Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 151.2 pātālavāsī pātālaṃ sarvajvaravināśanaḥ //
GarPur, 1, 15, 151.2 pātālavāsī pātālaṃ sarvajvaravināśanaḥ //
GarPur, 1, 46, 24.2 aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ //
GarPur, 1, 57, 1.3 daśasāhasramekaikaṃ pātālaṃ vṛṣabhadhvaja //
GarPur, 1, 57, 2.2 mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
GarPur, 1, 89, 24.1 namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ /
GarPur, 1, 114, 16.1 pātālatalavāsinya uccaprākārasaṃsthitāḥ /