Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 13.93 sapādaṃ ślokasahasram /
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
KāSū, 3, 2, 11.2 tadapratipadyamānāṃ ca sāntvanair vākyaiḥ śapathaiḥ pratiyācitaiḥ pādapatanaiśca grāhayet /
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
KāSū, 3, 4, 16.1 pādaśauce pādāṅgulisaṃdaṃśena tadaṅgulipīḍanam //
KāSū, 3, 4, 16.1 pādaśauce pādāṅgulisaṃdaṃśena tadaṅgulipīḍanam //
KāSū, 4, 1, 12.1 paricārikām apanudya svayaṃ pādau prakṣālayet //
KāSū, 5, 3, 11.1 etena pādasyopari pādanyāso vyākhyātaḥ /
KāSū, 5, 3, 11.1 etena pādasyopari pādanyāso vyākhyātaḥ /
KāSū, 6, 3, 7.4 pādena bhūmer abhighātaḥ /