Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 73.1 vāmapādaṃ puraskṛtya praviśedyāgamandiram /
ĀK, 1, 2, 151.2 kāñcīmañjīrakaṭakapādāṅgulivibhūṣitām //
ĀK, 1, 3, 18.1 prakṣālya pādau pāṇī ca samācamya gurūttamaḥ /
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 84.2 ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet //
ĀK, 1, 4, 178.1 mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam /
ĀK, 1, 4, 313.2 taccūrṇe tālakaṃ dattvā pādamamlairvimardayet //
ĀK, 1, 4, 447.1 pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan /
ĀK, 1, 5, 31.2 pādāṃśena tu mūṣāyāṃ grāsaḥ sūte vidhīyate //
ĀK, 1, 6, 14.2 pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite //
ĀK, 1, 6, 20.1 kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam /
ĀK, 1, 6, 112.1 kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
ĀK, 1, 7, 108.2 kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet //
ĀK, 1, 12, 64.1 pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati /
ĀK, 1, 12, 71.2 ekapādena satataṃ tacciñcāphalam āharet //
ĀK, 1, 12, 201.7 oṃ huṃ śivāya namaḥ pādayornyaset /
ĀK, 1, 15, 273.1 pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ /
ĀK, 1, 15, 487.2 tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ //
ĀK, 1, 16, 28.1 pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
ĀK, 1, 16, 43.1 jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet /
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 19, 76.2 pādābhyāṃ mardanenoṣmavārisnānena taṃ haret //
ĀK, 1, 19, 172.1 samāsīnaścandrapādān seveta taruṇīyutaḥ /
ĀK, 1, 20, 50.2 svayoniṃ pādamūlena caikena ghaṭayed dṛḍham //
ĀK, 1, 20, 104.1 tathā dakṣiṇapādena yonisthānaṃ prapīḍayet /
ĀK, 1, 20, 104.2 vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye //
ĀK, 1, 21, 108.1 mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye /
ĀK, 1, 23, 139.1 yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet /
ĀK, 1, 23, 176.1 tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām /
ĀK, 1, 23, 226.1 caṇḍālīrudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam /
ĀK, 1, 23, 235.1 latākarañjapatrotthaiḥ pādāṃguṣṭhena mardayet /
ĀK, 1, 23, 268.2 mṛtasya dāpayennasyaṃ hastau pādau tu mardayet //
ĀK, 1, 23, 349.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi vā //
ĀK, 1, 23, 500.2 avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā //
ĀK, 1, 23, 529.1 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
ĀK, 1, 23, 550.1 samāvartya tataḥ sūte yojayetpādayogataḥ /
ĀK, 1, 23, 560.1 varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt /
ĀK, 1, 23, 601.2 pādāṃśena suvarṇena pattralepaṃ tu kārayet //
ĀK, 1, 24, 72.2 tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet //
ĀK, 1, 25, 2.1 pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /
ĀK, 2, 1, 32.2 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //
ĀK, 2, 1, 208.2 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //
ĀK, 2, 1, 243.2 pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //
ĀK, 2, 1, 307.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
ĀK, 2, 2, 39.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
ĀK, 2, 4, 22.2 uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 4, 30.2 tāmrapādena sūtena sārdraṃ patraṃ pralepayet //
ĀK, 2, 5, 19.1 tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam /
ĀK, 2, 9, 29.2 ākramya vāmapādena paśyedgaganamaṇḍalam //