Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 113, 8.1 parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām /
ṚV, 1, 154, 5.1 tad asya priyam abhi pātho aśyāṃ naro yatra devayavo madanti /
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 188, 10.1 upa tmanyā vanaspate pātho devebhyaḥ sṛja /
ṚV, 2, 2, 4.2 pṛśnyāḥ pataraṃ citayantam akṣabhiḥ pātho na pāyuṃ janasī ubhe anu //
ṚV, 2, 3, 9.2 prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ //
ṚV, 3, 8, 9.2 unnīyamānāḥ kavibhiḥ purastād devā devānām api yanti pāthaḥ //
ṚV, 3, 31, 6.1 vidad yadī saramā rugṇam adrer mahi pāthaḥ pūrvyaṃ sadhryak kaḥ /
ṚV, 3, 55, 10.1 viṣṇur gopāḥ paramam pāti pāthaḥ priyā dhāmāny amṛtā dadhānaḥ /
ṚV, 7, 1, 14.2 sahasrapāthā akṣarā sameti //
ṚV, 7, 4, 9.2 saṃ tvā dhvasmanvad abhy etu pāthaḥ saṃ rayi spṛhayāyyaḥ sahasrī //
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 7, 34, 10.1 ā caṣṭa āsām pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ //
ṚV, 7, 47, 3.1 śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ /
ṚV, 7, 63, 5.1 yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ /
ṚV, 10, 70, 9.2 sa devānām pātha upa pra vidvāṁ uśan yakṣi draviṇodaḥ suratnaḥ //
ṚV, 10, 70, 10.1 vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān /
ṚV, 10, 92, 15.2 yebhir vihāyā abhavad vicakṣaṇaḥ pāthaḥ sumekaṃ svadhitir vananvati //
ṚV, 10, 110, 10.1 upāvasṛja tmanyā samañjan devānām pātha ṛtuthā havīṃṣi /