Occurrences

Mahābhārata
Bhāratamañjarī

Mahābhārata
MBh, 1, 116, 14.1 saha putraistataḥ kuntī mādrīputrau ca pāṇḍavau /
MBh, 1, 117, 24.4 pāṇḍavau naraśārdūlāvimāvapyaparājitau //
MBh, 1, 210, 4.2 dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau //
MBh, 1, 210, 8.1 tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau /
MBh, 1, 212, 1.69 parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau /
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 216, 26.1 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 219, 22.1 devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 2, 20, 23.2 śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāvimau //
MBh, 2, 42, 59.1 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau /
MBh, 3, 48, 2.2 nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau //
MBh, 3, 295, 5.2 bhīmaseno 'rjunaś caiva mādrīputrau ca pāṇḍavau //
MBh, 4, 21, 52.1 spardhayā ca balonmattau tāvubhau sūtapāṇḍavau /
MBh, 5, 56, 30.2 yodhau ca pāṇḍavau vīrau savyasācivṛkodarau //
MBh, 5, 81, 30.2 bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau //
MBh, 5, 127, 36.2 āhatustāta tat satyam ajeyau kṛṣṇapāṇḍavau //
MBh, 6, 54, 11.1 tato dharmasuto rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 58, 18.2 draupadeyābhimanyuśca mādrīputrau ca pāṇḍavau //
MBh, 6, 83, 19.2 madhye yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau //
MBh, 6, 101, 16.1 tato yudhiṣṭhiro rājā mādrīputrau ca pāṇḍavau /
MBh, 6, 105, 19.1 sātyakiścekitānaśca mādrīputrau ca pāṇḍavau /
MBh, 6, 108, 31.1 bhīmasenaśca balavānmādrīputrau ca pāṇḍavau /
MBh, 6, 113, 42.2 virāṭo drupadaścaiva mādrīputrau ca pāṇḍavau /
MBh, 7, 6, 22.2 avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau //
MBh, 7, 16, 4.2 mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau //
MBh, 7, 18, 13.1 ayam arjuno 'yaṃ govinda imau yādavapāṇḍavau /
MBh, 7, 28, 2.2 prāgjyotiṣeṇa saṃsaktāvubhau dāśārhapāṇḍavau /
MBh, 7, 31, 7.2 yuyudhānaprabhṛtayo mādrīputrau ca pāṇḍavau //
MBh, 7, 76, 32.1 lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau /
MBh, 7, 87, 8.1 priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau /
MBh, 7, 89, 20.1 akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 100, 13.2 praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau //
MBh, 7, 124, 19.1 ityuktau tau mahātmānāvubhau keśavapāṇḍavau /
MBh, 7, 133, 33.3 daṃśitānām api raṇe ajeyau kṛṣṇapāṇḍavau //
MBh, 7, 147, 30.1 tatastau puruṣavyāghrāvubhau mādhavapāṇḍavau /
MBh, 8, 7, 40.2 anīkamadhye rājendra rejatuḥ karṇapāṇḍavau //
MBh, 8, 33, 41.3 draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau //
MBh, 8, 40, 16.1 tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau /
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 8, 69, 14.2 tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau //
MBh, 9, 9, 54.1 sātyakir bhīmasenaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 12, 1.3 sātyakir bhīmasenaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 15, 36.2 pāñcālyaḥ sātyakiścaiva mādrīputrau ca pāṇḍavau /
MBh, 9, 17, 7.1 tato 'rjunaśca bhīmaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 18, 24.1 draupadyāstanayāḥ pañca mādrīputrau ca pāṇḍavau /
MBh, 9, 24, 33.1 yudhiṣṭhiro 'pi saṃkruddho mādrīputrau ca pāṇḍavau /
MBh, 9, 29, 51.1 arjuno bhīmasenaśca mādrīputrau ca pāṇḍavau /
MBh, 9, 61, 22.1 tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau /
MBh, 10, 10, 8.2 bhīmaseno 'rjunaścaiva mādrīputrau ca pāṇḍavau //
MBh, 12, 40, 20.2 tvaṃ cāpi kuśalī rājanmādrīputrau ca pāṇḍavau //
MBh, 14, 15, 5.1 indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau /
MBh, 14, 51, 4.1 tatastau ratham āsthāya prayātau kṛṣṇapāṇḍavau /
Bhāratamañjarī
BhāMañj, 1, 1393.2 tato vahniṃ samāmantrya nirvṛtau kṛṣṇapāṇḍavau //
BhāMañj, 7, 781.2 vīrau citrojjvalau hṛṣṭau tasthatuḥ kṛṣṇapāṇḍavau //