Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Suśrutasaṃhitā
Mṛgendraṭīkā
Rasārṇava
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 1, 5.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 2, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 3, 9.5 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 4, 7.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 6, 7.5 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 7, 8.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 8, 5.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 9, 7.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 10, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 17, 6.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 20, 2.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 22, 2.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
AvŚat, 23, 4.6 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati /
Lalitavistara
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
Mahābhārata
MBh, 3, 181, 1.3 kathāsaṃjananārthāya codayāmāsa pāṇḍavaḥ //
MBh, 4, 46, 5.1 karṇo yad abhyavocannastejaḥsaṃjananāya tat /
MBh, 5, 146, 9.1 kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe /
MBh, 12, 108, 2.1 rājñāṃ vṛttaṃ ca kośaśca kośasaṃjananaṃ mahat /
MBh, 12, 140, 5.1 buddhisaṃjananaṃ rājñāṃ dharmam ācaratāṃ sadā /
MBh, 12, 211, 32.2 tṛṣṇāsaṃjananaṃ sneha eṣa teṣāṃ punarbhavaḥ //
MBh, 13, 99, 5.2 kīrtisaṃjananaṃ śreṣṭhaṃ taḍāgānāṃ niveśanam //
Rāmāyaṇa
Rām, Ay, 1, 26.1 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ /
Divyāvadāna
Divyāv, 4, 15.0 teṣāṃ prasādasaṃjananārthaṃ bhagavānnirmitam visarjayati //
Divyāv, 6, 67.0 atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 11, 37.1 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati //
Divyāv, 19, 67.1 teṣāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati //
Suśrutasaṃhitā
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 103.2 kapittharasapiṣṭāni romasaṃjananaṃ param //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 2.0 bharadvājādīnām ṛṣīṇām advijatvaprasiddhyasaṃbhavāt dvijā iti viśeṣaṇaṃ vāgīśvarīgarbhasaṃyojanasaṃjananādinā kṛtadīkṣātvenotkarṣavattvaṃ na punar upanītatvamātraṃ smārtavad dvijaśabdeneṣṭam adīkṣitānāṃ tantrādiśravaṇānadhikārāt pratyuta pratyavāyaśruteḥ //
Rasārṇava
RArṇ, 17, 146.1 lepayet puṭayeccaiva varṇasaṃjananāya ca /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 36.1 api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati //