBh, 15, 10, 13.1 sarve jānapadāścaiva tava karmāṇi pāṇḍava /
MBh, 15, 16, 13.1 dṛṣṭāpadānāścāsmābhiḥ pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 15, 16, 14.2 prajāḥ kurukulaśreṣṭha pāṇḍavāñśīlabhūṣaṇān //
MBh, 15, 16, 15.2 pūrvarājātisargāṃśca pālayatyeva pāṇḍavaḥ //
MBh, 15, 17, 6.2 hṛṣṭaḥ saṃpūjayāmāsa guḍākeśaśca pāṇḍavaḥ //
MBh, 15, 21, 1.3 āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ //
MBh, 15, 21, 4.1 tataḥ striyaḥ kauravapāṇḍavānāṃ yāścāpyanyāḥ kauravarājavaṃśyāḥ /
MBh, 15, 21, 12.2 yathā pūrvaṃ gacchatāṃ pāṇḍavānāṃ dyūte rājan kauravāṇāṃ sabhāyām //
MBh, 15, 22, 32.1 anvayuḥ pāṇḍavāstāṃ tu sabhṛtyāntaḥpurāstadā /
MBh, 15, 23, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 15, 24, 1.2 kuntyāstu vacanaṃ śrutvā pāṇḍavā rājasattama /
MBh, 15, 24, 3.1 pradakṣiṇam athāvṛtya rājānaṃ pāṇḍavāstadā /
MBh, 15, 24, 13.1 pāṇḍavā api dīnāste duḥkhaśokaparāyaṇāḥ /
MBh, 15, 24, 15.1 sarve cāsannirutsāhāḥ pāṇḍavā jātamanyavaḥ /
MBh, 15, 28, 1.3 babhūvuḥ pāṇḍavā rājanmātṛśokena cārditāḥ //
MBh, 15, 28, 8.1 pāṇḍavāścaiva te sarve bhṛśaṃ śokaparāyaṇāḥ /
MBh, 15, 29, 1.2 evaṃ te puruṣavyāghrāḥ pāṇḍavā mātṛnandanāḥ /
MBh, 15, 29, 25.1 evam ājñāpya rājā sa bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 15, 31, 1.2 tataste pāṇḍavā dūrād avatīrya padātayaḥ /
MBh, 15, 31, 3.1 āśramaṃ te tato jagmur dhṛtarāṣṭrasya pāṇḍavāḥ /
MBh, 15, 31, 4.2 pāṇḍavān āgatān draṣṭuṃ kautūhalasamanvitāḥ //
MBh, 15, 31, 15.2 pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ //
MBh, 15, 32, 2.2 draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ //
MBh, 15, 33, 28.2 dharmarājo mahātejāstacca sasmāra pāṇḍavaḥ //
MBh, 15, 34, 3.1 pāṇḍavāstvabhito mātur dharaṇyāṃ suṣupustadā /
MBh, 15, 34, 19.1 bhīmasenādayaścaiva pāṇḍavāḥ kauravarṣabham /
MBh, 15, 35, 1.2 tathā samupaviṣṭeṣu pāṇḍaveṣu mahātmasu /
MBh, 15, 35, 21.1 yo hi dharmaḥ sa viduro viduro yaḥ sa pāṇḍavaḥ /
MBh, 15, 35, 21.2 sa eṣa rājan vaśyaste pāṇḍavaḥ preṣyavat sthitaḥ //
MBh, 15, 36, 6.2 te 'nujñātāstadā rājan kururājena pāṇḍavāḥ /
MBh, 15, 36, 27.1 apāpāḥ pāṇḍavā yena nikṛtāḥ pāpabuddhinā /
MBh, 15, 39, 13.1 yaśca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ /
MBh, 15, 39, 20.1 dhṛtarāṣṭraśca sāmātyaḥ prayayau saha pāṇḍavaiḥ /
MBh, 15, 39, 22.1 rājā ca pāṇḍavaiḥ sārdham iṣṭe deśe sahānugaḥ /
MBh, 15, 40, 2.1 dhṛtarāṣṭrastu dharmātmā pāṇḍavaiḥ sahitastadā /
MBh, 15, 40, 5.1 pāṇḍavānāṃ ca ye yodhāḥ kauravāṇāṃ ca sarvaśaḥ /
MBh, 15, 40, 6.2 prādurāsīd yathā pūrvaṃ kurupāṇḍavasenayoḥ //
MBh, 15, 41, 4.1 pāṇḍavāstu maheṣvāsaṃ karṇaṃ saubhadram eva ca /
MBh, 15, 41, 5.1 tataste prīyamāṇā vai karṇena saha pāṇḍavāḥ /
MBh, 15, 43, 13.1 śrutaṃ vicitram ākhyānaṃ tvayā pāṇḍavanandana /
MBh, 15, 44, 4.1 pāṇḍavāstu mahātmāno laghubhūyiṣṭhasainikāḥ /
MBh, 15, 45, 1.2 dvivarṣopanivṛtteṣu pāṇḍaveṣu yadṛcchayā /
MBh, 15, 45, 37.2 yathā ca nṛpatir dagdho devyau te ceti pāṇḍava //
MBh, 15, 45, 39.2 etacchrutvā tu sarveṣāṃ pāṇḍavānāṃ mahātmanām /
MBh, 15, 46, 19.2 pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye //
MBh, 15, 47, 8.1 guruśuśrūṣayā caiva jananī tava pāṇḍava /
MBh, 15, 47, 10.2 tataḥ sa pṛthivīpālaḥ pāṇḍavānāṃ dhuraṃdharaḥ /
MBh, 15, 47, 16.2 dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ //
MBh, 16, 1, 8.1 vimuktaṃ vāsudevaṃ ca śrutvā rāmaṃ ca pāṇḍavaḥ /
MBh, 16, 1, 9.2 vṛṣṇīn vinaṣṭāṃste śrutvā vyathitāḥ pāṇḍavābhavan //
MBh, 16, 1, 11.2 viṣaṇṇā hatasaṃkalpāḥ pāṇḍavāḥ samupāviśan //
MBh, 16, 6, 2.2 pāṇḍavāḥ śokasaṃtaptā vitrastamanaso 'bhavan //
MBh, 16, 6, 15.1 tataḥ saṃstūya govindaṃ kathayitvā ca pāṇḍavaḥ /
MBh, 16, 7, 16.1 sa strīṣu prāptakālaṃ vaḥ pāṇḍavo bālakeṣu ca /
MBh, 16, 7, 21.1 na ca bhokṣye na jīviṣye diṣṭyā prāpto 'si pāṇḍava /
MBh, 16, 8, 3.1 rājā ca bhīmasenaśca sahadevaśca pāṇḍavaḥ /
MBh, 16, 8, 32.1 sa teṣāṃ vidhivat kṛtvā pretakāryāṇi pāṇḍavaḥ /
MBh, 16, 8, 68.1 tato vṛddhāṃśca bālāṃśca striyaścādāya pāṇḍavaḥ /
MBh, 17, 1, 1.3 pāṇḍavāḥ kim akurvanta tathā kṛṣṇe divaṃ gate //
MBh, 17, 1, 7.2 duḥkhārtaścābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ //
MBh, 17, 1, 27.1 pāṇḍavāśca mahātmāno draupadī ca yaśasvinī /
MBh, 17, 1, 31.1 śvā caivānuyayāvekaḥ pāṇḍavān prasthitān vane /
MBh, 17, 1, 34.1 tato devaḥ sa saptārciḥ pāṇḍavān idam abravīt /
MBh, 17, 1, 41.2 yayuśca pāṇḍavā vīrāstataste dakṣiṇāmukhāḥ //
MBh, 17, 2, 12.1 kṛṣṇāṃ nipatitāṃ dṛṣṭvā sahadevaṃ ca pāṇḍavam /
MBh, 17, 2, 18.1 tāṃstu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ /
MBh, 17, 3, 22.2 devā devarṣayaścaiva ratham āropya pāṇḍavam //
MBh, 17, 3, 27.2 svaśarīreṇa samprāptaṃ nānyaṃ śuśruma pāṇḍavāt //
MBh, 18, 1, 1.3 pāṇḍavā dhārtarāṣṭrāśca kāni sthānāni bhejire //
MBh, 18, 2, 32.1 bho bho dharmaja rājarṣe puṇyābhijana pāṇḍava /
MBh, 18, 2, 38.2 glānānāṃ duḥkhitānāṃ ca nābhyajānata pāṇḍavaḥ //
MBh, 18, 3, 21.2 dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava //
MBh, 18, 4, 18.1 ete cānye mahīpālā yodhāstava ca pāṇḍava /
MBh, 18, 5, 25.2 kurūṇāṃ caritaṃ kṛtsnaṃ pāṇḍavānāṃ ca bhārata //
MBh, 18, 5, 34.1 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 13, 1.3 bhūbhāramaharadviṣṇur nimittīkṛtya pāṇḍavān //
AgniPur, 13, 11.2 kurupāṇḍavayor vairaṃ daivayogād babhūva ha //
AgniPur, 13, 12.1 duryodhano jatugṛhe pāṇḍavānadahat kudhīḥ /
AgniPur, 13, 12.2 dagdhāgārādviniṣkrāntā mātṛpṛṣṭāstu pāṇḍavāḥ //
AgniPur, 13, 14.2 samprāptā bāhuvedhena draupadī pañcapāṇḍavaiḥ //
AgniPur, 13, 17.2 indravṛṣṭiṃ vārayaṃś ca śaravarṣeṇa pāṇḍavaḥ //
AgniPur, 13, 18.1 jitā diśaḥ pāṇḍavaiś ca rājyaṃ cakre yudhiṣṭhiraḥ /
AgniPur, 13, 24.2 kurvato gograhādīṃś ca tair jñātāḥ pāṇḍavā atha //
AgniPur, 14, 5.1 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 5.2 dhārtarāṣṭrāḥ pāṇḍavāṃś ca jaghnuryuddhe sabhīṣmakāḥ //
AgniPur, 14, 6.1 dhārtarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāhave /
AgniPur, 14, 6.2 devāsurasaṃyuddhaṃ kurupāṇḍavasenayoḥ //
AgniPur, 14, 16.1 arjunaḥ pāṇḍavānāṃ ca tayoryuddhaṃ babhūva ha /
AgniPur, 14, 20.2 rātrau suṣuptaṃ ca balaṃ pāṇḍavānāṃ nyapātayat //
AgniPur, 14, 24.2 pāṇḍavāḥ sātyakiḥ kṛṣṇaḥ sapta muktā na cāpare //
AgniPur, 15, 3.1 dharmāyādharmanāśāya nimittīkṛtya pāṇḍavān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 28.1 viṣūcyalasakacchardigarbhavisarpapāṇḍavaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 52.2 ayaṃ pāṇḍur amī cāsya tanayāḥ pañca pāṇḍavāḥ //
BKŚS, 22, 39.2 aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ //
Harivaṃśa
HV, 1, 11.2 ekaś ca me mato rāśir vṛṣṇayaḥ pāṇḍavās tathā //
HV, 23, 152.3 arjuno nāma kauravyaḥ pāṇḍavaḥ kuntinandanaḥ //
HV, 29, 8.1 pāṇḍavāṇāṃ tu dagdhānāṃ hariḥ kṛtvodakaṃ tadā /
Kirātārjunīya
Kir, 4, 13.2 dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave //
Kir, 12, 3.1 vapurindriyopatapaneṣu satatam asukheṣu pāṇḍavaḥ /
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kir, 15, 37.2 pāṇḍavaḥ paricakrāma śikṣayā raṇaśikṣayā //
Kir, 16, 29.1 kṛtāntadurvṛtta ivāpareṣāṃ puraḥ pratidvandvini pāṇḍavāstre /
Kir, 17, 30.2 akhaṇḍitaṃ pāṇḍavasāyakebhyaḥ kṛtasya sadyaḥ pratikāram āpuḥ //
Kir, 17, 64.2 janaka iva śiśutve supriyasyaikasūnor avinayam api sehe pāṇḍavasya smarāriḥ //
Kir, 18, 9.1 ayam asau bhagavān uta pāṇḍavaḥ sthitam avāṅ muninā śaśimaulinā /
Kir, 18, 15.2 svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ //
Kūrmapurāṇa
KūPur, 1, 27, 2.3 pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ //
KūPur, 2, 38, 16.1 śatavarṣasahasrāṇi svarge modati pāṇḍava /
KūPur, 2, 40, 36.2 na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣu pāṇḍava //
Matsyapurāṇa
MPur, 50, 51.1 pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ /
MPur, 103, 4.2 vāsudevaṃ samāśritya pañca śeṣāstu pāṇḍavāḥ //
MPur, 103, 11.3 rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ //
MPur, 103, 12.1 ye ca tatra mahātmānaḥ sametāḥ pāṇḍavāḥ smṛtāḥ /
MPur, 112, 2.2 pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ //
Viṣṇupurāṇa
ViPur, 4, 20, 43.1 anye ca pāṇḍavānām ātmajās tad yathā //
ViPur, 4, 24, 110.1 viparītāni dṛṣṭvā ca nimittāni hi pāṇḍavaḥ /
ViPur, 5, 38, 22.2 na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ //
ViPur, 5, 38, 55.1 kālo bhavāya bhūtānām abhāvāya ca pāṇḍava /
ViPur, 5, 38, 73.2 tuṣṭuvustaṃ mahātmānaṃ praśaśaṃsuśca pāṇḍava //
ViPur, 5, 38, 85.1 tattvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 58.1 putraśokāturāḥ sarve pāṇḍavāḥ saha kṛṣṇayā /
BhāgPur, 1, 8, 12.1 tarhyevātha muniśreṣṭha pāṇḍavāḥ pañca sāyakān /
BhāgPur, 1, 8, 38.1 ke vayaṃ nāmarūpābhyāṃ yadubhiḥ saha pāṇḍavāḥ /
BhāgPur, 1, 9, 4.2 praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā //
BhāgPur, 10, 1, 6.1 drauṇyastravipluṣṭamidaṃ madaṅgaṃ santānabījaṃ kurupāṇḍavānām /
Bhāratamañjarī
BhāMañj, 1, 16.2 śuśoca saṃjayasyāgre smaranpāṇḍavavikramam //
BhāMañj, 1, 20.2 tatrābhavanmahadyuddhaṃ kurupāṇḍavabhūbhṛtām /
BhāMañj, 1, 597.2 tataḥ pravardhamānaṃ tatpāṇḍavairmiśritaṃ yayau //
BhāMañj, 1, 637.1 tataḥ kadācicchikṣāyai nirgatāḥ pāṇḍavā vanāt /
BhāMañj, 1, 695.2 pāṇḍavaiḥ sahitā jagmurbhīṣmadroṇakṛpādayaḥ //
BhāMañj, 1, 719.1 kiṃcitkālaṃ narapate pāṇḍavānvāraṇāvatam /
BhāMañj, 1, 724.1 taddarśanotsukānrājā śanairvijñāya pāṇḍavān /
BhāMañj, 1, 742.2 pāṇḍavā viviśurveśma racitaṃ jatusarpiṣā //
BhāMañj, 1, 751.1 kiṃ na dagdhā vayaṃ sarve dagdhapāṇḍavadarśinaḥ /
BhāMañj, 1, 766.2 dadarśa pāṇḍavānsuptānprabuddhaṃ ca vṛkodaram //
BhāMañj, 1, 884.1 ityuktvāntarhite vyāse dvijānāmantrya pāṇḍavāḥ /
BhāMañj, 1, 890.1 pāṇḍavāstattaṭaṃ prāpya dadṛśustaṃ tathā sthitam /
BhāMañj, 1, 1066.1 iti bruvatsu sarveṣu dhanurākṛṣya pāṇḍavaḥ /
BhāMañj, 1, 1150.1 pāṇḍavābhyudayaṃ śrutvā duḥśāsanapurogamāḥ /
BhāMañj, 1, 1187.1 samānāḥ svasutaireva dharmeṇa tava pāṇḍavāḥ /
BhāMañj, 1, 1194.3 āgamyatāṃ nāgapuraṃ pāṇḍavānityabhāṣata //
BhāMañj, 1, 1205.1 tāṃ visṛjya jagādātha vijane pāṇḍavānmuniḥ /
BhāMañj, 1, 1249.2 vasiṣṭhaparvataṃ puṇyaṃ bhṛgutuṅgaṃ ca pāṇḍavaḥ //
BhāMañj, 1, 1348.2 iti bruvāṇe sānande pāṇḍave sajanārdane //
BhāMañj, 1, 1368.2 pāṇḍavo 'pi tamālokya pucchaṃ cicheda kovidaḥ //
BhāMañj, 1, 1393.2 tato vahniṃ samāmantrya nirvṛtau kṛṣṇapāṇḍavau //
BhāMañj, 5, 2.2 ratnojjvalā virāṭasya viviśuḥ pāṇḍavāḥ sabhām //
BhāMañj, 5, 28.2 yāvat pāṇḍavadordaṇḍapīḍāṃ nāyāti gāṇḍivam //
BhāMañj, 5, 92.1 śanaiḥ pravṛddhasainyeṣu pāṇḍaveṣu pareṣu ca /
BhāMañj, 5, 103.1 vijitāścānukampyāśca yācante yadi pāṇḍavāḥ /
BhāMañj, 5, 104.1 uccaiḥ kriyante stutibhiḥ sarvadā pāṇḍavāstvayā /
BhāMañj, 5, 113.2 pāṇḍavānprāpya śanakaiḥ sabhābhavanamāviśat //
BhāMañj, 5, 131.2 pāṇḍavā yadi nāmīṣāṃ samyagvarteta kauravaḥ //
BhāMañj, 5, 135.1 nivedya kuśalaṃ tasmai pāṇḍavānāṃ mahaujasām /
BhāMañj, 5, 195.1 pratyāgataḥ pāṇḍavebhyaḥ kiṃ nu vakṣyati saṃjayaḥ /
BhāMañj, 5, 255.2 rājansvayaṃ madhuripuḥ pāṇḍavārthe samudyataḥ //
BhāMañj, 5, 290.2 paśya mādhava nirvairāḥ saṃdhimicchanti pāṇḍavāḥ //
BhāMañj, 5, 306.1 matimāneka evāsau pāṇḍavānāṃ parāyaṇam /
BhāMañj, 5, 462.1 pravṛttadarpā vairāktāḥ pāṇḍavā mānino bhuvi /
BhāMañj, 5, 500.1 amānite gate kṛṣṇe kurupāṇḍavasaṃgare /
BhāMañj, 5, 513.1 bhagavānatha samprāpya pāṇḍavānkaiṭabhāntakaḥ /
BhāMañj, 5, 515.2 pāṇḍavāḥ pāvakājjātaṃ senāpatimakalpayat //
BhāMañj, 5, 524.1 saṃniviṣṭe kurukṣetre rājabhiḥ saha pāṇḍave /
BhāMañj, 5, 542.1 tasmingate samabhyāyātpāṇḍavānbhīṣmakātmajaḥ /
BhāMañj, 5, 549.2 papraccha saṃjayaṃ ceṣṭāṃ kurupāṇḍavasenayoḥ //
BhāMañj, 5, 577.2 ahate tvayi gāṅgeya tasmādyotsye na pāṇḍavaiḥ //
BhāMañj, 5, 580.2 uvāca pāṇḍavabale rathānāṃ sāraphalgutām //
BhāMañj, 6, 3.1 ekībhūteṣu sainyeṣu kurupāṇḍavasaṃgare /
BhāMañj, 6, 200.1 tataḥ pāṇḍavasainyeṣu bhīṣmacāpacyutaiḥ śaraiḥ /
BhāMañj, 6, 212.2 bhīṣmo 'tha pāṇḍavacamūṃ vyagāhata nṛpāntakaḥ //
BhāMañj, 6, 258.1 ukto 'si bahuśo rājannajeyāḥ pāṇḍavā iti /
BhāMañj, 6, 262.2 tatsāyakair adṛśyābhūt pāṇḍavānām anīkinī //
BhāMañj, 6, 265.1 yāte sahasradhā sainye pāṇḍavānāṃ tarasvinām /
BhāMañj, 6, 271.2 dudrāva pāṇḍavacamūḥ paścādabhisṛtā paraiḥ //
BhāMañj, 6, 286.1 tāmāyudhamahāvṛṣṭiṃ chittvā sapadi pāṇḍavaḥ /
BhāMañj, 6, 292.2 avahāramakurvanta pāṇḍavāḥ śastravikṣatāḥ //
BhāMañj, 6, 293.1 punaḥ prabhāte saṃrabdhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 318.2 devena viṣṇunā guptā na jeyāḥ pāṇḍavā iti //
BhāMañj, 6, 336.1 punaḥ prabhāte saṃnaddhā niryayuḥ kurupāṇḍavāḥ /
BhāMañj, 6, 358.1 vīraṃ sa hatvā haiḍambaṃ pāṇḍavānāmanīkinīm /
BhāMañj, 6, 387.1 bhagadatto 'tha vidrāvya pāṇḍavānāmanīkinīm /
BhāMañj, 6, 394.2 śastraṃ nyāsaya gāṅgeyamahaṃ jeṣyāmi pāṇḍavān //
BhāMañj, 6, 404.1 kāruṇyādānṛśaṃsyādvā rakṣyāste yadi pāṇḍavāḥ /
BhāMañj, 6, 426.1 vidīrṇe pāṇḍavabale chinnavarmarathadhvaje /
BhāMañj, 6, 441.1 etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
BhāMañj, 6, 454.2 viveśa pāṇḍavacamūṃ rājaveṇuvanānalaḥ //
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 6, 485.2 praṇatānatha samprāptānpunaḥ kauravapāṇḍavān //
BhāMañj, 6, 488.2 pāṇḍavaiḥ kriyatāṃ saṃdhirityuvāca ca kauravam //
BhāMañj, 7, 28.1 karṇasūnoratha śarair dṛṣasenasya pāṇḍavāḥ /
BhāMañj, 7, 47.1 te 'pi pāṇḍavamāyāntaṃ dṛṣṭvā pramadanirbharāḥ /
BhāMañj, 7, 67.1 vidrute pāṇḍavabale pīḍite droṇasāyakaiḥ /
BhāMañj, 7, 86.1 sa vāhinīṃ pāṇḍavānāṃ praviśya nibiḍaṃ gajaḥ /
BhāMañj, 7, 118.2 pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ //
BhāMañj, 7, 124.1 nīle hate pāṇḍavānāṃ bhagne subhaṭamaṇḍale /
BhāMañj, 7, 134.2 karṇayan bhṛśasaṃtaptaḥ pāṇḍavānāṃ parākramam //
BhāMañj, 7, 137.2 durgrāhyaḥ pāṇḍavo rājangupto gāṇḍīvadhanvanā //
BhāMañj, 7, 173.1 dadāha pāṇḍavacamūṃ saindhavo rudratejasā /
