Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivapurāṇa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 16, 20.2 pātālatalavāsīni vilayaṃ samupānayat //
MBh, 1, 19, 6.1 pātālajvalanāvāsam asurāṇāṃ ca bandhanam /
MBh, 1, 19, 12.2 anāsāditagādhaṃ ca pātālatalam avyayam //
MBh, 1, 19, 17.2 pātālajvalanaśikhāvidīpitaṃ taṃ paśyantyau drutam abhipetatustadānīm /
MBh, 1, 19, 17.14 pātālajvalanāvāsam asurāṇāṃ tathālayam /
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 204, 20.2 pātālam agamat sarvo viṣādabhayakampitaḥ //
MBh, 3, 45, 24.1 pātālavāsino raudrā danoḥ putrā mahābalāḥ /
MBh, 3, 103, 12.2 vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ //
MBh, 3, 105, 24.2 vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ /
MBh, 3, 239, 18.2 pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ //
MBh, 3, 252, 4.2 yastvādya pātālamukhe patantaṃ pāṇau gṛhītvā pratisaṃhareta //
MBh, 3, 255, 42.2 pātālatalasaṃstho 'pi yadi śakro 'sya sārathiḥ //
MBh, 4, 2, 20.21 hradānām iva pātālaṃ parjanyo dadatām iva /
MBh, 5, 97, 1.3 pātālam iti vikhyātaṃ daityadānavasevitam //
MBh, 5, 97, 6.2 tasmāt pātālam ityetat khyāyate puram uttamam //
MBh, 5, 97, 9.1 atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ /
MBh, 5, 98, 2.2 mayena manasā sṛṣṭaṃ pātālatalam āśritam //
MBh, 5, 106, 12.2 atra pātālam āśritya varuṇaḥ śriyam āpa ca //
MBh, 7, 1, 30.2 pātāla iva majjanto hīnā devavratena te /
MBh, 7, 10, 20.1 yudhi pañcajanaṃ hatvā pātālatalavāsinam /
MBh, 7, 51, 42.2 jagat sapātālaviyaddigīśvaraṃ prakampayāmāsa yugātyaye yathā //
MBh, 7, 78, 43.2 saśailā sārṇavadvīpā sapātālā viśāṃ pate //
MBh, 7, 89, 14.1 droṇagambhīrapātālaṃ kṛtavarmamahāhradam /
MBh, 8, 32, 13.1 tasmin sainye mahāvarte pātālāvartasaṃnibhe /
MBh, 8, 43, 22.3 majjantam iva pātāle balino 'py ujjihīrṣavaḥ //
MBh, 8, 46, 9.1 pātālam iva gambhīraṃ suhṛdānandavardhanam /
MBh, 8, 51, 52.1 sākāśajalapātālāṃ saparvatamahāvanām /
MBh, 9, 6, 36.1 bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam /
MBh, 12, 150, 12.1 śoṣayatyeva pātālaṃ vivān gandhavahaḥ śuciḥ /
MBh, 12, 171, 39.1 pātālam iva duṣpūro māṃ duḥkhair yoktum icchasi /
MBh, 12, 242, 15.1 saṃsārasāgaragamāṃ yonipātāladustarām /
MBh, 12, 326, 76.3 baliṃ caiva kariṣyāmi pātālatalavāsinam //
MBh, 12, 335, 46.1 karṇāvākāśapātāle lalāṭaṃ bhūtadhāriṇī /
MBh, 12, 337, 33.2 mayā hyeṣā hi dhriyate pātālasthena bhoginā //
MBh, 13, 6, 35.2 viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ //
MBh, 13, 38, 29.1 antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham /
Rāmāyaṇa
Rām, Ār, 68, 22.1 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
Rām, Ki, 17, 42.1 nyastāṃ sāgaratoye vā pātāle vāpi maithilīm /
Rām, Ki, 44, 11.2 eka evāhariṣyāmi pātālād api jānakīm //
Rām, Ki, 44, 14.2 pātālasyāpi vā madhye na mamāchidyate gatiḥ //
Rām, Ki, 63, 7.1 saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ /
Rām, Su, 1, 80.1 tvam ihāsurasaṃghānāṃ pātālatalavāsinām /
Rām, Su, 1, 81.2 pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi //
Rām, Su, 1, 173.2 vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham //
Rām, Su, 36, 51.2 trātum arhasi vīra tvaṃ pātālād iva kauśikīm //
Rām, Yu, 4, 82.2 surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā //
Rām, Yu, 14, 19.2 dānavāśca mahāvīryāḥ pātālatalavāsinaḥ //
Rām, Yu, 31, 26.3 laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ //
Rām, Yu, 48, 23.1 bhīmanāsāpuṭaṃ taṃ tu pātālavipulānanam /
Rām, Yu, 48, 50.1 tasya jājṛmbhamāṇasya vaktraṃ pātālasaṃnibham /
Rām, Yu, 55, 28.1 prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe /
Rām, Yu, 96, 16.1 kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ /
Rām, Utt, 8, 21.2 tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ //
Rām, Utt, 88, 18.2 dānavāśca mahākāyāḥ pātāle pannagādhipāḥ //
Saundarānanda
SaundĀ, 11, 47.2 śriyaṃ samanuśocantaḥ pātālaṃ śaraṇaṃ yayuḥ //
Agnipurāṇa
AgniPur, 15, 5.2 balabhadro 'nantamūrtiḥ pātālasvargamīyivān //
Amarakośa
AKośa, 1, 243.2 adhobhuvanapātālaṃ balisadma rasātalam //
AKośa, 1, 303.2 pātālabhoginarakaṃ vāri caiṣāṃ ca saṃgatam //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 139.2 yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām //
BKŚS, 15, 148.2 tasmāt pātālagambhīrād avaṭād utthitas tritaḥ //
BKŚS, 16, 33.2 pātālamantram ārādhya ramayāmy asurīm iti //
Daśakumāracarita
DKCar, 1, 2, 12.2 tatpraviśya tatra nikṣiptaṃ tāmraśāsanaṃ śāsanaṃ vidhāturiva samādāya vidhiṃ tadupadiṣṭaṃ diṣṭavijayamiva vidhāya pātālalokādhīśvareṇa bhavatā bhavitavyam /
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
Harivaṃśa
HV, 30, 14.2 pātālastho 'rṇavagataṃ papau toyamayaṃ haviḥ //
Kūrmapurāṇa
KūPur, 1, 15, 219.2 jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ //
KūPur, 1, 16, 61.2 jagāda daityaṃ jagadantarātmā pātālamūlaṃ praviśeti bhūyaḥ //
KūPur, 1, 16, 66.1 so 'pi daityavaraḥ śrīmān pātālaṃ prāpa coditaḥ /
KūPur, 1, 42, 15.2 mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ //
KūPur, 1, 42, 16.1 mahātalaṃ ca pātālaṃ sarvaratnopaśobhitam /
KūPur, 1, 42, 17.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
KūPur, 1, 42, 26.1 pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ /
KūPur, 1, 48, 15.1 ete sapta mahālokāḥ pātālāḥ sapta kīrtitāḥ /
KūPur, 2, 6, 43.1 pātālāni ca sarvāṇi bhuvanāni ca śāsanāt /
KūPur, 2, 31, 102.2 hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥkhitā //
KūPur, 2, 43, 25.1 pātāle yāni sattvāni mahodadhigatāni ca /
KūPur, 2, 43, 27.1 samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ /
Laṅkāvatārasūtra
LAS, 2, 167.1 somabhāskarasaṃsthānaṃ padmapātālasādṛśam /
Liṅgapurāṇa
LiPur, 1, 2, 54.1 bhūmau rudrasya lokaṃ ca pātāle hāṭakeśvaram /
LiPur, 1, 9, 64.1 pātālatalasaṃsthāś ca samādhisthaḥ sa paśyati /
LiPur, 1, 36, 15.1 saptapātālapādastvaṃ dharājaghanameva ca /
LiPur, 1, 45, 2.3 satyalokaś ca pātālaṃ narakārṇavakoṭayaḥ //
LiPur, 1, 45, 11.2 nṛpeṇa balinā caiva pātālasvargavāsinā //
LiPur, 1, 49, 65.1 sa eva jagatāṃ kālaḥ pātāle ca vyavasthitaḥ /
LiPur, 1, 72, 133.1 saptalokāya pātālanarakeśāya vai namaḥ /
LiPur, 1, 75, 8.1 caraṇau caiva pātālaṃ samudrastasya cāṃbaram /
LiPur, 1, 82, 32.1 saptapātālapādaś ca saptadvīporujaṅghakaḥ /
LiPur, 1, 103, 34.2 pātālacāriṇaścaiva sarvalokanivāsinaḥ //
LiPur, 1, 107, 12.1 taṭinī ratnapūrṇāste svargapātālagocarāḥ /
LiPur, 2, 6, 80.2 ityuktvā tvāviśattatra pātālaṃ bilayogataḥ //
LiPur, 2, 10, 44.1 pātālāni samastāni bhuvanānyasya śāsanāt /
LiPur, 2, 11, 33.1 svargapātālalokāntabrahmāṇḍāvaraṇāṣṭakam /
Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
MPur, 2, 5.2 viṣāgniścāpi pātālātsaṃkarṣaṇamukhacyutaḥ /
MPur, 13, 38.1 devakī mathurāyāṃ tu pātāle parameśvarī /
MPur, 23, 43.1 patanti śastrāṇi tathojjvalāni svarbhūmipātālamatho dahanti /
MPur, 43, 33.2 bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ //
MPur, 47, 68.1 prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe /
MPur, 47, 214.2 devāñjitvā sakṛccāpi pātālaṃ pratipatsyatha //
MPur, 72, 12.1 bhittvā sa sapta pātālānyadahatsapta sāgarān /
MPur, 121, 33.2 bhittvā viśāmi pātālaṃ srotasā gṛhya śaṃkaram //
MPur, 131, 5.1 sutalādapi niṣpatya pātālāddānavālayāt /
MPur, 140, 75.1 pradahyamānena pureṇa tena jagat sapātāladivaṃ prataptam /
MPur, 142, 73.2 antarikṣe samudreṣu pātāle parvateṣu ca //
MPur, 153, 120.2 surasenāviśadbhīmaṃ pātālottānatālukam //
MPur, 154, 197.3 pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ //
MPur, 163, 59.1 nāgāstejodharāścāpi pātālatalacāriṇaḥ /
MPur, 163, 91.1 khecarāśca satīputrāḥ pātālatalavāsinaḥ /
MPur, 166, 3.2 pātālajalamādāya pibate rasamuttamam //
Nāṭyaśāstra
NāṭŚ, 1, 96.1 pātālavāsino ye ca yakṣaguhyakapannagāḥ /
Varāhapurāṇa
VarPur, 27, 30.1 pātāloddharaṇaṃ rūpaṃ tasyā devyā vinirmame /
Viṣṇupurāṇa
ViPur, 1, 4, 11.1 nirīkṣya taṃ tadā devī pātālatalam āgatam /
ViPur, 1, 9, 109.2 vadhyamānā diśo bheje pātālaṃ ca viveśa vai //
ViPur, 2, 5, 2.1 daśasāhasramekaikaṃ pātālaṃ munisattama /
ViPur, 2, 5, 2.3 mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
ViPur, 2, 5, 5.1 svarlokādapi ramyāṇi pātālānīti nāradaḥ /
ViPur, 2, 5, 5.2 prāha svargasadāṃ madhye pātālābhyāgato divi //
ViPur, 2, 5, 6.2 nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam //
ViPur, 2, 5, 7.2 pātāle kasya na prītirvimuktasyāpi jāyate //
ViPur, 2, 5, 12.2 daityoragaiśca bhujyante pātālāntaragocaraiḥ //
ViPur, 2, 5, 13.1 pātālānāmadhaścāste viṣṇor yā tāmasī tanuḥ /
ViPur, 2, 5, 20.2 āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ //
ViPur, 2, 6, 52.2 pātālāni ca sarvāṇi tathaiva narakā dvija //
ViPur, 2, 7, 21.2 pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ //
ViPur, 3, 2, 18.1 viṣṇuprasādādanaghaḥ pātālāntaragocaraḥ /
ViPur, 3, 7, 2.1 saptadvīpāni pātālavīthyaśca sumahāmune /
ViPur, 4, 4, 19.1 pātāle cāśvaṃ paribhramantaṃ tam avanīpatitanayās te dadṛśuḥ //
ViPur, 5, 1, 72.2 nidre gaccha mamādeśātpātālatalasaṃśrayān /
ViPur, 6, 3, 19.2 pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam //
ViPur, 6, 3, 21.2 dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija //
ViPur, 6, 3, 24.2 śeṣāhiśvāsasambhūtaḥ pātālāni dahaty adhaḥ //
ViPur, 6, 3, 25.1 pātālāni samastāni sa dagdhvā jvalano mahān /
ViPur, 6, 4, 12.2 samasteṣv eva lokeṣu pātāleṣv akhileṣu ca //
ViPur, 6, 8, 25.2 vanādrisāgarasaritpātālaiḥ sadharādibhiḥ //
ViPur, 6, 8, 47.1 pātālaṃ samanuprāptas tato vedaśirā muniḥ /
Viṣṇusmṛti
ViSmṛ, 1, 15.1 pātālasaptakaṃ cakre lokānāṃ saptakaṃ tathā /
Śatakatraya
ŚTr, 3, 73.1 pātālam āviśasi yāsi nabho vilaṅghya diṅmaṇḍalaṃ bhramasi mānasacāpalena /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 32.1 pātālarkṣe rāhuketavo pure 'retoyocchittiḥ sālapātaś ca kāryaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 26.1 pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam /
BhāgPur, 2, 5, 41.2 pātālaṃ pādatalata iti lokamayaḥ pumān //
BhāgPur, 2, 8, 15.1 bhūpātālakakubvyomagrahanakṣatrabhūbhṛtām /
BhāgPur, 3, 13, 31.1 pātālamūleśvarabhogasaṃhatau vinyasya pādau pṛthivīṃ ca bibhrataḥ /
BhāgPur, 11, 3, 10.1 pātālatalam ārabhya saṃkarṣaṇamukhānalaḥ /
Bhāratamañjarī
BhāMañj, 1, 62.1 sa praviśyātha pātālaṃ takṣakānveṣaṇodyataḥ /
BhāMañj, 5, 376.2 saha yāsyāva ityuktaḥ pātālaṃ tatsakho 'viśat //
BhāMañj, 5, 377.1 sa praviśyātha pātālaṃ dṛṣṭvā devamumāpatim /
BhāMañj, 5, 527.2 bhūpīḍitā iva vyālāḥ pātālavivarotthitāḥ //
BhāMañj, 6, 373.1 ratnakāñcanasaṃnāhaiḥ sa pātālaturaṅgamaiḥ /
BhāMañj, 7, 242.1 bhuvi vā divi pātāle merumandarakandare /
BhāMañj, 7, 468.2 aṅgarājaṃ vinirbhidya śarāḥ pātālamāviśan //
Devīkālottarāgama
DevīĀgama, 1, 26.1 pātālāt śaktiparyantaṃ sarvametadabhīpsitam /
DevīĀgama, 1, 66.1 siddhīśca vividhākārāḥ pātālādi rasāyanam /
Garuḍapurāṇa
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 15, 60.2 pātālakāraṇaṃ caiva devānāṃ kāraṇaṃ tathā //
GarPur, 1, 15, 151.2 pātālavāsī pātālaṃ sarvajvaravināśanaḥ //
GarPur, 1, 15, 151.2 pātālavāsī pātālaṃ sarvajvaravināśanaḥ //
GarPur, 1, 46, 24.2 aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ //
GarPur, 1, 57, 1.3 daśasāhasramekaikaṃ pātālaṃ vṛṣabhadhvaja //
GarPur, 1, 57, 2.2 mahākhyaṃ sutalaṃ cāgryaṃ pātālaṃ cāpi saptamam //
GarPur, 1, 89, 24.1 namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ /
GarPur, 1, 114, 16.1 pātālatalavāsinya uccaprākārasaṃsthitāḥ /
Kathāsaritsāgara
KSS, 2, 2, 53.1 khaḍgāṅgulīyake paśyan pātālād utthito 'tha saḥ /
KSS, 3, 5, 91.2 pātālābhayayācñārthaṃ nāgarājam ivodgatam //
KSS, 4, 2, 202.1 tadāpāte ca pātālaṃ trāsanirjīvarājilam /
KSS, 4, 2, 206.1 pātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā /
KSS, 4, 2, 250.2 pātālam iva jīmūtavāhanālokanāgatam //
KSS, 6, 1, 11.2 pātālanagarīvādhastacchobhālokanāgatā //
Kālikāpurāṇa
KālPur, 53, 20.1 niṣpādya śeṣabhāgena bhuvaṃ pātālavāriṇi /
KālPur, 53, 23.1 cintayet svarṇamānāṅkaṃ saptapātālanālakam /
KālPur, 56, 57.1 guṭikāñjanapātālapādaleparasāñjanam /
Mātṛkābhedatantra
MBhT, 12, 22.2 svarge martye ca pātāle ye devāḥ saṃsthitāḥ sadā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 6.0 tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā //
Rasaprakāśasudhākara
RPSudh, 10, 6.1 vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /
Rasārṇava
RArṇ, 11, 141.2 vedhayennātra saṃdeho giripātālabhūtalam //
RArṇ, 12, 254.1 paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /
Tantrasāra
TantraS, 7, 4.0 tasya antaḥ kālāgnir narakāḥ pātālāni pṛthivī svargo yāvad brahmaloka iti //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
Tantrāloka
TĀ, 8, 31.1 pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ /
TĀ, 8, 41.1 pātālordhve sahasrāṇi viṃśatirbhūkaṭāhakaḥ /
TĀ, 8, 41.2 siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam //
TĀ, 8, 116.2 tata uṣṇodakās triṃśannadyaḥ pātālagāstataḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 10.1 svarge martye ca pātāle yā cādyā bhuvaneśvarī /
ToḍalT, Dvitīyaḥ paṭalaḥ, 5.2 sārdhatrivalayākārā pātālatalavāsinī //
ToḍalT, Dvitīyaḥ paṭalaḥ, 7.2 saptasvargamidaṃ bhadre pātālaṃ śṛṇu yatnataḥ //
ToḍalT, Dvitīyaḥ paṭalaḥ, 8.2 mahātalaṃ ca pātālaṃ rasātalamataḥ param //
ToḍalT, Dvitīyaḥ paṭalaḥ, 15.1 sarvāḥ pātālagāminya ūrdhvasrotā bhavanti hi /
ToḍalT, Saptamaḥ paṭalaḥ, 31.3 mūlādhārādadhobhāge pātālaṃ kīdṛśaṃ prabho //
ToḍalT, Saptamaḥ paṭalaḥ, 36.2 śatadvayāntaṃ pātālaṃ dviśataṃ vai rasātalam //
ToḍalT, Saptamaḥ paṭalaḥ, 37.2 tayormadhye ca pātālāstiṣṭhanti parameśvari //
Ānandakanda
ĀK, 1, 2, 76.1 pātāle ye mahābhūtāḥ te naśyantu śivājñayā /
ĀK, 1, 2, 169.1 pātālāni ca nāgendrāstathā kālāgnirudrakāḥ /
ĀK, 1, 2, 210.2 saptadvīpe dharaṇyāṃ ca pātāle gagane divi //
ĀK, 1, 12, 201.35 oṃ hrāṃ hrīṃ mahāmohinyai namaḥ pātāle /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 29.1 ghoṇāprahārair vividhairdharitrīṃ vidārya pātālatalaṃ praviśya /
ŚivaPur, Dharmasaṃhitā, 4, 32.2 bhūmiṃ ca pātālatalānmahātmā pupoṣa bhāgaṃ tvatha pūrvakaṃ tu //
Dhanurveda
DhanV, 1, 44.1 na svarge na ca pātāle na bhūmau kasyacitkare /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 25.1 srakṣyāmīty eva niścitya pātāle tapasi sthitaḥ /
GokPurS, 1, 32.1 pātālād ūrdhvagamane yonikalpam abhūd yataḥ /
GokPurS, 4, 29.2 pṛthivyāṃ yāni tīrthāni pātālanilayāni ca //
GokPurS, 5, 4.3 ayi putri mahādevaḥ pātāle tapasi sthitaḥ //
GokPurS, 5, 5.2 ity uktā sā tadā devī pātālaṃ surabhir yayau //
GokPurS, 7, 81.1 gaṅgāṃ tripathagāṃ vipra pātālatalavāsinīṃ /
GokPurS, 8, 35.2 yadā pātālalokasthau tadā yāhi rasātalam //
GokPurS, 8, 37.2 tataḥ pātālam āgatya dṛṣṭvā hariharau nṛpa //
GokPurS, 8, 38.2 vaitaraṇyā samaṃ devau pātālād ūrdhvam āgatau //
GokPurS, 9, 12.2 śivo 'vatārayāmāsa pātāle tacchiro mahat //
GokPurS, 9, 31.2 sunādo nāma viprendraḥ pātālatalam āgamat /
GokPurS, 9, 52.2 cakhāna bhūtalaṃ gaṅgā pātālād ūrdhvam āgatā //
GokPurS, 10, 91.2 ā svarlokād dvijaśreṣṭhāḥ pātālāvadhi sattamāḥ //
GokPurS, 11, 44.1 tasmād ānīya gaṅgāṃ tu pātāle bhasmaśeṣitān /
Haribhaktivilāsa
HBhVil, 1, 205.2 pātālapañcadaśavahnihimāṃśukoṣṭhe varṇāṃl likhel lipibhavān kramaśas tu dhīmān //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.2 na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 19, 64.2, 8.0 dātā bhuvanatritaye svargamṛtyupātāle bhavati sarvādhika ityabhiprāyaḥ //
MuA zu RHT, 19, 64.2, 9.0 so'pi pumān iha bhuvanatritaye svargamṛtyupātāle sraṣṭā sarjako bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 36.2 vedāṃśca dadṛśe tatra pātāle nihitānprabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 48.2 viśanti ke'pi pātālaṃ līyante ca guhādiṣu //
SkPur (Rkh), Revākhaṇḍa, 17, 2.2 mahādaṃṣṭrotkaṭārāvaṃ pātālatalasaṃnibham //
SkPur (Rkh), Revākhaṇḍa, 17, 21.2 bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat //
SkPur (Rkh), Revākhaṇḍa, 17, 22.1 bhūmyadhaḥ saptapātālānnirdahaṃstārakaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 19, 42.1 bhittvārṇavaṃ toyamathāntarasthaṃ viveśa pātālatalaṃ kṣaṇena /
SkPur (Rkh), Revākhaṇḍa, 21, 50.2 kanyāstrīṇi sahasrāṇi pātāle bhogabhāginaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 28.2 praviśya pātālatalaṃ jale līnāḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 104.3 svarge martye ca pātāle pūjitaḥ sasurāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 11.2 pātālān niḥsṛtā gaṅgā bhogavatītisaṃjñitā //
SkPur (Rkh), Revākhaṇḍa, 45, 25.2 svarge vā yadi vā martye pātāleṣu ca saṃsthitān //
SkPur (Rkh), Revākhaṇḍa, 47, 20.2 pātāle yadi vā martye nāke vā yadi tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 48, 2.3 pātālalokamāśritya kanyā vidhvaṃsate tu saḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 36.2 kimarthaṃ kampate nāgo martyaḥ pātālameva ca /
SkPur (Rkh), Revākhaṇḍa, 60, 3.1 nālabhanta śriyaṃ nāke martye pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 78, 8.2 pātāle martyaloke vā svarge vāpi maheśvara //
SkPur (Rkh), Revākhaṇḍa, 78, 11.1 svecchācāro bhavervatsa svarge pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 151, 10.1 ujjahāra dharāṃ magnāṃ pātālatalavāsinīm /
SkPur (Rkh), Revākhaṇḍa, 151, 13.1 kṛtavāṃśca baliṃ paścāt pātālatalavāsinam /
SkPur (Rkh), Revākhaṇḍa, 168, 15.2 pātālaṃ bhūtalaṃ tyaktvā viśravaṃ cakame patim //
SkPur (Rkh), Revākhaṇḍa, 175, 3.1 pātālaṃ sutalaṃ nāma tasyaiva nitalaṃ hyadhaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 4.1 pātālaṃ saptamaṃ yacca hyadhastātsaṃsthitaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 175, 10.1 pātālaṃ tu tato muktvā kapilo munisattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 31.2 pātālaṃ sutalaṃ paścādvitalaṃ ca talātalam //
SkPur (Rkh), Revākhaṇḍa, 181, 32.1 tāmisramandhatāmisraṃ pātālaṃ saptamaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 183, 6.2 prādurbhūtastu sahasā bhittvā pātālasaptakam //
SkPur (Rkh), Revākhaṇḍa, 187, 5.1 dhūmātsamutthitaṃ liṅgaṃ bhittvā pātālasaptakam /
SkPur (Rkh), Revākhaṇḍa, 198, 47.1 dhyātamātro hyahaṃ vipra pātāle vāpi saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 76.2 devakī mathurāyāṃ tu pātāle parameśvarī //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 206.2 dviṣaṇmanuyugatrātā pātālapuradāraṇaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /