Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Ānandakanda
Dhanurveda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Vasiṣṭhadharmasūtra
VasDhS, 28, 7.2 bhartṛvadho bhrūṇahatyā svasya garbhasya pātanam //
Mahābhārata
MBh, 1, 185, 27.2 na cāpi tat pātanam anyatheha kartuṃ viṣahyaṃ bhuvi mānavena //
MBh, 12, 55, 14.3 kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam //
MBh, 12, 69, 40.2 caityānāṃ sarvathā varjyam api patrasya pātanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 33.2 śarapuṅkhamukhaṃ dantapātanaṃ caturaṅgulam //
AHS, Utt., 37, 78.2 trivṛtā saindhavaṃ dantī karṇikāpātanaṃ tathā //
Kāmasūtra
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
Suśrutasaṃhitā
Su, Cik., 2, 11.1 gātrasya pātanaṃ cāpi chinnam ityupadiśyate /
Su, Cik., 15, 11.1 aviṣahye vikāre tu śreyo garbhasya pātanam /
Su, Ka., 8, 136.1 vinivṛtte tataḥ śophe karṇikāpātanaṃ hitam /
Su, Utt., 12, 8.2 akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām //
Yājñavalkyasmṛti
YāSmṛ, 3, 298.1 nīcābhigamanaṃ garbhapātanaṃ bhartṛhiṃsanam /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 27.2 pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ //
Garuḍapurāṇa
GarPur, 1, 112, 23.2 ayaśaścārthanāśaśca narake caiva pātanam //
Rasaprakāśasudhākara
RPSudh, 1, 23.2 pātanaṃ rodhanaṃ samyak niyāmanasudīpane //
RPSudh, 1, 47.2 tridhā pātanamityuktaṃ rasadoṣavināśanam //
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
RPSudh, 7, 66.2 tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //
Rasaratnasamuccaya
RRS, 2, 118.2 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //
Rasaratnākara
RRĀ, V.kh., 3, 76.1 atha śuddhasya gandhasya tailapātanamucyate /
RRĀ, V.kh., 11, 2.1 svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /
RRĀ, V.kh., 13, 1.2 sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam //
RRĀ, V.kh., 13, 21.1 ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /
Rasendracintāmaṇi
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
Rasendracūḍāmaṇi
RCūM, 10, 110.1 naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /
RCūM, 15, 34.1 svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /
Rasendrasārasaṃgraha
RSS, 1, 50.2 pātanaṃ bodhanaṃ caiva niyāmanamataḥ param /
Rasādhyāya
RAdhy, 1, 55.1 saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 6.0 mūrchitotthāpitasya pātanam //
Skandapurāṇa
SkPur, 2, 24.2 nigraho bhujagendrāṇāṃ śikharasya ca pātanam //
Ānandakanda
ĀK, 1, 4, 3.1 mūrchā tṛtīyamutthānaṃ caturthaṃ pātanaṃ śive /
ĀK, 1, 4, 37.1 pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati /
ĀK, 1, 9, 6.2 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye //
ĀK, 1, 9, 99.2 pātayetpātanāyantre tvevaṃ mardanapātanam //
ĀK, 1, 23, 31.1 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye /
ĀK, 2, 1, 81.2 tālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā //
ĀK, 2, 1, 150.2 dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā //
ĀK, 2, 7, 47.1 trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam /
Dhanurveda
DhanV, 1, 26.1 aiśānyāṃ pātanaṃ duṣṭaṃ vidiśo'nyāśca śobhanāḥ /
Mugdhāvabodhinī
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
Rasakāmadhenu
RKDh, 1, 1, 64.1 atrāmlakṣārakāñjikadravasattvapātanam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //