Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 2, 3.2 arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī //
NāSmṛ, 1, 2, 12.1 āgamavarjitaṃ doṣaṃ pūrvapāde vivarjayet /
NāSmṛ, 1, 2, 21.2 tat pratyākalitaṃ nāma svapāde tasya likhyate //
NāSmṛ, 1, 2, 27.1 pūrvapāde hi likhitaṃ yathākṣaram aśeṣataḥ /
NāSmṛ, 1, 2, 27.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
NāSmṛ, 1, 3, 11.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
NāSmṛ, 1, 3, 11.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
NāSmṛ, 1, 3, 11.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
NāSmṛ, 1, 3, 11.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
NāSmṛ, 2, 1, 176.2 bhūmiṃ likhati pādābhyāṃ bāhuvāso dhunoti ca //
NāSmṛ, 2, 9, 8.2 dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca //
NāSmṛ, 2, 9, 9.1 ardhakṣayāt tu parataḥ pādāṃśāpacayaḥ kramāt /
NāSmṛ, 2, 15/16, 4.1 paragātreṣv abhidroho hastapādāyudhādibhiḥ /
NāSmṛ, 2, 15/16, 28.2 pādayor nāsikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca //
NāSmṛ, 2, 19, 40.2 dāsīṃ tu harato nityam ardhapādavikartanam //
NāSmṛ, 2, 19, 44.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
NāSmṛ, 2, 20, 2.2 devatāpitṛpādāś ca dattāni sukṛtāni ca //
NāSmṛ, 2, 20, 8.1 caturhastau tulāpādāv ucchrayeṇa prakīrtitau /
NāSmṛ, 2, 20, 9.1 pādayor antaraṃ hastaṃ bhaved adhyardham eva ca /