Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 28, 7.2 bhartṛvadho bhrūṇahatyā svasya garbhasya pātanam //
VasDhS, 28, 8.1 vatsaḥ prasravaṇe medhyaḥ śakuniḥ phalapātane /
Mahābhārata
MBh, 1, 19, 13.3 vajrapātanasaṃtrastamainākasyābhayapradam /
MBh, 1, 162, 7.2 patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale //
MBh, 1, 185, 27.2 na cāpi tat pātanam anyatheha kartuṃ viṣahyaṃ bhuvi mānavena //
MBh, 3, 22, 17.2 teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane //
MBh, 6, 111, 22.2 bhīṣmasya pātane yatnaṃ paramaṃ te samāsthitāḥ //
MBh, 7, 3, 5.2 mohanaṃ sarvasainyasya yudhi bhīṣmasya pātanam //
MBh, 7, 8, 12.2 patanaṃ bhāskarasyeva na mṛṣye droṇapātanam //
MBh, 7, 165, 74.1 amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam /
MBh, 8, 22, 35.1 kāyasya mahato bhede lāghave dūrapātane /
MBh, 9, 7, 13.3 pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me //
MBh, 10, 11, 19.2 tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane //
MBh, 12, 55, 14.3 kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam //
MBh, 12, 69, 40.2 caityānāṃ sarvathā varjyam api patrasya pātanam //
MBh, 13, 103, 14.2 bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha //
MBh, 13, 103, 24.2 na sa śakto 'bhaviṣyad vai pātane tasya tejasā //
Manusmṛti
ManuS, 5, 130.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
ManuS, 7, 51.1 daṇḍasya pātanaṃ caiva vākpāruṣyārthadūṣaṇe /
Rāmāyaṇa
Rām, Ki, 4, 17.1 evaṃ bruvāṇaṃ saumitriṃ karuṇaṃ sāśrupātanam /
Rām, Yu, 66, 3.1 vṛkṣaśūlanipātaiśca śilāparighapātanaiḥ /
Rām, Yu, 66, 37.1 dṛṣṭvā te rākṣasāḥ sarve makarākṣasya pātanam /
Rām, Yu, 101, 26.2 ghorair jānuprahāraiśca daśanānāṃ ca pātanaiḥ //
Saundarānanda
SaundĀ, 16, 51.2 kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnoty anupāyapūrvam //
Agnipurāṇa
AgniPur, 9, 13.2 kākākṣipātanakathām pratiyāhi hi śokaha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 33.2 śarapuṅkhamukhaṃ dantapātanaṃ caturaṅgulam //
AHS, Utt., 33, 3.2 muṣṭidantanakhotpīḍāviṣavacchūkapātanaiḥ //
AHS, Utt., 37, 78.2 trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā //
Daśakumāracarita
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Kāmasūtra
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 785.2 sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu //
KātySmṛ, 1, 806.1 garbhasya pātane steno brāhmaṇyāṃ śastrapātena /
Liṅgapurāṇa
LiPur, 1, 89, 68.1 vatsaḥ śuciḥ prasravaṇe śakuniḥ phalapātane /
Matsyapurāṇa
MPur, 141, 63.1 karmasveteṣu ye saktā vartanty ā dehapātanāt /
Nāradasmṛti
NāSmṛ, 2, 15/16, 5.2 avagūraṇaniḥsaṅgapātanakṣatadarśanaiḥ //
Suśrutasaṃhitā
Su, Cik., 2, 11.1 gātrasya pātanaṃ cāpi chinnam ityupadiśyate /
Su, Cik., 15, 11.1 aviṣahye vikāre tu śreyo garbhasya pātanam /
Su, Ka., 8, 136.1 vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam /
Su, Utt., 12, 8.2 akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām //
Viṣṇusmṛti
ViSmṛ, 23, 49.1 nityam āsyaṃ śuci strīṇāṃ śakuniḥ phalapātane /
Yājñavalkyasmṛti
YāSmṛ, 2, 277.1 śastrāvapāte garbhasya pātane cottamo damaḥ /
YāSmṛ, 3, 298.1 nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 27.2 pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ //
Bhāratamañjarī
BhāMañj, 1, 362.2 uvāca janmavṛttāntaṃ pātanaṃ ca divo bhuvi //
BhāMañj, 7, 735.1 tasya ṣaṭkośasaṃghasya saṃpuṭatrayapātanāt /
Garuḍapurāṇa
GarPur, 1, 97, 10.1 kṣute niṣṭhīvite svāpe paridhāne 'śrupātane /
GarPur, 1, 112, 23.2 ayaśaścārthanāśaśca narake caiva pātanam //
GarPur, 1, 143, 48.2 daśāśvamedhānāhṛtya gayāśirasi pātanam //
Rasahṛdayatantra
RHT, 2, 1.1 svedanamardanamūrchotthāpanapātananirodhaniyamāśca /
RHT, 19, 16.1 tadanu pātanaśuddhaṃ sūtakam āroṭam aśnīyāt /
RHT, 19, 16.2 svedanamūrcchotthāpanapātanarodhāśca niyamaśca //
Rasaprakāśasudhākara
RPSudh, 1, 17.1 tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā /
RPSudh, 1, 23.2 pātanaṃ rodhanaṃ samyak niyāmanasudīpane //
RPSudh, 1, 47.1 pātanaṃ hi mahatkarma kathayāmi suvistaram /
RPSudh, 1, 47.2 tridhā pātanamityuktaṃ rasadoṣavināśanam //
RPSudh, 1, 59.0 yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu //
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
RPSudh, 10, 39.2 gāragoṣṭhī samuddiṣṭā satvapātanahetave //
Rasaratnasamuccaya
RRS, 2, 69.1 sattvapātanayogena marditaśca vaṭīkṛtaḥ /
RRS, 2, 118.2 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //
RRS, 7, 5.2 sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //
RRS, 8, 67.2 niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //
RRS, 10, 32.1 sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
RRS, 10, 38.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
Rasaratnākara
RRĀ, R.kh., 10, 1.1 tailānāṃ pātanaṃ vakṣye sūryapāke'thavānale /
RRĀ, V.kh., 3, 76.1 atha śuddhasya gandhasya tailapātanamucyate /
RRĀ, V.kh., 11, 2.1 svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /
RRĀ, V.kh., 11, 24.3 ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //
RRĀ, V.kh., 12, 58.2 siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //
RRĀ, V.kh., 13, 1.2 sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam //
RRĀ, V.kh., 13, 21.1 ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /
Rasendracintāmaṇi
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 3, 22.3 tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //
RCint, 3, 29.2 tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //
RCint, 3, 40.0 jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
Rasendracūḍāmaṇi
RCūM, 3, 6.1 sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /
RCūM, 4, 87.2 niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //
RCūM, 5, 27.2 pātanaiśca vinā sūto na tarāṃ doṣamujhati //
RCūM, 5, 127.1 sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /
RCūM, 5, 133.1 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /
RCūM, 10, 66.1 sattvapātanayogena marditaśca vaṭīkṛtaḥ /
RCūM, 10, 110.1 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /
RCūM, 15, 15.1 tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /
RCūM, 15, 20.1 pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /
RCūM, 15, 33.2 ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //
RCūM, 15, 34.1 svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /
RCūM, 15, 52.1 svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /
RCūM, 15, 69.2 pātanā śodhayedyasmānmahāśuddharaso mataḥ //
RCūM, 15, 70.1 daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /
RCūM, 15, 71.1 daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /
RCūM, 15, 72.2 rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //
Rasendrasārasaṃgraha
RSS, 1, 50.2 pātanaṃ bodhanaṃ caiva niyāmanamataḥ param /
Rasādhyāya
RAdhy, 1, 27.1 mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ /
RAdhy, 1, 55.1 saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /
RAdhy, 1, 55.2 sūkṣmadoṣā vilīyate mūrchitotthitapātane //
RAdhy, 1, 65.1 tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /
RAdhy, 1, 243.1 atha khāparasattvapātanavidhiḥ /
RAdhy, 1, 247.2 yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //
RAdhy, 1, 250.1 atha manaḥśilāsattvapātanavidhiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 6.0 mūrchitotthāpitasya pātanam //
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
RAdhyṬ zu RAdhy, 55.2, 8.0 iti mūrchitotthāpitasūtasya pātanasaṃskāraḥ pañcamaḥ //
RAdhyṬ zu RAdhy, 69.2, 1.0 pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam //
RAdhyṬ zu RAdhy, 69.2, 2.0 ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 249.2, 4.0 iti khāparasattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 253.2, 4.0 iti śilāsattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 38.0 2 tataḥ khāparasattvapātanavidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 39.0 tataḥ manaḥśilāsattvapātanavidhiḥ //
Rasārṇava
RArṇ, 18, 6.2 kīṭasya pātanaṃ kuryādatha kākeṣṭavāriṇā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 5.2 ṣaḍdarśane'pi muktistu darśitā piṇḍapātane /
SDS, Rāseśvaradarśana, 20.2 svedanamardanamūrchanasthāpanapātananirodhaniyamāś ca /
Skandapurāṇa
SkPur, 2, 24.2 nigraho bhujagendrāṇāṃ śikharasya ca pātanam //
Ānandakanda
ĀK, 1, 4, 3.1 mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive /
ĀK, 1, 4, 37.1 pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati /
ĀK, 1, 4, 38.1 rasasya pātanaṃ vakṣye pāṭhā brāhmī ca citrakam /
ĀK, 1, 4, 51.2 pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt //
ĀK, 1, 4, 52.2 pātane tāmrayogena nāgavaṅgau tyajedrasaḥ //
ĀK, 1, 5, 84.2 rasāyanaṃ pātanena rodhādāpyāyanaṃ bhavet //
ĀK, 1, 9, 6.2 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye //
ĀK, 1, 9, 99.2 pātayetpātanāyantre tvevaṃ mardanapātanam //
ĀK, 1, 9, 109.2 aṣṭaniṣkābhrasatvaṃ ca dadyātpañcamapātane //
ĀK, 1, 23, 31.1 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye /
ĀK, 1, 25, 86.3 niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //
ĀK, 1, 26, 27.2 pātanaiśca vinā sūto nitarāṃ doṣamṛcchati //
ĀK, 1, 26, 30.1 pātanaiva mahāśuddhistaṇḍulī parikīrtitā /
ĀK, 1, 26, 144.1 adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane /
ĀK, 1, 26, 201.2 sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //
ĀK, 1, 26, 207.2 sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //
ĀK, 1, 26, 208.1 bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /
ĀK, 1, 26, 212.1 pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /
ĀK, 2, 1, 81.2 tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā //
ĀK, 2, 1, 150.2 dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā //
ĀK, 2, 7, 33.1 etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane /
ĀK, 2, 7, 38.2 trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane //
ĀK, 2, 7, 47.1 trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam /
ĀK, 2, 7, 53.2 ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam //
ĀK, 2, 8, 190.1 sattvapātanayogena marditaśca vaṭīkṛtaḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 12.1 daṇḍādipātane krauryyaṃ krodha ityucyate budhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 3.2 saṃsvedanaṃ mardanamūrchane ca utthāpanaṃ pātanabodhane ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 53.0 mūrchanotthāpanavidhim abhidhāya samprati pātanānyāha tataḥ saṃśoṣya cakrābhamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.3 syāt tābhyāṃ kṛtrimo doṣastanmuktiḥ pātanatrayāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 86.3 ityatrāthagrahaṇenāvaśiṣṭasaṃskārāṇi sūcyante tāni ca pātanabodhananiyāmakānītyadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 87.0 atha keṣāṃcij jñāpanārthaṃ prasaṅgataḥ pātanatrayamāha ūrdhvapātanamatraiva kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.1 tathā sandhir dvayoḥ kāryā pātanatrayayantrake /
Bhāvaprakāśa
BhPr, 6, 2, 49.2 śaktivibandhabhede syādyato na malapātane //
Dhanurveda
DhanV, 1, 26.1 aiśānyāṃ pātanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 16.0 sā muktiḥ piṇḍapātane iti vacanāt //
MuA zu RHT, 2, 8.2, 1.0 pañcamoddiṣṭaṃ pātanasaṃskāraṃ spaṣṭayannāha kṛtvetyādi //
MuA zu RHT, 2, 8.2, 4.0 tathā uktavidhānena nipatati sati pātanakarmaṇi kṛte sati śuddhaḥ sūto bhavet //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 8.2, 11.2 niryāpanaṃ pātanasaṃjñamuktaṃ vaṅgāhisamparkajakañcukaghnam //
MuA zu RHT, 3, 24.1, 16.0 tato'dhaḥpātanād raso bhasmākāro bhasmasadṛśo bhavet //
MuA zu RHT, 4, 9.2, 1.0 satvapātanavidhānaṃ darśayannāha muñcatītyādi //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā yā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 10, 5.2, 1.0 vaikrāntasatvapātanamāha bhastretyādi //
MuA zu RHT, 10, 7.2, 1.0 satvapātanavidhānamāha vajretyādi //
MuA zu RHT, 10, 11.2, 1.0 tutthādīnāṃ satvapātanamāha tutthādityādi //
MuA zu RHT, 10, 11.2, 5.0 abhraketyādi abhrakaṃ pratītaṃ vaikrāntaṃ rasavaikrāntaṃ kāntaṃ cumbakaṃ itiprabhṛtīnām ityādīnāṃ tattvaṃ patrasatvapātanayoge lohanibhaṃ muṇḍavarṇam ityarthaḥ //
MuA zu RHT, 10, 14.2, 1.0 satvapātane piṇḍīmāha ūrṇetyādi //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 16, 24.2, 2.0 vidhinā sāraṇavidhānena ḍamarukayantre uktalakṣaṇapātanakaraṇocite yantre sūto niyojitaḥ san sarati bījena milati //
MuA zu RHT, 19, 18.1, 2.0 tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet //
MuA zu RHT, 19, 18.1, 2.0 tadanu pathyamātropayogānantaraṃ pātanaśuddhaṃ pātanena śuddhaṃ sūtakaṃ āroṭam eva sāmānyam evāśnīyāt bhakṣayet //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 3.0 ca punaḥ svedanamūrchotthāpanarodhāśca svedanaṃ ca mūrchā ca utthāpanaṃ ca pātanāni ca nirodhaśceti dvandvaḥ ete yadyapi santi niyamaśca yadyapyasti tathāpyāroṭaḥ pātanena syād ityarthaḥ //
MuA zu RHT, 19, 18.1, 4.0 prasaṅgataḥ pātanamāha abhraketyādi //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 20.1 yat pāpaṃ brahmahatyāyāṃ dviguṇaṃ garbhapātane /
ParDhSmṛti, 11, 53.2 avagūrya tv ahorātraṃ trirātraṃ kṣitipātane //
Rasakāmadhenu
RKDh, 1, 1, 54.2 iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 63.1 pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate /
RKDh, 1, 1, 63.2 etadapi kalkasattvapātanārthameva /
RKDh, 1, 1, 64.1 atrāmlakṣārakāñjikadravasattvapātanam /
RKDh, 1, 1, 65.3 etattailapātanārtham eva /
RKDh, 1, 1, 137.2 aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //
RKDh, 1, 1, 190.1 dīrghamūṣā prakartavyā sāraṇe sattvapātane /
RKDh, 1, 2, 5.1 bhavedekamukhī culhī pātanādikriyākarī /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 67.2, 1.0 pātanātrayamāha uktauṣadhairiti //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 9, 9.2, 1.0 adhaḥpātanāyantre pātanakramamāha atheti /
RRSBoṬ zu RRS, 10, 38.2, 12.0 bhasmībhūte ca aṅgāre punarapi aṅgāraṃ sattvapātanagolādikaṃ ca pañca pañca kṛtvā ūrdhvadvāreṇa punaḥ punaḥ nikṣipet //
RRSBoṬ zu RRS, 10, 38.2, 13.0 iyam aṅgārakoṣṭhī kharadravyāṇāṃ sattvapātane śubhā jñeyā //
RRSBoṬ zu RRS, 10, 42.3, 4.0 mṛdudravyāṇāṃ sattvapātanārtham iyaṃ pātālakoṣṭhīti jñeyamiti niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 5.0 evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati //
RRSṬīkā zu RRS, 8, 64.2, 3.0 samāsato lakṣaṇaṃ tu dattagrāsasya grāsarahitasya vā gālanapātanavyaktirekeṇa pūrvāvasthāpannatvam //
RRSṬīkā zu RRS, 8, 67.2, 1.0 atha pātanasaṃskārasya lakṣaṇamāha uktauṣadhairiti //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 66.2, 4.0 mākṣīkasahito naṣṭapiṣṭirūpaḥ pātanenāgnisthāyyapi pārado'pi āroṭa iti kathyate //
Rasataraṅgiṇī
RTar, 3, 9.2 prayujyate viśeṣeṇa sattvapātanakarmaṇi //
RTar, 3, 24.1 sattvādipātanādyarthā dravyaḍhālanasādhikā /
RTar, 3, 28.2 sattvānāṃ pātane ceyaṃ viśeṣādviniyujyate //
RTar, 4, 6.2 aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 10.1 anāśakenāgnigatyā jale vā dehapātanāt /