Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Śukasaptati
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 22.1 sarvatrāpratihataguruvākyo 'nyatra pātakāt //
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
BaudhDhS, 2, 2, 33.1 pātakābhiśaṃsane kṛcchraḥ //
BaudhDhS, 3, 8, 27.1 ato 'nyatarac caritvā sarvebhyaḥ pātakebhyaḥ pāpakṛcchuddho bhavati //
BaudhDhS, 4, 1, 7.1 pātakapatanīyopapātakavarjeṣu yac cānyad apy evaṃ yuktam ardhamāsaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 8.1 pātakapatanīyavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśa dvādaśāhān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 9.1 pātakavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśārdhamāsān dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 10.1 atha pātakeṣu saṃvatsaraṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
BaudhDhS, 4, 1, 13.2 ekaikasminn ṛtau doṣaṃ pātakaṃ manur abravīt //
BaudhDhS, 4, 2, 6.2 vidhinā yena mucyante pātakebhyo 'pi sarvaśaḥ //
BaudhDhS, 4, 2, 14.3 matipravṛtte 'pi ca pātakopamair viśudhyate 'thāpi ca sarvapātakaiḥ //
BaudhDhS, 4, 2, 14.3 matipravṛtte 'pi ca pātakopamair viśudhyate 'thāpi ca sarvapātakaiḥ //
BaudhDhS, 4, 3, 2.1 oṃpūrvābhir vyāhṛtibhiḥ sarvābhiḥ sarvapātakeṣv ācāmet //
BaudhDhS, 4, 6, 3.2 mucyate sarvapāpebhyo mahataḥ pātakād ṛte //
BaudhDhS, 4, 6, 8.1 apātakāni karmāṇi kṛtvaiva subahūny api /
BaudhDhS, 4, 7, 7.2 mucyate sarvapāpebhyo mahataḥ pātakād api //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 26.1 preṣitas tad eva pratipadyetānyatra pātakāt //
Gautamadharmasūtra
GautDhS, 1, 5, 21.1 kruddhahṛṣṭabhītārtalubdhabālasthaviramūḍhamattonmattavākyāny anṛtāny apātakāni //
GautDhS, 3, 3, 2.1 pātakasaṃyojakāś ca //
Vasiṣṭhadharmasūtra
VasDhS, 16, 36.2 viprasya cārthe hy anṛtaṃ vadeyuḥ pañcānṛtāny āhur apātakāni //
VasDhS, 25, 3.2 nityayuktāḥ pramucyante pātakebhyo na saṃśayaḥ //
VasDhS, 27, 18.2 mucyate pātakaiḥ sarvair yadi na brahmahā bhavet //
VasDhS, 27, 19.2 dharmaśāstram adhītyaiva mucyate sarvapātakaiḥ //
VasDhS, 28, 7.1 trīṇi striyaḥ pātakāni loke dharmavido viduḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 2.1 tāsām apratikūlaḥ syād anyatrābhakṣyapātakebhyaḥ //
Ṛgvidhāna
ṚgVidh, 1, 6, 4.1 pañcabhiḥ pātakaiḥ sarvair duṣkṛtaiś ca pramucyate /
Arthaśāstra
ArthaŚ, 1, 18, 1.1 vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ //
Carakasaṃhitā
Ca, Sū., 11, 15.2 pātakebhyaḥ paraṃ caitat pātakaṃ nāstikagrahaḥ //
Ca, Sū., 11, 15.2 pātakebhyaḥ paraṃ caitat pātakaṃ nāstikagrahaḥ //
Mahābhārata
MBh, 1, 77, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MBh, 1, 98, 17.30 apatīnāṃ tu nārīṇām adya prabhṛti pātakam /
MBh, 1, 101, 26.2 ā caturdaśamād varṣān na bhaviṣyati pātakam /
MBh, 1, 113, 17.1 vyuccarantyāḥ patiṃ nāryā adya prabhṛti pātakam /
MBh, 1, 113, 18.2 pativratām etad eva bhavitā pātakaṃ bhuvi //
MBh, 3, 200, 39.2 tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam //
MBh, 5, 24, 4.2 śṛṇoti hi brāhmaṇānāṃ sametya mitradrohaḥ pātakebhyo garīyān //
MBh, 6, BhaGī 1, 38.2 kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam //
MBh, 8, 50, 1.3 babhūva vimanāḥ pārthaḥ kiṃcit kṛtveva pātakam //
MBh, 9, 7, 9.2 sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ /
MBh, 9, 23, 38.2 tāvad yuṣmāsvapāpeṣu pracariṣyati pātakam //
MBh, 10, 5, 5.1 nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt /
MBh, 12, 8, 14.2 dāridryaṃ pātakaṃ loke kastacchaṃsitum arhati //
MBh, 12, 112, 14.2 kiṃ nu tat pātakaṃ na syāt tad vā dattaṃ vṛthā bhavet //
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 12, 139, 86.2 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ /
MBh, 12, 142, 16.2 śaraṇāgataṃ ca yo hanyāt tulyaṃ teṣāṃ ca pātakam //
MBh, 12, 143, 2.2 bhaviṣyati hi me nityaṃ pātakaṃ hṛdi jīvataḥ //
MBh, 12, 148, 15.2 tyajatāṃ jīvitaṃ prāyo vivṛte puṇyapātake //
MBh, 12, 156, 24.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
MBh, 12, 159, 28.2 na gurvarthe nātmano jīvitārthe pañcānṛtānyāhur apātakāni //
MBh, 12, 159, 33.1 suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaśca pātakam /
MBh, 12, 258, 18.2 pātakānyapi pūyante pitur vacanakāriṇaḥ //
MBh, 12, 258, 50.2 yadyadya cirakārī syāt sa māṃ trāyeta pātakāt //
MBh, 12, 258, 52.2 ātmānaṃ pātakebhyaśca bhavādya cirakārikaḥ //
MBh, 13, 24, 41.2 brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ /
MBh, 13, 44, 20.3 mantravanmantritaṃ tasya mṛṣāvādastu pātakaḥ //
MBh, 13, 44, 52.2 sarvamaṅgalamantraṃ vai mṛṣāvādastu pātakaḥ //
MBh, 13, 105, 50.2 na jarāmaraṇe vāpi na puṇyaṃ na ca pātakam //
MBh, 13, 117, 19.2 lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ //
MBh, 14, 49, 3.2 tasmājjñānena śuddhena mucyate sarvapātakaiḥ //
Manusmṛti
ManuS, 8, 88.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 112.2 brāhmaṇābhyupapattau ca śapathe nāsti pātakam //
ManuS, 8, 113.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 10, 126.1 na śūdre pātakaṃ kiṃcin na ca saṃskāram arhati /
ManuS, 11, 54.2 mahānti pātakāny āhuḥ saṃsargaś cāpi taiḥ saha //
ManuS, 11, 259.2 mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitas tribhiḥ //
ManuS, 11, 260.2 mucyate pātakaiḥ sarvais trir japitvāghamarṣaṇam //
Nyāyasūtra
NyāSū, 3, 1, 4.0 śarīradāhe pātakābhāvāt //
Pāśupatasūtra
PāśupSūtra, 5, 20.0 siddhayogī na lipyate karmaṇā pātakena vā //
Rāmāyaṇa
Rām, Ay, 33, 15.2 kim ebhiḥ kṛpaṇair bhūyaḥ pātakair api te kṛtaiḥ //
Rām, Ay, 101, 21.2 anṛtaṃ jihvayā cāha trividhaṃ karma pātakam //
Saṅghabhedavastu
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 83.1 tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye /
BKŚS, 4, 8.2 sulabhānto varaṃ śāpo dustaraṃ na tu pātakam //
BKŚS, 5, 253.1 nindite vandanīye 'sminn āstāṃ tāvac ca pātakam /
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
BKŚS, 20, 388.1 varaṃ brahmavadhādīni pātakāni mahānty api /
BKŚS, 22, 306.2 tasmād asmy anayaivādya mocitaḥ pātakād iti //
Daśakumāracarita
DKCar, 2, 3, 205.1 na hyasti pitṛvadhātparaṃ pātakam iti //
DKCar, 2, 8, 135.0 apahṛtaparibhūtayaḥ prahatāśca pātakapathāḥ //
Divyāvadāna
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Harivaṃśa
HV, 6, 1.3 bahūn vai prāṇino loke bhavet tasyeha pātakam //
HV, 6, 2.2 tasmin hate nāsti bhadre pātakaṃ nopapātakam //
Kūrmapurāṇa
KūPur, 1, 29, 42.2 kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā /
KūPur, 1, 29, 73.2 teṣāṃ vinaśyati kṣipramihāmutra ca pātakam //
KūPur, 1, 29, 74.1 yāni ceha prakurvanti pātakāni kṛtālayāḥ /
KūPur, 1, 30, 3.2 asya smaraṇamātreṇa mucyate sarvapātakaiḥ //
KūPur, 1, 34, 14.2 mucyate pātakādasmāt tad bhavān vaktumarhati //
KūPur, 1, 35, 18.2 tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ //
KūPur, 1, 36, 6.2 rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ //
KūPur, 2, 18, 71.2 vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ //
KūPur, 2, 29, 37.1 dhyānaniṣṭhasya satataṃ naśyate sarvapātakam /
KūPur, 2, 31, 105.2 teṣāṃ vinaśyati kṣipramihāmutra ca pātakam //
KūPur, 2, 32, 2.2 payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ //
KūPur, 2, 32, 17.1 adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
KūPur, 2, 33, 98.2 dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ //
KūPur, 2, 33, 100.3 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
KūPur, 2, 33, 102.2 brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ //
KūPur, 2, 33, 103.2 saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ //
KūPur, 2, 33, 104.2 pūjayet saptajanmotthairmucyate pātakairnaraḥ //
KūPur, 2, 33, 107.2 niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ //
KūPur, 2, 33, 144.2 mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ //
KūPur, 2, 34, 12.1 yadi syāt pātakopetaḥ svadharmarativarjitaḥ /
KūPur, 2, 34, 25.2 grahaṇe samupaspṛśya mucyate sarvapātakaiḥ //
KūPur, 2, 34, 36.2 mṛto 'tra pātakairmukto viṣṇusārūpyamāpnuyāt //
KūPur, 2, 34, 40.2 pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate //
KūPur, 2, 34, 76.2 saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ //
KūPur, 2, 36, 16.2 tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ /
KūPur, 2, 37, 164.1 yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ /
KūPur, 2, 40, 9.2 narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam /
KūPur, 2, 42, 15.2 bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam //
KūPur, 2, 42, 24.2 yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ //
Liṅgapurāṇa
LiPur, 1, 8, 76.1 pātakaṃ dhāraṇābhistu pratyāhāreṇa nirdahet /
LiPur, 1, 15, 3.1 brahmahatyādikān ghorāṃstathānyānapi pātakān /
LiPur, 1, 15, 6.1 mātṛdehotthitānyevaṃ pitṛdehe ca pātakam /
LiPur, 1, 15, 6.2 saṃharāmi na saṃdehaḥ sarvaṃ pātakajaṃ vibho //
LiPur, 1, 15, 15.1 tathāpyayutamātreṇa pātakādvai pramucyate /
LiPur, 1, 15, 16.2 pātakādardhameva syādupapātakināṃ smṛtam //
LiPur, 1, 26, 37.1 nāsti satyasamaṃ yasmādasatyaṃ pātakaṃ ca yat /
LiPur, 1, 70, 341.2 ye paṭhanti narāsteṣāṃ vidyate na ca pātakam //
LiPur, 1, 71, 70.1 mucyante pātakaiḥ sarvaiḥ padmapatramivāṃbhasā /
LiPur, 1, 72, 181.2 pātakaiś ca dvijaśreṣṭhā upapātakasaṃbhavaiḥ //
LiPur, 1, 76, 45.1 mantramāha sakṛdvā yaḥ pātakaiḥ sa vimucyate /
LiPur, 1, 85, 217.2 pātakānāṃ tadardhaṃ syānnātra kāryā vicāraṇā //
LiPur, 1, 94, 22.2 lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam //
LiPur, 1, 108, 2.2 vaktumarhasi tāṃ sūta kathāṃ pātakanāśinīm //
LiPur, 2, 54, 34.1 sarvāvasthāṃ gato vāpi mukto 'yaṃ sarvapātakaiḥ /
Matsyapurāṇa
MPur, 31, 16.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhur apātakāni //
MPur, 48, 49.2 nāsmākaṃ vidyate tāta pātakaṃ steyameva ca /
MPur, 103, 23.2 papraccha vinayopetaḥ sarvapātakanāśanam //
MPur, 103, 25.2 śṛṇu rājan mahābāho sarvapātakanāśanam /
Nāradasmṛti
NāSmṛ, 2, 1, 181.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
NāSmṛ, 2, 1, 206.1 nāsti satyāt paro dharmo nānṛtāt pātakaṃ param /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 131.3 prāṇātyaye sarvadhanāpahāre pañcānṛtānyāhurapātakāni //
PABh zu PāśupSūtra, 1, 9, 257.3 bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ //
PABh zu PāśupSūtra, 5, 20, 18.0 yasmādāha pātakena //
PABh zu PāśupSūtra, 5, 20, 19.0 atra pāpākhyena pātakena vāniṣṭasthānaśarīrendriyaviṣayagato 'śubhaṃ bhuṅkte tenāpyaśubhena karmaṇā na lipyate na yujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
PABh zu PāśupSūtra, 5, 20, 21.0 pātakena vā apātakena vā samastābhyāṃ vā vaśīkaraṇāveśanapālanādiṣu pravartamāno na lipyate na saṃyujyata ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 4.0 anuṣṭhānāśaktasyānyathā hi surāpānasamaṃ pātakaṃ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 99.0 yastvevaṃ na śraddadhātyaparīkṣitebhyo vā dadāti tasya brahmahatyādibhyo 'pi garīyaḥ pātakaṃ syād ityataḥ śiṣyaparīkṣāyāṃ śraddhāyāṃ ca yatnaḥ kartavya iti //
Viṣṇupurāṇa
ViPur, 1, 6, 17.1 tāsu kṣīṇāsv aśeṣāsu vardhamāne ca pātake /
ViPur, 2, 6, 45.2 na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ //
ViPur, 3, 11, 107.1 dinātithau tu vimukhe gate yatpātakaṃ nṛpa /
ViPur, 3, 18, 47.2 bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtistasya kīdṛśī //
ViPur, 4, 15, 50.2 sa sarvaiḥ pātakair mukto viṣṇulokaṃ prapadyate //
ViPur, 5, 13, 21.2 tadaprāptimahāduḥkhavilīnāśeṣapātakā //
ViPur, 5, 38, 11.1 tadatīva mahāpuṇyaṃ sarvapātakanāśanam /
ViPur, 6, 8, 19.1 avaśenāpi yan nāmni kīrtite sarvapātakaiḥ /
Viṣṇusmṛti
ViSmṛ, 42, 2.1 prakīrṇapātake jñātvā gurutvam atha lāghavam /
Yājñavalkyasmṛti
YāSmṛ, 1, 72.2 garbhabhartṛvadhādau ca tathā mahati pātake //
YāSmṛ, 2, 73.2 ye pātakakṛtāṃ lokā mahāpātakināṃ tathā //
YāSmṛ, 2, 96.2 vināpi śīrṣakāt kuryān nṛpadrohe 'tha pātake //
YāSmṛ, 3, 284.1 kriyamāṇopakāre tu mṛte vipre na pātakam /
Śatakatraya
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 34.1 sānnidhyāt te mahāyogin pātakāni mahāntyapi /
BhāgPur, 4, 14, 11.2 tathāpi sāntvayemāmuṃ nāsmāṃstatpātakaṃ spṛśet //
BhāgPur, 11, 21, 17.1 samānakarmācaraṇaṃ patitānāṃ na pātakam /
Bhāratamañjarī
BhāMañj, 1, 494.2 mayā bālye kṛtaṃ hyetadbālā yasmād apātakāḥ /
BhāMañj, 6, 66.1 śrutvaitadarjuno 'vādītpreritaḥ kena pātakam /
BhāMañj, 8, 89.2 sarvapātakasaṃpṛktā madrā yeṣu bhavānnṛpaḥ //
BhāMañj, 11, 13.1 śrutvaitatkūṇitamanāḥ prasuptavadhapātakam /
BhāMañj, 11, 75.1 tataste drauṇimāsādya prasuptavadhapātakāt /
BhāMañj, 13, 173.2 kṣayaṃ yāsyati manye no na bhīṣmavadhapātakam //
BhāMañj, 13, 184.2 mahīdānena dātṝṇāṃ kṣīyate gurupātakam //
BhāMañj, 13, 415.1 kimāśrame prāṇivadhaḥ pātakaṃ na pracakṣate /
BhāMañj, 13, 610.2 vratatīrtheṣu puṇyena kṣapayiṣyāmi pātakam //
BhāMañj, 13, 682.2 kṛtaghnatāsamaṃ rājanna hi paśyāmi pātakam //
BhāMañj, 13, 790.2 pātakānāṃ phalāvāptiḥ kīdṛśī gatayaśca kāḥ //
BhāMañj, 13, 1481.2 śaṅkamāno guruvadhūgātrasaṃsparśapātakam //
BhāMañj, 13, 1483.2 asatyena tavodīrṇaṃ tasmānnaśyatu pātakam //
BhāMañj, 13, 1527.1 śrutvaitadbhūbhujā pṛthvīkṣayapātakaśaṅkinā /
BhāMañj, 13, 1531.3 suvarṇadānena nṛṇāṃ kṣīyate kila pātakam //
BhāMañj, 13, 1546.1 iti bruvāṇaḥ kṛṣṇasya daśā vidhvastapātakaḥ /
BhāMañj, 13, 1684.2 māṃsaṃ hi jāyate ghorānnānyatra vadhapātakāt //
Garuḍapurāṇa
GarPur, 1, 9, 10.3 naśyanti sparśanāttasya pātakānyakhilāni ca //
GarPur, 1, 33, 9.2 sarvaduṣṭavināśāya sarvapātakamardine //
GarPur, 1, 43, 34.2 pavitraṃ vaiṣṇavaṃ tejaḥ sarvapātakanāśanam //
GarPur, 1, 48, 52.2 tena toyena yaḥ snāyātsa mucyetsarvapātakaiḥ //
GarPur, 1, 50, 51.1 vinyasya mūrdhni tattoyaṃ mucyate sarvapātakaiḥ /
GarPur, 1, 50, 86.1 śudhyenmāsena vai śūdro yatīnāṃ nāsti pātakam /
GarPur, 1, 52, 18.2 snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ //
GarPur, 1, 52, 20.2 saptamyāmarcayedbhānuṃ mucyate sarvapātakaiḥ //
GarPur, 1, 52, 23.2 niyamena tyajetprāṇānmucyate sarvapātakaiḥ //
GarPur, 1, 95, 20.2 garbhabhartṛvadhe tāsāṃ tathā mahati pātake //
GarPur, 1, 105, 40.2 kriyamāṇopakāre ca mṛte vipre na pātakam //
Gītagovinda
GītGov, 7, 1.1 atra antare ca kulaṭākulavartmapātasaṃjātapātakaḥ iva sphuṭalāñchanaśrīḥ /
Hitopadeśa
Hitop, 1, 69.3 asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat //
Hitop, 2, 126.4 na tu svāmipadāvāptipātakecchor upekṣaṇam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 62.1 avaśenāpi yannāmni kīrtite sarvapātakaiḥ /
KAM, 1, 165.1 ekādaśīsamutthena vahninā pātakendhanam /
KAM, 1, 166.2 yādṛśaṃ padmanābhasya dinaṃ pātakahānidam //
KAM, 1, 190.2 smṛte saṃkīrtite dhyāte saṃkṣayaṃ yāti pātakam //
KAM, 1, 200.1 vicintya manasā 'py evaṃ pātakād vinivartayet /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 1.2 āgneyamastram bhavapātakānāṃ kiṃcinmahaḥ śyāmalam āśrayāmi //
Mātṛkābhedatantra
MBhT, 6, 67.1 grahapīḍādisaṃjāte brahmahatyādipātake /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 9.1 tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ //
Narmamālā
KṣNarm, 1, 55.1 abhīrurapavādeṣu niḥśaṅkaḥ pātakeṣu ca /
KṣNarm, 3, 51.1 manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 186.2 syāt kāmacārabhakṣyoktir mahataḥ pātakādṛte //
Rasaratnasamuccaya
RRS, 2, 72.3 triḥsaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam //
Rasendracintāmaṇi
RCint, 3, 210.2 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet //
Rasendracūḍāmaṇi
RCūM, 10, 71.1 trisaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam /
Rasārṇava
RArṇ, 18, 121.1 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ vivarjayet /
Tantrāloka
TĀ, 1, 315.1 śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 46.2 abhiṣecanamātreṇa mucyate sarvapātakaiḥ //
Ānandakanda
ĀK, 1, 2, 253.2 brahmahatyādipāpaiśca pātakairupapātakaiḥ //
ĀK, 1, 4, 385.2 kṣīyamāṇe pātakaughe sulabhā rasajāraṇā //
ĀK, 1, 6, 100.2 pātakaṃ prāṇihiṃsā ca chedanaṃ bhūruhām api //
Śukasaptati
Śusa, 1, 3.9 sa ca pracchannapātakajñānādbhīto vismitaśca preṣitaśca tayā dharmavyādhapārśva vārāṇasīṃ nagarīṃ yayau /
Śusa, 15, 6.5 evaṃvidhaṃ ca pātakaṃ kvāpi na dṛṣṭaṃ yadvadhūpādāt śvaśuro nūpuraṃ gṛhṇāti /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 40.2 sakṛt praviśya gokarṇaṃ sadyo mucyeta pātakaiḥ //
GokPurS, 3, 32.2 koṭitīrthe snānamātrān mucyate sarvapātakaiḥ //
GokPurS, 9, 73.1 snātvā kāmāghanāśinyāṃ naro mucyeta pātakaiḥ /
GokPurS, 11, 50.2 romapādapṛthugrīvau muktau svakṛtapātakāt //
Gorakṣaśataka
GorŚ, 1, 58.2 āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate //
Haribhaktivilāsa
HBhVil, 1, 62.1 nīrujo nirjitāśeṣapātakaḥ śraddhayānvitaḥ /
HBhVil, 2, 190.1 idānīṃ śṛṇu me devi pañcapātakanāśanam /
HBhVil, 2, 210.3 pūjayed vāsudevaṃ tu sarvapātakaśāntidam //
HBhVil, 2, 220.1 kiṃ punar navabhiḥ snāto naraḥ pātakavarjitaḥ /
HBhVil, 2, 255.1 yāvac ca pātakaṃ tena kṛtaṃ janmaśatair api /
HBhVil, 3, 53.2 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 3, 72.3 api pātakayuktasya prasannaḥ syān na saṃśayaḥ //
HBhVil, 3, 101.2 upapātakeṣu sarveṣu pātakeṣu mahatsu ca /
HBhVil, 3, 138.1 ghaṭikāyām atikrāntau kṣudraṃ pātakam āvahet /
HBhVil, 3, 138.2 muhūrte samatikrānte pūrṇaṃ pātakam ucyate //
HBhVil, 4, 47.1 mahāpātakayukto vā yukto vā sarvapātakaiḥ /
HBhVil, 4, 47.2 dhvajaṃ viṣṇugṛhe kṛtvā mucyate sarvapātakaiḥ //
HBhVil, 4, 276.2 tadā tasya jagatsvāmī tuṣṭo harati pātakam //
HBhVil, 4, 288.1 pāṣaṇḍapatitavrātyair nāstikālāpapātakaiḥ /
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 5, 86.1 pātakaṃ tu mahad yac ca tathā kṣudropapātakam /
HBhVil, 5, 463.3 teṣāṃ sparśanamātreṇa mucyate sarvapātakaiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 47.2 anivārayatāṃ teṣāṃ sarveṣāṃ pātakaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.1 evaṃ sā dakṣiṇā gaṃgā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.2 mahāpātakayuktānām auṣadhaṃ tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.1 evamuktā tu devena mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 30.1 śaṃkarānuprahād devī mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, 9, 53.1 mucyante darśanāttena pātakaiḥ snānamaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 42.2 narmadātaṭamāśritya sa mucyetsarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 64.3 narmadātīramāśritya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 136.2 naśyate pātakaṃ sarvamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 40, 18.2 snānamātrānarastatra mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 3.3 yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 6.2 kīrtanāt tasya tīrthasya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 25.1 mucyante pātakaiḥ sarvair ajñānajñānasaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 33.2 śrute yasya prabhāve tu mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 34.2 yaḥ śṛṇoti naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 15.2 dṛṣṭvā mārkaṇḍamīśānaṃ mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 42.2 akāmāt pātakaṃ jātaṃ kathaṃ śuddhirbhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 54, 27.2 idānīṃ tava pādānte saṃśritaḥ pātakānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 38.2 paṭhatāṃ śṛṇvatāṃ caiva naśyate sarvapātakam //
