Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Sūryasiddhānta
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Āryāsaptaśatī
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 69, 5.3 pāṃsupātena hṛṣyanti kuñjarā madaśālinaḥ //
MBh, 1, 166, 43.1 na mamāra ca pātena sa yadā tena pāṇḍava /
MBh, 3, 167, 9.1 teṣāṃ caraṇapātena rathanemisvanena ca /
MBh, 8, 28, 20.2 pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ //
MBh, 8, 28, 30.2 katham ekena pātena haṃsaḥ pātaśataṃ jayet //
MBh, 8, 28, 31.1 ekenaiva śatasyaikaṃ pātenābhibhaviṣyati /
MBh, 12, 130, 20.2 kakṣe rudhirapātena tathā dharmapadaṃ nayet //
Rāmāyaṇa
Rām, Yu, 27, 6.1 vīradveṣeṇa vā śaṅke pakṣapātena vā ripoḥ /
Rām, Utt, 32, 61.1 sa tvarjunapramuktena gadāpātena rāvaṇaḥ /
Rām, Utt, 61, 38.1 ekeṣupātena bhayaṃ nihatya lokatrayasyāsya raghupravīraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 599.1 susvādenānnapātena ratnavāsaḥsragādibhiḥ /
BKŚS, 23, 62.2 lakṣam ekena pātena jitaḥ sa kitavādhamaḥ //
BKŚS, 25, 67.1 svādunā piṇḍapātena vandanena cikitsayā /
Daśakumāracarita
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Kirātārjunīya
Kir, 8, 10.1 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 806.1 garbhasya pātane steno brāhmaṇyāṃ śastrapātena /
Sūryasiddhānta
SūrSiddh, 1, 68.2 vikṣipyate svapātena svakrāntyantād anuṣṇaguḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 146.2 bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
ViPur, 5, 11, 4.2 tā gāvo vṛṣṭipātena pīḍyantāṃ vacanānmama //
ViPur, 5, 25, 13.2 so 'haṃ tvāṃ halapātena vineṣyāmi sahasradhā //
Bhāratamañjarī
BhāMañj, 13, 184.1 bhṛguvahninipātena mahāprasthānakena ca /
BhāMañj, 13, 1514.1 pratibuddho 'tha tailena śatapātena bhūbhujā /
Kathāsaritsāgara
KSS, 1, 3, 5.1 yatra kāñcanapātena jāhnavī devadantinā /
Rasaratnasamuccaya
RRS, 11, 42.1 itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /
Rasendracūḍāmaṇi
RCūM, 5, 30.1 pātenaiva mahāśuddhirnandinā parikīrtitā /
Āryāsaptaśatī
Āsapt, 2, 167.1 keśaiḥ śiraso garimā maraṇaṃ pīyūṣakuṇḍapātena /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 88.2 maraṇaṃ bindupātena jīvanaṃ bindudhāraṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 27.1 hatvā lāṅgūlapātena āgato vṛṣabhastadā /
SkPur (Rkh), Revākhaṇḍa, 103, 199.2 samantācchastrapātena hyeraṇḍīsaṅgame nṛpa //
SkPur (Rkh), Revākhaṇḍa, 104, 2.1 samantācchatapātena munisaṅghaiḥ purā kṛtam /
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /