Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 15.2 pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam //
RRS, 1, 45.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RRS, 2, 26.1 pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /
RRS, 2, 70.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
RRS, 2, 103.1 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 2, 150.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RRS, 3, 113.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
RRS, 3, 138.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 5, 16.1 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /
RRS, 5, 102.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RRS, 5, 131.1 mṛtasūtasya pādena praliptāni puṭānale /
RRS, 5, 184.2 pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca //
RRS, 5, 184.2 pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca //
RRS, 5, 231.1 bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
RRS, 11, 77.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RRS, 11, 80.2 sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //
RRS, 11, 93.1 sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
RRS, 12, 18.1 pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ /
RRS, 12, 81.1 lepayedgandhakarpūrair ā pādatalamastakam /
RRS, 13, 82.1 viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca /
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 14, 32.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RRS, 14, 38.2 pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 57.1 ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ /
RRS, 14, 63.2 etāvadgandhakātpādaṃ maricādbhāvitādapi //
RRS, 14, 70.1 ardhapādaṃ ca poṭalyāḥ kākinyau dve viṣasya ca /
RRS, 16, 103.2 hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam //
RRS, 16, 125.2 pādonaniṣkamānā ca kaniṣṭhātra varāṭikā //
RRS, 17, 19.2 piṣṭvā varāṭakaṃ tena rasapādaṃ ca ṭaṃkaṇam //