Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 4, 28.2 hastapādapracāraśca yathā yojyaḥ prayoktṛbhiḥ //
NāṭŚ, 4, 30.2 hastapādasamāyogo nṛtyasya karaṇaṃ bhavet //
NāṭŚ, 4, 34.1 eteṣāmeva vakṣyāmi hastapādavikalpanam /
NāṭŚ, 4, 58.2 hastapādapracāraṃ tu kaṭipārśvorusaṃyutam //
NāṭŚ, 4, 61.2 vāme puṣpapuṭaḥ pārśve pādo 'gratalasaṃcaraḥ //
NāṭŚ, 4, 70.1 pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam /
NāṭŚ, 4, 72.2 apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 74.2 añcitena tu pādena recitau tu karau yadā //
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 78.1 svastikau hastapādābhyāṃ taddikṣvastikamucyate /
NāṭŚ, 4, 79.2 svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau //
NāṭŚ, 4, 81.2 vikṣiptaṃ hastapādaṃ ca tasyaivākṣepaṇaṃ punaḥ //
NāṭŚ, 4, 84.2 kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet //
NāṭŚ, 4, 85.2 kuñcitaṃ pādamutkṣipya jānustanasamaṃ nyaset //
NāṭŚ, 4, 87.2 vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ //
NāṭŚ, 4, 88.2 skhalitāpasṛtau pādau vāmahastaśca recitaḥ //
NāṭŚ, 4, 89.2 recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ //
NāṭŚ, 4, 91.1 sūcīviddhāvapakrāntau pādau pādāpaviddhake /
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 93.1 svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat /
NāṭŚ, 4, 94.1 bahuśaḥ kuṭṭitaḥ pādo jñeyaṃ tallalitaṃ budhaiḥ /
NāṭŚ, 4, 97.1 nūpuraśca tathā pādaḥ karaṇe nūpure nyaset /
NāṭŚ, 4, 97.2 recitau hastapādau ca kaṭī grīvā ca recitā //
NāṭŚ, 4, 98.2 ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā //
NāṭŚ, 4, 100.1 dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam /
NāṭŚ, 4, 100.2 bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ //
NāṭŚ, 4, 101.2 vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat //
NāṭŚ, 4, 104.2 añcitaḥ pṛṣṭhataḥ pādaḥ kuñcitordhvatalāṅguliḥ //
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
NāṭŚ, 4, 109.2 hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ //
NāṭŚ, 4, 110.2 vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu //
NāṭŚ, 4, 112.2 ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ //
NāṭŚ, 4, 114.2 svastikāpasṛtau pādāvapaviddhakramau yadā //
NāṭŚ, 4, 115.2 ākṣiptaṃ hastapādaṃ ca kriyate yatra vegataḥ //
NāṭŚ, 4, 116.2 ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ //
NāṭŚ, 4, 117.2 pṛṣṭhataḥ prasṛtaḥ pādo dvau tālāvardhameva ca //
NāṭŚ, 4, 118.2 vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato 'pi vā //
NāṭŚ, 4, 119.2 prasārya kuñcitaṃ pādaṃ punarāvartayet drutam //
NāṭŚ, 4, 120.2 kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet //
NāṭŚ, 4, 121.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet //
NāṭŚ, 4, 124.2 pṛṣṭhataḥ kuñcitaḥ pādo vakṣaścaiva samunnatam //
NāṭŚ, 4, 125.2 pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet //
NāṭŚ, 4, 127.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam //
NāṭŚ, 4, 129.1 dolāpādastathā caiva gajakrīḍitakaṃ bhavet /
NāṭŚ, 4, 130.2 pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau //
NāṭŚ, 4, 131.2 sūcīpādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 132.2 ūrdhvāpaveṣṭitau hastau sūcīpādo vivartitaḥ //
NāṭŚ, 4, 133.2 ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito 'paraḥ //
NāṭŚ, 4, 134.2 pṛṣṭhaprasāritaḥ pādaḥ kiṃcidañcito jānukaḥ //
NāṭŚ, 4, 136.2 kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi //
NāṭŚ, 4, 137.2 alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ //
NāṭŚ, 4, 138.2 pādasūcyā yadā pādo dvitīyastu pravidhyate //
NāṭŚ, 4, 138.2 pādasūcyā yadā pādo dvitīyastu pravidhyate //
NāṭŚ, 4, 139.2 kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset //
NāṭŚ, 4, 141.2 añcitāpasṛtau pādau śiraśca parivāhitam //
NāṭŚ, 4, 142.2 nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet //
NāṭŚ, 4, 146.2 dolāpādakramaṃ kṛtvā hastau tadanugāvubhau //
NāṭŚ, 4, 149.1 prasarpitatalau pādau prasarpitakameva tat /
NāṭŚ, 4, 150.1 hastau pādānugau cāpi siṃhavikrīḍite smṛtau /
NāṭŚ, 4, 150.2 pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau //
NāṭŚ, 4, 153.2 dolāpādakramaṃ kṛtvā talasaṃghaṭṭitau karau //
NāṭŚ, 4, 155.1 talāgrasaṃsthitaḥ pādo janite karaṇe bhavet /
NāṭŚ, 4, 157.2 talasañcarapādābhyāmutplutya patanaṃ bhavet //
NāṭŚ, 4, 160.1 pādau ca valitāviddhau madaskhalitake dvijāḥ /
NāṭŚ, 4, 160.2 puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ //
NāṭŚ, 4, 162.2 apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 163.2 pādāvudghaṭṭitau kāryau talasaṃghaṭṭitau karau //
NāṭŚ, 4, 166.2 svastikāpasṛtau pādau śiraśca parivāhitam //
NāṭŚ, 4, 168.2 ūrdhvāṅgulitalau pādau tripatākāvadhomukhau //
NāṭŚ, 4, 170.1 pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
NāṭŚ, 4, 174.2 prasāryotkṣipya ca karau samapādaṃ prayojayet //