Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
RājNigh, Dharaṇyādivarga, 19.1 pratyantagirayaḥ pādā gaṇḍaśailāścyutopalāḥ /
RājNigh, Dharaṇyādivarga, 27.1 mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api /
RājNigh, Pānīyādivarga, 59.1 taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam /
RājNigh, Pānīyādivarga, 59.2 ardhāṃśonaṃ nāśayed vātapittaṃ pādaprāyaṃ tattu doṣatrayaghnam //
RājNigh, Pānīyādivarga, 60.1 hemante pādahīnaṃ tu pādārdhonaṃ tu śārade /
RājNigh, Pānīyādivarga, 60.1 hemante pādahīnaṃ tu pādārdhonaṃ tu śārade /
RājNigh, Manuṣyādivargaḥ, 80.0 vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ //
RājNigh, Manuṣyādivargaḥ, 80.0 vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ //
RājNigh, Rogādivarga, 27.2 pāṇipādāṃsamūleṣu śākhāpittaṃ taducyate //
RājNigh, Rogādivarga, 70.1 pādāhāraṃ pathyamāhuśca vaidyā vidyād ardhāhāram āhārasaṃjñam /
RājNigh, Sattvādivarga, 30.3 turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate //