Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Narmamālā
Rasaratnasamuccaya
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 13.2 ekaikasminn ṛtau doṣaṃ pātakaṃ manur abravīt //
Mahābhārata
MBh, 3, 200, 39.2 tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam //
MBh, 6, BhaGī 1, 38.2 kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam //
MBh, 8, 50, 1.3 babhūva vimanāḥ pārthaḥ kiṃcit kṛtveva pātakam //
MBh, 9, 23, 38.2 tāvad yuṣmāsvapāpeṣu pracariṣyati pātakam //
MBh, 12, 139, 71.2 na pātakaṃ nāvamatam ṛṣiḥ san kartum arhasi /
MBh, 13, 117, 19.2 lipyante na hi doṣeṇa na caitat pātakaṃ viduḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 83.1 tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye /
BKŚS, 18, 246.2 tṛṣṇādāsīvidheyā hi kiṃ na kurvanti pātakam //
Kūrmapurāṇa
KūPur, 2, 32, 17.1 adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
KūPur, 2, 42, 15.2 bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam //
Liṅgapurāṇa
LiPur, 1, 8, 76.1 pātakaṃ dhāraṇābhistu pratyāhāreṇa nirdahet /
LiPur, 1, 94, 22.2 lokānāṃ dhāriṇī tvaṃ hi mṛttike hara pātakam //
Viṣṇupurāṇa
ViPur, 3, 18, 47.2 bhuṅkte sa pātakaṃ bhuṅkte niṣkṛtistasya kīdṛśī //
Bhāratamañjarī
BhāMañj, 6, 66.1 śrutvaitadarjuno 'vādītpreritaḥ kena pātakam /
BhāMañj, 11, 13.1 śrutvaitatkūṇitamanāḥ prasuptavadhapātakam /
BhāMañj, 13, 415.1 kimāśrame prāṇivadhaḥ pātakaṃ na pracakṣate /
BhāMañj, 13, 610.2 vratatīrtheṣu puṇyena kṣapayiṣyāmi pātakam //
BhāMañj, 13, 682.2 kṛtaghnatāsamaṃ rājanna hi paśyāmi pātakam //
BhāMañj, 13, 1481.2 śaṅkamāno guruvadhūgātrasaṃsparśapātakam //
Hitopadeśa
Hitop, 1, 69.3 asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat //
Narmamālā
KṣNarm, 3, 51.1 manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
Rasaratnasamuccaya
RRS, 2, 72.3 triḥsaptadivasair nṝṇāṃ gaṅgāmbha iva pātakam //
Haribhaktivilāsa
HBhVil, 3, 138.1 ghaṭikāyām atikrāntau kṣudraṃ pātakam āvahet /
HBhVil, 4, 276.2 tadā tasya jagatsvāmī tuṣṭo harati pātakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 129, 3.2 tatkṣālayati deveśo darśanād eva pātakam //
Sātvatatantra
SātT, 7, 25.1 kalikālamalaṃ cāpi sarvapātakam eva ca /