Occurrences

Atharvaveda (Śaunaka)
Lalitavistara
Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 5, 21, 10.2 patsaṅginīr ā sajantu vigate bāhuvīrye //
Lalitavistara
LalVis, 5, 77.19 sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan /
Mahābhārata
MBh, 5, 142, 27.1 ātmajasya tatastasya ghṛṇinaḥ satyasaṅginaḥ /
MBh, 6, BhaGī 3, 26.1 na buddhibhedaṃ janayedajñānāṃ karmasaṅginām /
MBh, 6, BhaGī 14, 15.1 rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate /
MBh, 12, 11, 15.1 īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām /
MBh, 12, 149, 19.1 catuṣpāt pakṣikīṭānāṃ prāṇināṃ snehasaṅginām /
MBh, 12, 158, 5.2 asaṃbhogī ca mānī ca tathā saṅgī vikatthanaḥ //
MBh, 12, 169, 20.1 kṛtānāṃ phalam aprāptaṃ karmaṇāṃ phalasaṅginam /
MBh, 12, 188, 4.2 asaṅgīnyavivādīni manaḥśāntikarāṇi ca //
MBh, 12, 308, 31.2 ihaiva gatamohena caratā muktasaṅginā //
Kirātārjunīya
Kir, 6, 43.2 hṛtavītarāgamanasāṃ nanu vaḥ sukhasaṅginaṃ prati sukhāvajitiḥ //
Kir, 14, 59.2 vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 91.1 samadivasaniśīthaṃ saṅginas tatra śambhoḥ śatam agamad ṛtūnāṃ sāgram ekā niśeva /
Matsyapurāṇa
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 6, 4.0 yasmādayaṃ saṅgī ayogī anityātmā anajo 'maitraś ca bhūtvā asaṅgādibhāvena jāyata ityeṣa viśeṣaḥ //
Suśrutasaṃhitā
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Cik., 37, 14.1 gulmānāhāgniṣaṅgārśograhaṇīmūtrasaṅginām /
Su, Cik., 38, 46.1 pṛṣṭhorutrikaśūlāśmaviṇmūtrānilasaṅginām /
Su, Cik., 38, 66.1 kaphapāṇḍugadālasyamūtramārutasaṅginām /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 1.28 asattve nāsti saṃbandhaḥ kāraṇaiḥ sattvasaṅgibhiḥ /
Viṣṇupurāṇa
ViPur, 4, 2, 81.2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
Śatakatraya
ŚTr, 2, 67.2 hṛdayam api vighaṭṭitaṃ cet saṅgī virahaṃ viśeṣayati //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 38.1 tam ayaṃ manyate loko hyasaṅgam api saṅginam /
BhāgPur, 1, 18, 13.2 bhagavatsaṅgisaṅgasya martyānāṃ kim utāśiṣaḥ //
BhāgPur, 4, 24, 57.2 bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ //
BhāgPur, 11, 14, 29.1 strīṇāṃ strīsaṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān /
BhāgPur, 11, 14, 30.2 yoṣitsaṅgād yathā puṃso yathā tatsaṅgisaṅgataḥ //
Bhāratamañjarī
BhāMañj, 1, 1356.2 vahneḥ śikhāgravicchedā gaganāṅganasaṅginaḥ //
BhāMañj, 5, 420.1 sa paśyanvividhāścaryānnāgāngaganasaṅginaḥ /
BhāMañj, 7, 613.2 dīpairyuyudhire vīrā gajāśvotsaṅgasaṅgibhiḥ //
Garuḍapurāṇa
GarPur, 1, 158, 9.1 bastau ca mūtrasaṅgitvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ /
Kathāsaritsāgara
KSS, 6, 1, 183.2 iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
Ānandakanda
ĀK, 1, 16, 112.1 śilāsaṅgiśucikṣetre siddhakṣetre 'bdhirodhasi /
Haribhaktivilāsa
HBhVil, 3, 108.1 kālindījalakallolasaṅgimārutasevitam /
Kokilasaṃdeśa
KokSam, 1, 82.2 chindyustāpaṃ tava vṛṣapurīsaṅginaḥ śaṅkarāṅkakrīḍadgaurīkacataralanodgandhayo gandhavāhāḥ //