BhāMañj, 7, 268.2 raṇāṅgaṇaṃ mahotsāhā niryayuḥ kurupāṇḍavāḥ //
BhāMañj, 7, 302.1 aṅgānvaṅgānkaliṅgāṃśca dākṣiṇātyāṃśca pāṇḍavaḥ /
BhāMañj, 7, 317.1 pāṇḍavā draupadeyāśca rākṣasaśca ghaṭotkacaḥ /
BhāMañj, 7, 327.1 vindānuvindāvāvantyāvabhidrutyātha pāṇḍavam /
BhāMañj, 7, 359.2 dadāha pāṇḍavacamūṃ śaraśreṇīśikhāśataiḥ //
BhāMañj, 7, 360.1 kekayo 'tha bṛhatkṣatraḥ pāṇḍavānīkanāyakaḥ /
BhāMañj, 7, 409.1 tataḥ śoṇahayaḥ kruddhaḥ pāṇḍavānāmanīkinīm /
BhāMañj, 7, 428.2 ityuktvā pāṇḍavaṃ droṇaḥ śaravarṣairavākirat //
BhāMañj, 7, 561.1 aśrāntaṃ yudhyamānānāṃ kurupāṇḍavabhūbhujām /
BhāMañj, 7, 601.2 viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ //
BhāMañj, 7, 624.2 vidrāvya pāṇḍavacamūṃ karṇaścakre nṛpakṣayam //
BhāMañj, 7, 651.2 nirdahanpāṇḍavacamūṃ rakṣo vivyādha sāyakaiḥ //
BhāMañj, 7, 685.2 viṣaṇṇe pāṇḍavānīke nanartānandanirbharaḥ //
BhāMañj, 7, 692.2 nirvibhāgaṃ yuyudhire krodhāndhāḥ kurupāṇḍavāḥ //
BhāMañj, 7, 722.2 kathaṃcidabhyupagamānmūke pāṇḍavabhūpatau //
BhāMañj, 7, 765.2 badhyamānālpaśeṣābhūtpāṇḍavānāmanīkinī //
BhāMañj, 7, 774.2 drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ //
BhāMañj, 7, 781.2 vīrau citrojjvalau hṛṣṭau tasthatuḥ kṛṣṇapāṇḍavau //
BhāMañj, 7, 796.1 tato 'vahāre sainyānāṃ vihite kurupāṇḍavaiḥ /
BhāMañj, 8, 5.2 cakrire pāṇḍavā vyūhamardhacandramatandritam //
BhāMañj, 8, 25.1 hataśeṣeṣu sainyeṣu śrānteṣu kurupāṇḍavāḥ /
BhāMañj, 8, 35.1 kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare /
BhāMañj, 8, 99.2 cakampe pāṇḍavānīkaṃ vātairiva mahadvanam //
BhāMañj, 8, 114.2 karṇaḥ pāṇḍavasainyeṣu kālalīlāyitaṃ vyadhāt //
BhāMañj, 8, 170.1 atrāntare pāṇḍavānāṃ vṛṣasenaśarārdite /
BhāMañj, 8, 180.2 vaikartanaḥ pāṇḍavāya prāhiṇodviśikhāvalīḥ //
BhāMañj, 9, 5.1 cacāra rathināṃ madhye pāṇḍavānyoddhumudyataḥ /
BhāMañj, 9, 8.2 ato 'rdhaṃ pāṇḍavānāṃ ca hataśeṣamabhūdbalam //
BhāMañj, 9, 14.2 viviśuḥ pāṇḍavacamūṃ kṛpadrauṇisuyodhanāḥ //
BhāMañj, 9, 23.2 sānugāstūrṇamājagmuḥ saṃrabdhāḥ kurupāṇḍavāḥ //
BhāMañj, 9, 49.1 na ratho na gajo nāśvo na yodhaḥ pāṇḍaveṣvabhūt /
BhāMañj, 10, 19.1 sūcyagramapi na tyājyaṃ pāṇḍavānprati te bhuvaḥ /
BhāMañj, 10, 24.1 atrāntare haladharaḥ kurupāṇḍavasaṃkṣaye /
BhāMañj, 10, 28.1 so 'bravītprastute yuddhe kurupāṇḍavabhūbhujām /
BhāMañj, 11, 8.2 tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat //
BhāMañj, 11, 12.2 tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān //
BhāMañj, 11, 22.2 saha sātyakinā yodhaiḥ pāṇḍaveṣu vinānugaiḥ //
BhāMañj, 11, 66.2 jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam //
BhāMañj, 11, 73.2 gacchāmaḥ pṛṣṭhatastasmādityūce pāṇḍavānhariḥ //
BhāMañj, 11, 92.1 tataḥ praśānte brahmāstre pāṇḍavāḥ saha śauriṇā /
