Occurrences

Śāṅkhāyanāraṇyaka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Caurapañcaśikā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Buddhacarita
BCar, 4, 49.2 pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva //
Mahābhārata
MBh, 1, 16, 34.1 śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī /
MBh, 1, 199, 30.1 pāṇḍurābhraprakāśena himarāśinibhena ca /
MBh, 1, 216, 8.3 pāṇḍurābhrapratīkāśair manovāyusamair jave //
MBh, 3, 155, 66.1 vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ /
MBh, 5, 141, 37.2 traya ete mahāmātrāḥ pāṇḍuracchatravāsasaḥ //
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 7, 2, 26.1 aśvān agryān pāṇḍurābhraprakāśān puṣṭān snātānmantrapūtābhir adbhiḥ /
MBh, 7, 2, 35.1 sampūjyamānaḥ kurubhir mahātmā ratharṣabhaḥ pāṇḍuravājiyātā /
MBh, 7, 22, 43.1 śaśalohitavarṇāstu pāṇḍurodgatarājayaḥ /
MBh, 7, 87, 57.3 pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte //
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 12, 160, 46.3 vikurvan bahudhā varṇānnīlapāṇḍuralohitān //
MBh, 13, 62, 50.2 prāsādāḥ pāṇḍurābhrābhāḥ śayyāśca kanakojjvalāḥ /
MBh, 13, 110, 12.1 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe /
Rāmāyaṇa
Rām, Ay, 5, 4.1 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham /
Rām, Ay, 13, 10.1 pāṇḍuraś ca vṛṣaḥ sajjaḥ pāṇḍurāśvaś ca susthitaḥ /
Rām, Ay, 82, 6.2 pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca //
Rām, Ay, 109, 18.1 śithilāṃ valitāṃ vṛddhāṃ jarāpāṇḍuramūrdhajām /
Rām, Ār, 4, 8.1 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham /
Rām, Ār, 49, 39.1 taṃ nīlajīmūtanikāśakalpaṃ supāṇḍuroraskam udāravīryam /
Rām, Ār, 50, 36.2 pravidhvastaprabhaḥ śrīmān āsīt pāṇḍuramaṇḍalaḥ //
Rām, Ki, 32, 13.1 pāṇḍurābhraprakāśāni divyamālyayutāni ca /
Rām, Ki, 39, 38.1 tataḥ pāṇḍurameghābhaṃ kṣīrodaṃ nāma sāgaram /
Rām, Ki, 42, 20.1 tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam /
Rām, Su, 2, 53.1 sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām /
Rām, Su, 3, 4.2 cārutoraṇaniryūhāṃ pāṇḍuradvāratoraṇām //
Rām, Su, 11, 68.1 tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam /
Rām, Su, 25, 17.1 pāṇḍurarṣabhayuktena rathenāṣṭayujā svayam /
Rām, Su, 55, 6.1 pāṇḍurāruṇavarṇāni nīlamāñjiṣṭhakāni ca /
Rām, Yu, 30, 21.1 sā purī gopurair uccaiḥ pāṇḍurāmbudasaṃnibhaiḥ /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Utt, 23, 16.1 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam /
Saundarānanda
SaundĀ, 1, 43.1 pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 52.2 kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ //
AHS, Utt., 8, 11.1 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt /
AHS, Utt., 37, 9.1 romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ /
Daśakumāracarita
DKCar, 1, 5, 23.4 punarapi rājavāhanaṃ samyagālokya asyāṃ līlāvanau pāṇḍuratānimittaṃ kim iti sābhiprāyaṃ vihasyāpṛcchat /
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 16, 58.1 svaketubhiḥ pāṇḍuranīlapāṭalaiḥ samāgatāḥ śakradhanuḥprabhābhidaḥ /
Kūrmapurāṇa
KūPur, 2, 37, 100.1 bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ /
Liṅgapurāṇa
LiPur, 1, 34, 26.1 bhasmapāṇḍuradigdhāṅgā babhūvurvigataspṛhāḥ /
LiPur, 1, 98, 127.1 ādhāraḥ sakalādhāraḥ pāṇḍurābho mṛḍo naṭaḥ /
Matsyapurāṇa
MPur, 133, 7.2 tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram //
MPur, 161, 54.1 vimalaiḥ sphāṭikābhaiśca pāṇḍuracchadanairdvijaiḥ /
MPur, 174, 14.1 pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 7.2 pāśadaṇḍāyudhadharāḥ pāṇḍuretaravāsasaḥ //
Su, Cik., 30, 23.1 śrāvaṇī pāṇḍurābhāsā mahāśrāvaṇilakṣaṇā /
Bhāratamañjarī
BhāMañj, 5, 493.2 kirīṭī tvatsahāyaśca pāṇḍuradvipamūrdhani //
Garuḍapurāṇa
GarPur, 1, 63, 3.1 virūkṣapāṇḍuranakhau vakrau caiva śirānatau /
GarPur, 1, 65, 4.1 saṃśuṣkau pāṇḍuranakhau niḥsvasya viralāṅgulī /
GarPur, 1, 145, 7.1 dhṛtarāṣṭro 'mbikāputraḥ pāṇḍurāmbālikāsutaḥ /
GarPur, 1, 157, 22.2 vātāddhṛdrogagulmārśaḥplīhapāṇḍuraśaṅkitāḥ //
Kathāsaritsāgara
KSS, 4, 1, 40.2 brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā //
Rasaratnasamuccaya
RRS, 10, 6.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
Rasendracūḍāmaṇi
RCūM, 5, 100.1 mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā /
RCūM, 14, 163.1 pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /
Rasārṇava
RArṇ, 4, 51.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
Ānandakanda
ĀK, 1, 26, 152.2 mṛttikā pāṇḍurasthūlaśoṇapāṇḍuramūṣarā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 44.2, 3.0 bakaḥ pāṇḍurapakṣaḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 77.2 īṣat pāṇḍuravarṇaṃ tadadhamaṃ sthūlakesaram //
Caurapañcaśikā
CauP, 1, 14.2 antaḥ smitocchvasitapāṇḍuragaṇḍabhittiṃ tāṃ vallabhāmalasahaṃsagatiṃ smarāmi //
Rasakāmadhenu
RKDh, 1, 2, 16.2 vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 2.0 pāṇḍurasthūlā pāṇḍuvarṇā sthūlā ca //
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 8.2, 2.0 pāṇḍurā sthūlakaṇā śoṇamiśrapāṇḍurakaṇā vā //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
Rasasaṃketakalikā
RSK, 1, 30.1 raktaṃ pītaṃ tathā kṛṣṇaṃ nīlaṃ ca pāṇḍurāruṇam /
RSK, 1, 34.2 lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 59.2 te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram //
SkPur (Rkh), Revākhaṇḍa, 200, 10.1 pradoṣe tu punaḥ pārtha śvetā pāṇḍuramūrdhajā /