SkPur (Rkh), Revākhaṇḍa, 56, 13.3 yāni dattvā naro bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 13.2 ādityahṛdayaṃ japtvā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 55.1 pātakāni ca ghorāṇi yānyacintyāni dehinām /
SkPur (Rkh), Revākhaṇḍa, 60, 56.2 brahmahatyā mahāraudrā kṛtā cānyena pātakam //
SkPur (Rkh), Revākhaṇḍa, 60, 58.1 akāmato 'pi sarveṣāṃ pātakāni narādhipa /
SkPur (Rkh), Revākhaṇḍa, 60, 60.1 na kvacitpātakānāṃ tu praveśaścātra jāyate /
SkPur (Rkh), Revākhaṇḍa, 63, 2.1 ṣaṇmukhena purā tāta sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 67, 68.2 etat tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 67, 100.1 līnaṃ ca pātakaṃ yasmāt snānamātreṇa naśyati /
SkPur (Rkh), Revākhaṇḍa, 72, 3.1 kathyatāṃ tāta me sarvaṃ pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 72, 57.2 pātakāni pralīyante āmapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 74, 3.2 pātakasya vināśārthaṃ svargavāsapradas tathā //
SkPur (Rkh), Revākhaṇḍa, 76, 24.1 ye śṛṇvanti paraṃ bhaktyā mucyante sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 16.2 nandinātha haraṃ pṛccha pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 83, 100.2 naśyate pātakaṃ sarvam ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 83, 101.3 sarvapātakasaṃyukto dadyād dānaṃ dvijanmane //
SkPur (Rkh), Revākhaṇḍa, 84, 7.1 tena pṛṣṭastadā nandī kiṃ mayā pātakaṃ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 88, 1.3 sthāpitaṃ kapilenaiva sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 92, 12.1 mucyate pātakaiḥ sarvair agamyāgamanodbhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 66.2 nāsti satyaparo dharmo nānṛtātpātakaṃ param //
SkPur (Rkh), Revākhaṇḍa, 97, 149.2 gaḍukāṣṭakadānena pātakaṃ yātyahorjitam //
SkPur (Rkh), Revākhaṇḍa, 98, 25.1 ye dadante mahārāja hyapi pātakasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 30.2 vidyāvikrayaṇotthaṃ ca saṃsargādyacca pātakam //
SkPur (Rkh), Revākhaṇḍa, 100, 4.2 sa pātakairaśeṣaśca mucyate pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 100, 5.1 vācikair mānasaiśca vā karmajairapi pātakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 148.1 duḥkhādduḥkhatare magnā dṛṣṭvā taṃ pātakānvitam /
SkPur (Rkh), Revākhaṇḍa, 103, 158.1 mayā tatpātakaṃ ghoraṃ rahasyaṃ na prakāśitam /
SkPur (Rkh), Revākhaṇḍa, 110, 5.2 snātvā japtvā vidhānena mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 7.2 pātakānāṃ gatirdṛṣṭā na tu viśvāsaghātinām //
SkPur (Rkh), Revākhaṇḍa, 118, 39.2 mahāpātakayukto 'pi mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 41.2 śrutamātreṇa yenaiva mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 20.3 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 121, 14.1 snāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 125, 23.1 tena pūtaśarīrāste mantreṇa gatapātakāḥ /
SkPur (Rkh), Revākhaṇḍa, 126, 3.2 gandhapuṣpādidhūpaiśca sa mucyet sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 3.2 tatkṣālayati deveśo darśanād eva pātakam //
SkPur (Rkh), Revākhaṇḍa, 132, 7.2 ye paśyanti jitakrodhāste muktāḥ sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 10.2 paradārābhigamanān mucyate pātakān naraḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 8.2 narmadāyā hradaṃ puṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 141, 11.1 snānaṃ samācaren nityaṃ sarvapātakaśāntaye //
SkPur (Rkh), Revākhaṇḍa, 146, 109.1 sarvarogopaśamanaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 146, 117.1 etatte kathitaṃ rājanmahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 153, 1.3 yasya saṃdarśanādeva mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 12.1 tena tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 162, 1.3 yatra snānena caikena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 11.1 narmadāsalilaṃ ramyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 166, 2.2 devīṃ paśyati yo bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 20.1 cāṭutaskaradurvṛttān hanyānnastyasya pātakam /
SkPur (Rkh), Revākhaṇḍa, 172, 62.2 tasmin yaḥ kurute snānaṃ mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 85.2 vividhaiḥ pātakair mukto mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 89.2 steyācca brahmagohatyāgurughātācca pātakam /
SkPur (Rkh), Revākhaṇḍa, 173, 2.1 siddheśvaramiti khyātaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 174, 1.3 yatra snānena caikena mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 1.3 yaṃ śrutvā brahmahā goghno mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 11.2 nirmitaṃ bhṛguṇā tāta sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 184, 4.2 devānpitṝnsamabhyarcya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 16.1 sthāpayitvā mahādevaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 190, 25.3 snānaṃ samācared bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 31.2 śubhena karmaṇā bhūtirduḥkhaṃ syāt pātakena tu //
SkPur (Rkh), Revākhaṇḍa, 204, 1.3 paitāmahaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 204, 15.2 mucyate nātra sandehaḥ pātakaiścopapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 169.3 yatra cāsmadvidhastīrthe mucyate pātakairnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 46.2 sthānaṃ kṛtvā vidhānena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 1.3 uttare narmadākūle sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 41.2 avakragamanaṃ gatvā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 20.2 revātīre śivaṃ sthāpya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 24.2 śṛṇoti yaḥ kīrtayate mucyate sarvapātakaḥ //
Sātvatatantra
SātT, 7, 25.1 kalikālamalaṃ cāpi sarvapātakam eva ca /
Yogaratnākara
YRā, Dh., 26.2 dvitrivāramatha bhasmatāṃ vrajet pātakaugha iva śaṅkarasmṛteḥ //