Occurrences

Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gorakṣaśataka
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Buddhacarita
BCar, 4, 49.2 pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva //
Carakasaṃhitā
Ca, Sū., 17, 108.2 pāṇḍurāḥ pāṇḍuvarṇāśca bhasmābhā mecakaprabhāḥ //
Ca, Indr., 6, 19.1 pāṇḍuraśca kṛśo 'tyarthaṃ tṛṣṇayābhipariplutaḥ /
Ca, Indr., 7, 14.2 raktā pītā sitā śyāvā haritā pāṇḍurāsitā //
Garbhopaniṣat
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
Lalitavistara
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
Mahābhārata
MBh, 1, 16, 34.1 śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī /
MBh, 1, 16, 34.2 surā devī samutpannā turagaḥ pāṇḍurastathā //
MBh, 1, 118, 11.1 pāṇḍureṇātapatreṇa cāmaravyajanena ca /
MBh, 1, 118, 13.1 atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca /
MBh, 1, 199, 30.1 pāṇḍurābhraprakāśena himarāśinibhena ca /
MBh, 1, 199, 34.2 virocamānaṃ vividhaiḥ pāṇḍurair bhavanottamaiḥ /
MBh, 1, 215, 16.1 aśvāṃśca divyān iccheyaṃ pāṇḍurān vātaraṃhasaḥ /
MBh, 1, 216, 8.3 pāṇḍurābhrapratīkāśair manovāyusamair jave //
MBh, 1, 218, 28.2 pāṇḍuraṃ gajam āsthāya tāvubhau samabhidravat //
MBh, 3, 42, 14.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 3, 44, 17.1 pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā /
MBh, 3, 115, 12.1 ekataḥ śyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām /
MBh, 3, 115, 14.2 ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām /
MBh, 3, 115, 15.3 ekataḥśyāmakarṇānāṃ pāṇḍurāṇāṃ tarasvinām /
MBh, 3, 155, 66.1 vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ /
MBh, 3, 221, 18.2 chattraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat /
MBh, 4, 50, 18.2 yasyaitat pāṇḍuraṃ chatraṃ vimalaṃ mūrdhni tiṣṭhati //
MBh, 4, 59, 3.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 5, 87, 11.2 pāṇḍuraṃ puṇḍarīkākṣaḥ prāsādair upaśobhitam //
MBh, 5, 141, 34.1 pāṇḍuraṃ gajam ārūḍho gāṇḍīvī sa dhanaṃjayaḥ /
MBh, 5, 141, 37.2 traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ //
MBh, 5, 179, 10.1 ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ /
MBh, 5, 179, 12.2 daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā //
MBh, 5, 179, 13.1 pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama /
MBh, 5, 179, 13.2 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani //
MBh, 5, 179, 14.1 pāṇḍuraiścāmaraiścāpi vījyamāno narādhipa /
MBh, 6, 1, 14.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 6, 20, 9.2 śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena śvetair aśvaiḥ śvetaśailaprakāśaḥ //
MBh, 6, 22, 6.1 samucchritaṃ dāntaśalākam asya supāṇḍuraṃ chatram atīva bhāti /
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 6, 92, 12.2 codayāmāsa tān aśvān pāṇḍurān vātaraṃhasaḥ //
MBh, 6, 92, 64.2 pravīrāṇāṃ mahāśaṅkhair viprakīrṇaiśca pāṇḍuraiḥ //
MBh, 7, 2, 26.1 aśvān agryān pāṇḍurābhraprakāśān puṣṭān snātānmantrapūtābhir adbhiḥ /
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 18, 5.2 uhyamānam ivākāśe vimānaṃ pāṇḍurair hayaiḥ //
MBh, 7, 22, 43.1 śaśalohitavarṇāstu pāṇḍurodgatarājayaḥ /
MBh, 7, 27, 1.3 apraiṣīddhemasaṃchannān droṇānīkāya pāṇḍurān //
MBh, 7, 87, 57.3 pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte //
MBh, 7, 122, 79.2 pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ //
MBh, 7, 122, 83.1 karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ /
MBh, 8, 14, 44.1 yodhānāṃ ca mahāśaṅkhān pāṇḍurāṃś ca prakīrṇakān /
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 9, 9, 2.2 chatreṇa dhriyamāṇena pāṇḍureṇa virājatā //
MBh, 9, 23, 52.1 te hayāḥ pāṇḍurā rājan vahanto 'rjunam āhave /
MBh, 11, 25, 16.1 pāñcālarājño vipulaṃ puṇḍarīkākṣa pāṇḍuram /
MBh, 12, 38, 32.2 yuktaṃ ṣoḍaśabhir gobhiḥ pāṇḍuraiḥ śubhalakṣaṇaiḥ //
MBh, 12, 38, 34.2 arjunaḥ pāṇḍuraṃ chatraṃ dhārayāmāsa bhānumat //
MBh, 12, 38, 35.1 dhriyamāṇaṃ tu tacchatraṃ pāṇḍuraṃ tasya mūrdhani /
MBh, 12, 38, 46.1 pāṇḍureṇa ca mālyena patākābhiśca vedibhiḥ /
MBh, 12, 160, 46.3 vikurvan bahudhā varṇānnīlapāṇḍuralohitān //
MBh, 13, 14, 91.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 13, 62, 50.2 prāsādāḥ pāṇḍurābhrābhāḥ śayyāśca kanakojjvalāḥ /
MBh, 13, 110, 12.1 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe /
MBh, 13, 110, 21.2 sūryamālāsamābhāsam ārohet pāṇḍuraṃ gṛham //
MBh, 14, 63, 3.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 14, 74, 7.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 15, 30, 8.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
MBh, 16, 3, 6.1 pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ /
MBh, 16, 4, 1.2 kālī strī pāṇḍurair dantaiḥ praviśya hasatī niśi /
Rāmāyaṇa
Rām, Bā, 39, 21.1 uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram /
Rām, Bā, 42, 13.1 pāṇḍuraiḥ salilotpīḍaiḥ kīryamāṇaiḥ sahasradhā /
Rām, Ay, 5, 4.1 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham /
Rām, Ay, 13, 8.1 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam /
Rām, Ay, 13, 9.1 candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram /
Rām, Ay, 13, 10.1 pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ /
Rām, Ay, 13, 10.1 pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ /
Rām, Ay, 15, 2.1 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam /
Rām, Ay, 51, 20.2 putraśokaparidyūnam apaśyat pāṇḍure gṛhe //
Rām, Ay, 82, 6.2 pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca //
Rām, Ay, 109, 18.1 śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām /
Rām, Ār, 4, 8.1 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham /
Rām, Ār, 33, 19.1 pāṇḍurāṇi viśālāni divyamālyayutāni ca /
Rām, Ār, 44, 17.1 samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava /
Rām, Ār, 46, 11.1 prākāreṇa parikṣiptā pāṇḍureṇa virājitā /
Rām, Ār, 49, 39.1 taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam /
Rām, Ār, 50, 36.2 pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ //
Rām, Ki, 25, 21.1 tasya pāṇḍuram ājahruś chattraṃ hemapariṣkṛtam /
Rām, Ki, 27, 5.1 saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ /
Rām, Ki, 29, 2.1 pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam /
Rām, Ki, 32, 13.1 pāṇḍurābhraprakāśāni divyamālyayutāni ca /
Rām, Ki, 32, 14.1 pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam /
Rām, Ki, 37, 12.1 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani /
Rām, Ki, 39, 38.1 tataḥ pāṇḍurameghābhaṃ kṣīrodaṃ nāma sāgaram /
Rām, Ki, 42, 19.2 kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha //
Rām, Ki, 42, 20.1 tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam /
Rām, Su, 2, 18.1 girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ /
Rām, Su, 2, 53.1 sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām /
Rām, Su, 3, 4.2 cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām //
Rām, Su, 3, 9.2 taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ //
Rām, Su, 6, 10.1 kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ /
Rām, Su, 7, 24.1 dhūmrām agarudhūpena vimalāṃ haṃsapāṇḍurām /
Rām, Su, 8, 2.2 dadarśa pāṇḍuraṃ chatraṃ tārādhipatisaṃnibham //
Rām, Su, 8, 25.1 pāṇḍureṇāpaviddhena kṣaumeṇa kṣatajekṣaṇam /
Rām, Su, 11, 68.1 tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam /
Rām, Su, 13, 16.1 madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram /
Rām, Su, 25, 17.1 pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam /
Rām, Su, 55, 6.1 pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca /
Rām, Yu, 17, 4.2 āruroha tataḥ śrīmān prāsādaṃ himapāṇḍuram /
Rām, Yu, 26, 25.1 kālikāḥ pāṇḍurair dantaiḥ prahasantyagrataḥ sthitāḥ /
Rām, Yu, 26, 28.1 pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ /
Rām, Yu, 30, 21.1 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ /
Rām, Yu, 109, 23.1 pāṇḍurābhiḥ patākābhir dhvajaiśca samalaṃkṛtam /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 115, 14.2 pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam //
Rām, Yu, 116, 59.1 chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham /
Rām, Utt, 18, 30.1 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ /
Rām, Utt, 23, 16.1 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam /
Rām, Utt, 34, 7.1 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ /
Saundarānanda
SaundĀ, 1, 43.1 pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam /
Amarakośa
AKośa, 1, 172.1 hariṇaḥ pāṇḍuraḥ pāṇḍurīṣatpāṇḍustu dhūsaraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 52.2 kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ //
AHS, Śār., 5, 50.1 raktā pītā sitā śyāvā haritā pāṇḍurāsitā /
AHS, Nidānasthāna, 13, 62.2 piṭakair avakīrṇo 'tipītalohitapāṇḍuraiḥ //
AHS, Utt., 8, 11.1 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt /
AHS, Utt., 28, 10.1 pāṇḍurā kiṃcid āśyāvā kṛcchrapākā kaphānilāt /
AHS, Utt., 37, 9.1 romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ /
Bodhicaryāvatāra
BoCA, 8, 68.1 yadi keśanakhairdīrghairdantaiḥ samalapāṇḍuraiḥ /
Daśakumāracarita
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 103.1 upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapatrapāṇḍuraṃ rajaḥsaṅghātaṃ nātidavīyasi saṃmukham āpatantamapaśyat //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 16, 58.1 svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ /
Kir, 17, 51.1 sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa /
Kūrmapurāṇa
KūPur, 1, 35, 25.1 urvaśīpuline ramye vipule haṃsapāṇḍure /
KūPur, 1, 41, 23.2 śveto varṣāsu varṇena pāṇḍuraḥ śaradi prabhuḥ /
KūPur, 2, 37, 100.1 bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 34, 26.1 bhasmapāṇḍuradigdhāṅgā babhūvurvigataspṛhāḥ /
LiPur, 1, 82, 85.2 catuṣpādasamāyuktaḥ kṣīroda iva pāṇḍuraḥ //
LiPur, 1, 83, 51.1 dattvā gomithunaṃ caiva pāṇḍuraṃ vidhipūrvakam /
LiPur, 1, 98, 127.1 ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ /
Matsyapurāṇa
MPur, 106, 34.1 urvaśīramaṇe puṇye vipule haṃsapāṇḍure /
MPur, 117, 2.1 khamullikhadbhirbahubhirvṛtaṃ śṛṅgaistu pāṇḍuraiḥ /
MPur, 118, 67.1 tatrāsti rājañchikharaṃ parvatendrasya pāṇḍuram /
MPur, 133, 7.2 tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram //
MPur, 135, 41.1 karaiśchinnaiḥ śirobhiśca dhvajaiśchattraiśca pāṇḍuraiḥ /
MPur, 154, 299.1 iti śrutvā tu vacanamākāśātkāśapāṇḍuraḥ /
MPur, 161, 54.1 vimalaiḥ sphāṭikābhaiśca pāṇḍuracchadanairdvijaiḥ /
MPur, 174, 14.1 pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 7.2 pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ //
Su, Nid., 10, 25.1 yat kṣīramudake kṣiptamekībhavati pāṇḍuram /
Su, Cik., 30, 18.1 ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā /
Su, Cik., 30, 23.1 śrāvaṇī pāṇḍurābhāsā mahāśrāvaṇilakṣaṇā /
Su, Utt., 7, 30.2 śleṣmaṇā bahalaṃ snigdhaṃ śaṅkhakundendupāṇḍuram //
Viṣṇupurāṇa
ViPur, 5, 35, 14.2 tadalaṃ pāṇḍuraiśchatrairnṛpayogyairviḍambitaiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 37.2 pāṇḍuraṃ khagamāgamyam adhobhuvanavartinam //
ViSmṛ, 99, 10.2 prāsādamālāsu ca pāṇḍurāsu devālayeṣu dhvajabhūṣiteṣu //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 3.1 tata uccaiḥśravā nāma hayo 'bhūc candrapāṇḍuraḥ /
Bhāratamañjarī
BhāMañj, 1, 482.2 ambālikā tathā pāṇḍuṃ yaśaḥkarpūrapāṇḍuram //
BhāMañj, 5, 493.2 kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani //
BhāMañj, 12, 33.1 bhrājiṣṇuratnavalaye doṣṇi karpūrapāṇḍure /
BhāMañj, 13, 1719.2 pāṇḍuro durbalaścāhaṃ kenaitat kathyatāmiti //
BhāMañj, 13, 1720.2 niḥsahāyena cāptā śrīstvayā tenāsi pāṇḍuraḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 58.1 pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ kaṇḍarānvitam /
Garuḍapurāṇa
GarPur, 1, 35, 10.1 śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham /
GarPur, 1, 48, 15.2 vāruṇyāṃ pāṇḍurā jñeyā vāyavyāṃ pītavarṇikā //
GarPur, 1, 63, 3.1 virūkṣapāṇḍuranakhau vakrau caiva śirānatau /
GarPur, 1, 63, 8.2 pāṇḍurairmalinaiścaiva maṇibhiśca sukhī naraḥ //
GarPur, 1, 65, 4.1 saṃśuṣkau pāṇḍuranakhau niḥsvasya viralāṅgulī /
GarPur, 1, 78, 3.1 madhyendupāṇḍuramatīva viśuddhavarṇaṃ taccendranīlasadṛśaṃ paṭalaṃ tule syāt /
GarPur, 1, 145, 7.1 dhṛtarāṣṭro 'mbikāputraḥ pāṇḍurāmbālikāsutaḥ /
GarPur, 1, 157, 22.2 vātāddhṛdrogagulmārśaḥplīhapāṇḍuraśaṅkitāḥ //
GarPur, 1, 163, 19.2 pīḍakairavakīrṇo 'tipītalohitapāṇḍuraiḥ //
Kathāsaritsāgara
KSS, 3, 2, 107.1 tataḥ sāpyapatadbhūmau gātrairvirahapāṇḍuraiḥ /
KSS, 3, 5, 94.1 tatra cakre sa niḥsārapāṇḍurān apagarjitān /
KSS, 4, 1, 40.2 brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā //
KSS, 6, 1, 34.1 tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ /
Rasamañjarī
RMañj, 4, 5.2 vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram //
RMañj, 4, 9.2 brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //
Rasaprakāśasudhākara
RPSudh, 4, 107.1 durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /
RPSudh, 5, 81.1 pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /
RPSudh, 5, 107.1 tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam /
RPSudh, 5, 107.2 pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //
Rasaratnasamuccaya
RRS, 2, 105.1 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru /
RRS, 2, 117.1 pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /
RRS, 3, 82.1 yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /
RRS, 3, 135.1 iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
RRS, 4, 19.1 pāṇḍuraṃ dhūsaraṃ sūkṣmaṃ savraṇaṃ kaṇḍarānvitam /
RRS, 5, 45.1 pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /
RRS, 10, 6.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
RRS, 10, 6.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
RRS, 17, 13.0 pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam //
Rasaratnākara
RRĀ, V.kh., 7, 81.1 tadvanmardyaṃ punaḥ pācyaṃ mriyate pāṇḍuro rasaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 100.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
RCūM, 5, 100.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
RCūM, 10, 98.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
RCūM, 10, 108.2 pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu //
RCūM, 11, 38.1 yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /
RCūM, 11, 96.1 iṣṭikādahane jātaṃ pāṇḍuraṃ lavaṇaṃ laghu /
RCūM, 12, 12.1 pāṇḍuraṃ dhūsaraṃ rūkṣaṃ savraṇaṃ koṭarānvitam /
RCūM, 14, 43.1 pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghusphuṭanasaṃyutam /
RCūM, 14, 56.2 puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //
RCūM, 14, 163.1 pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /
Rasārṇava
RArṇ, 4, 51.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
RArṇ, 17, 100.0 pādam etat surāsekair jāyate nakhapāṇḍuram //
RArṇ, 17, 119.1 plutaṃ citrarasenaiva lepayeddhema pāṇḍuram /
RArṇ, 17, 122.1 śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /
Ratnadīpikā
Ratnadīpikā, 1, 9.1 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ pāṇḍuraṃ harit /
Rājanighaṇṭu
RājNigh, Parp., 26.2 mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ /
Ānandakanda
ĀK, 1, 14, 20.1 śvetaśṛṅgībhadantābhaṃ vatsanābhaṃ ca pāṇḍuram /
ĀK, 1, 26, 152.2 mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā //
ĀK, 1, 26, 152.2 mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā //
ĀK, 2, 1, 210.2 rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru //
ĀK, 2, 4, 5.2 pāṇḍuraṃ kṛṣṇaśoṇaṃ ca laghu sphuṭanasaṃyutam //
ĀK, 2, 4, 13.1 puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate /
Āryāsaptaśatī
Āsapt, 2, 106.1 āvartair ātarpaṇaśobhāṃ ḍiṇḍīrapāṇḍurair dadhatī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 3.0 bakaḥ pāṇḍurapakṣaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 4.1 vatsanābhaṃ pāṇḍuraṃ ca kiṃcid rūkṣaṃ ghanaṃ tathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 6.1 brahmaputraḥ pāṇḍuraḥ syāt haridrābhaṃ haridrakam /
Agastīyaratnaparīkṣā
AgRPar, 1, 5.2 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ haritapāṇḍuram //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 76.1 vāhlīkadeśasaṃjātaṃ kuṅkumaṃ pāṇḍuraṃ smṛtam /
BhPr, 6, Karpūrādivarga, 77.2 īṣat pāṇḍuravarṇaṃ tadadhamaṃ sthūlakesaram //
BhPr, 6, 8, 84.1 rājataṃ pāṇḍuraṃ śītaṃ kaṭukaṃ svādupāki ca /
BhPr, 6, 8, 137.1 srotoñjanasamaṃ jñeyaṃ sauvīraṃ tattu pāṇḍuram /
BhPr, 6, 8, 200.1 brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /
Caurapañcaśikā
CauP, 1, 14.2 antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
Dhanurveda
DhanV, 1, 104.2 pūrṇagranthi supakvaṃ ca pāṇḍuraṃ samayāhṛtam //
Gorakṣaśataka
GorŚ, 1, 71.1 sa punar dvividho binduḥ pāṇḍuro lohitas tathā /
GorŚ, 1, 71.2 pāṇḍuraṃ śukram ity āhur lohitaṃ tu mahārajaḥ //
Rasakāmadhenu
RKDh, 1, 2, 16.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 19.1, 1.0 pāṇḍuraṃ śvetapītamiśravarṇam //
RRSBoṬ zu RRS, 10, 8.2, 2.0 pāṇḍurasthūlā pāṇḍuvarṇā sthūlā ca //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 8.2, 2.0 pāṇḍurā sthūlakaṇā śoṇamiśrapāṇḍurakaṇā vā //
RRSṬīkā zu RRS, 10, 8.2, 2.0 pāṇḍurā sthūlakaṇā śoṇamiśrapāṇḍurakaṇā vā //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
Rasasaṃketakalikā
RSK, 1, 30.1 raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /
RSK, 1, 34.2 lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam //
Rasataraṅgiṇī
RTar, 3, 6.1 saśarkarā pāṇḍurā ca vahnitāpasahā ciram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 3.2 hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 10, 59.2 te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram //
SkPur (Rkh), Revākhaṇḍa, 19, 3.1 haṃsakudendusaṃkāśāṃ hāragokṣīrapāṇḍurām /
SkPur (Rkh), Revākhaṇḍa, 72, 13.2 paśya paśya hi tanvaṅgī hayaṃ sarvatra pāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 97, 170.1 yastu vai pāṇḍuro vaktre lalāṭe pādayostathā /
SkPur (Rkh), Revākhaṇḍa, 131, 12.1 taṃ dṛṣṭvā vinatā rūpam aśvaṃ sarvatra pāṇḍuram /
SkPur (Rkh), Revākhaṇḍa, 131, 13.1 uccaiḥśravasaḥ sādṛśyaṃ paśya sarvatra pāṇḍuram /
SkPur (Rkh), Revākhaṇḍa, 146, 78.2 lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 10.1 pradoṣe tu punaḥ pārtha śvetā pāṇḍuramūrdhajā /
Yogaratnākara
YRā, Dh., 353.1 brāhmaṇaḥ pāṇḍurasteṣu kṣatriyo raktavarṇakaḥ /