Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 19, 13.3 vajrapātanasaṃtrastamainākasyābhayapradam /
MBh, 1, 162, 7.2 patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale //
MBh, 1, 185, 27.2 na cāpi tat pātanam anyatheha kartuṃ viṣahyaṃ bhuvi mānavena //
MBh, 3, 22, 17.2 teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane //
MBh, 6, 111, 22.2 bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ //
MBh, 7, 3, 5.2 mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam //
MBh, 7, 8, 12.2 patanaṃ bhāskarasyeva na mṛṣye droṇapātanam //
MBh, 7, 165, 74.1 amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam /
MBh, 8, 22, 35.1 kāyasya mahato bhede lāghave dūrapātane /
MBh, 9, 7, 13.3 pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me //
MBh, 10, 11, 19.2 tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane //
MBh, 12, 55, 14.3 kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam //
MBh, 12, 69, 40.2 caityānāṃ sarvathā varjyam api patrasya pātanam //
MBh, 13, 103, 14.2 bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha //
MBh, 13, 103, 24.2 na sa śakto 'bhaviṣyad vai pātane tasya tejasā //