BhāMañj, 12, 12.2 pāṇḍavā bhrātaraṃ smṛtvā kāluṣyaṃ teṣu mā kṛthāḥ //
BhāMañj, 13, 251.2 jāhnavīsutam āmantrya pratasthe pāṇḍavaiḥ saha //
BhāMañj, 13, 940.2 yātā mṛtyuvaśaṃ teṣāṃ ko mṛtyuriti pāṇḍavaḥ //
BhāMañj, 13, 1006.2 so 'yaṃ nārāyaṇaḥ kṛṣṇaḥ saṃbandhī tava pāṇḍava //
BhāMañj, 13, 1772.2 praṇamya pāṇḍavo 'smīti nigadya samupāviśat //
BhāMañj, 13, 1774.1 śanairunmīlya nayane pāṇḍavānvīkṣya sānugān /
BhāMañj, 13, 1774.2 vāggamī gambhīramavadadgāṅgeyaḥ pāṇḍavāgrajam //
BhāMañj, 14, 97.2 nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ //
BhāMañj, 14, 173.1 tatastaṃ dayitaṃ vīraḥ putramāmantrya pāṇḍavaḥ /
BhāMañj, 14, 183.2 śrapayitvā śubhaṃ dhūmaṃ pāṇḍavebhyo nyavedayan //
BhāMañj, 14, 210.1 śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ /
BhāMañj, 15, 6.1 tacchāsanānnāpriyāṇi kuruvṛddhasya pāṇḍavāḥ /
BhāMañj, 16, 32.1 śokaṃ trāsaṃ ca dainyaṃ ca bhejire pāṇḍavāḥ param /
BhāMañj, 18, 14.2 vayaṃ bhīmaprabhṛtayaḥ pāṇḍavā bhrātarastava //
Garuḍapurāṇa
GarPur, 1, 145, 1.3 cakre kṛṣṇo yudhyamānaḥ pāṇḍavādinimittataḥ //
GarPur, 1, 145, 10.1 kurupāṇḍavayorvairaṃ daivayogād babhūva ha /
GarPur, 1, 145, 10.2 duryodhanenādhīreṇa pāṇḍavāḥ samupadrutāḥ //
GarPur, 1, 145, 13.2 vijñāya vīryaśulkāṃ tāṃ pāṇḍavā upayemire //
GarPur, 1, 145, 17.1 sa tena dhanuṣā vīraḥ pāṇḍavo jātavedasam /
GarPur, 1, 145, 25.2 pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha /
Kathāsaritsāgara
KSS, 2, 1, 6.1 tasyāṃ rājā śatānīkaḥ pāṇḍavānvayasaṃbhavaḥ /
KSS, 3, 1, 6.1 pāṇḍavānvayajāto 'yaṃ vatseśo 'sya ca medinī /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 45.1 vārṣikāṃś caturo māsān uṣitvā tatra pāṇḍavaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 16.1 pitāmahāstu te pañca pāṇḍavāḥ saha kṛṣṇayā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 43.1 pāṇḍavā brāhmaṇaiḥ sārddhaṃ yathāyogyaṃ prapūjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 40.1 yadāhamapi nābhūvaṃ purākalpeṣu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 20, 73.1 nidrāvigatamoho 'haṃ yāvatpaśyāmi pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 21, 33.2 ā saptamaṃ kulaṃ tasya svarge modati pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 21, 39.2 śataṃ varṣasahasrāṇi svarge modati pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 38, 70.2 triḥsaptapūrvajāstasya svarge modanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 41, 25.1 gāṃ prayacchati viprebhyastatphalaṃ śṛṇu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 42, 54.1 tasya yogabalopeto mahādevasya pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 60, 9.1 tatte 'haṃ sampravakṣyāmi śṛṇu yatnena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 60, 63.1 patitāḥ pāṇḍavaśreṣṭha pāpodvignā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 60, 77.2 chatropānahaśayyādigṛhadānena pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 60, 85.2 guhyādguhyataraṃ tīrthaṃ kathitaṃ tava pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 69, 12.2 dātavyaṃ pāṇḍavaśreṣṭha viśuddhenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 71, 1.2 kāmeśvaraṃ tataścānyacchṛṇu pāṇḍavasattama /
SkPur (Rkh), Revākhaṇḍa, 76, 23.2 dātavyaṃ pāṇḍavaśreṣṭha pāreśvaravarāśrame //
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 85, 21.1 evaṃ stuto mahādevaḥ somarājena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 90, 59.2 nārasiṃhaṃ nṛsiṃho 'pi preṣayāmāsa pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 90, 84.2 śrāddhaṃ ca brāhmaṇaistatra yogyaiḥ pāṇḍava mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 9.1 āśvinasya viśeṣeṇa kathitaṃ tava pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 97, 144.2 kathayāmi samastaṃ te bhrātṛbhiḥ saha pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 98, 16.2 sarvadevamayaṃ liṅgaṃ sthāpitaṃ tatra pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 98, 23.1 daurbhāgyaṃ nāśamāyāti snānamātreṇa pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 98, 32.2 tatpāpaṃ yāti vilayaṃ kanyādānena pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 102, 10.1 godānaṃ pāṇḍavaśreṣṭha trayodaśyāṃ prakārayet /
SkPur (Rkh), Revākhaṇḍa, 103, 137.1 svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 142, 68.1 evaṃ tānpūjayitvā tu samyaṅ nyāyena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 142, 99.1 pṛthivyāṃ yāni tīrthāni hyāsamudrāṇi pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 172, 13.2 evamastviti deveśā yāvajjalpanti pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 177, 12.2 tatsnānaṃ pañcamaṃ proktaṃ divyaṃ pāṇḍavasattama //
SkPur (Rkh), Revākhaṇḍa, 182, 60.1 bhṛgukacchasya cotpattiḥ kathitā tava pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 209, 5.2 bhārabhūtisamutpattiṃ śṛṇu pāṇḍavasattama /
SkPur (Rkh), Revākhaṇḍa, 213, 3.1 sarvaistair āmalāḥ kṣiptā ye te devena pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 218, 42.1 nivartya karmaṇastasmāt pitṝn provāca pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 218, 49.2 etad bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām //
SkPur (Rkh), Revākhaṇḍa, 220, 27.2 evaṃ bruvan pāṇḍava satyavākyaṃ tato 'vagāheta patiṃ nadīnām /
SkPur (Rkh), Revākhaṇḍa, 227, 1.3 na śakto vistarād vaktuṃ saṃkhyāṃ tīrtheṣu pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 227, 54.2 śṛṇu pāṇḍava vakṣyāmi pramāṇaṃ yojanasya yat /