Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 8, 3.0 nadaṃ va odatīnām itī3ṁ uṣṇig akṣarair bhavaty anuṣṭup pādair āyur vā uṣṇig vāg anuṣṭup //
AĀ, 5, 1, 4, 15.0 paścāt svasya dhiṣṇyasya dakṣiṇaṃ pādaṃ prāñcaṃ pratiṣṭhāpayaty atha savyaṃ yadetaraḥ śrāmyed athetaraṃ yadetaro 'thetaraṃ //
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
AĀ, 5, 1, 6, 5.1 nadaṃ va odatīnām ity etayaitāni vyatiṣajati pādaiḥ pādān bṛhatīkāraṃ nadavanty uttarāṇi prathamāyāṃ ca puruṣākṣarāṇy upadadhāti pādeṣv ekaikam avasāne tṛtīyavarjaṃ sa khalu viharati //
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
Aitareyabrāhmaṇa
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 9, 2.0 upary evāsīno bhūmau pādau pratiṣṭhāpya pratyavaroham āha //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 27, 8.1 dakṣiṇam pādam avanenije 'smin rāṣṭra indriyaṃ dadhāmi /
AB, 8, 27, 8.2 savyam pādam avanenije 'smin rāṣṭra indriyaṃ vardhayāmi /
AB, 8, 27, 8.3 pūrvam anyam aparam anyam pādāv avanenije /
AB, 8, 27, 9.0 āpaḥ pādāvanejanīr dviṣantaṃ nirdahantu me //
Atharvaprāyaścittāni
AVPr, 5, 2, 9.0 tato 'dbhiḥ pādau na prakṣālayīta //
Atharvaveda (Paippalāda)
AVP, 1, 94, 2.2 dṛteḥ pādam iva sārathir api nahyāmi yad bilam //
AVP, 5, 10, 4.2 varāhamanyur ajany uttānapādam ardaya //
AVP, 5, 24, 5.1 yā cakāra na śaśāka śaśre pādam aṅgulim /
Atharvaveda (Śaunaka)
AVŚ, 1, 27, 4.1 pretaṃ pādau pra sphurataṃ vahataṃ pṛṇato gṛhān /
AVŚ, 4, 18, 6.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 5, 31, 11.1 yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim /
AVŚ, 6, 9, 1.1 vāñcha me tanvaṃ pādau vāñchākṣyau vāñcha sakthyau /
AVŚ, 9, 8, 21.1 pādābhyāṃ te jānubhyāṃ śroṇibhyāṃ pari bhaṃsasaḥ /
AVŚ, 9, 9, 12.1 pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam /
AVŚ, 10, 1, 21.1 grīvās te kṛtye pādau cāpi kartsyāmi nir drava /
AVŚ, 10, 7, 39.1 yasmai hastābhyāṃ pādābhyāṃ vācā śrotreṇa cakṣuṣā /
AVŚ, 11, 3, 46.1 tataś cainam anyābhyāṃ pādābhyāṃ prāśīr yābhyāṃ caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 46.4 aśvinoḥ pādābhyām /
AVŚ, 11, 4, 21.1 ekaṃ pādaṃ notkhidati salilāddhaṃsa uccaran /
AVŚ, 11, 8, 14.1 ūrū pādāv aṣṭhīvantau śiro hastāv atho mukham /
AVŚ, 13, 1, 6.2 tatra śiśriye 'ja ekapādo 'dṛṃhad dyāvāpṛthivī balena //
AVŚ, 14, 1, 60.1 bhagas tatakṣa caturaḥ pādān bhagas tatakṣa catvāry uṣyalāni /
AVŚ, 15, 3, 4.0 tasyā grīṣmaś ca vasantaś ca dvau pādāv āstāṃ śarac ca varṣāś ca dvau //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 8, 12.1 pādaprakṣālanoccheṣaṇena nācāmet //
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 8, 26.1 khāny adbhiḥ saṃspṛśya pādau nābhiṃ śiraḥ savyaṃ pāṇimantataḥ //
BaudhDhS, 1, 10, 37.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
BaudhDhS, 1, 11, 41.1 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
BaudhDhS, 1, 15, 4.0 pādopahataṃ prakṣālayet //
BaudhDhS, 1, 19, 8.1 pādo 'dharmasya kartāraṃ pādo gacchati sākṣiṇam /
BaudhDhS, 1, 19, 8.1 pādo 'dharmasya kartāraṃ pādo gacchati sākṣiṇam /
BaudhDhS, 1, 19, 8.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
BaudhDhS, 1, 19, 8.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
BaudhDhS, 2, 1, 20.1 amatyā pāne kṛcchrābdapādaṃ caret punarupanayanaṃ ca //
BaudhDhS, 2, 1, 39.1 prajātā cet kṛcchrābdapādaṃ caritvā /
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 6, 8.1 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 8, 1.1 atha hastau prakṣālya kamaṇḍaluṃ mṛtpiṇḍaṃ ca saṃgṛhya tīrthaṃ gatvā triḥ pādau prakṣālayate trir ātmānaṃ //
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 20.1 tā abhimantrayate āpaḥ pādāvanejanīr dviṣantaṃ nāśayantu me /
BaudhGS, 1, 2, 21.1 dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prasārayati /
BaudhGS, 1, 8, 12.1 yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete //
BaudhGS, 2, 5, 39.1 tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāv anvārabhyāha sāvitrīṃ bho anubrūhi iti //
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //
Bhāradvājagṛhyasūtra
BhārGS, 2, 23, 11.2 āpaḥ pādāvanejanīr dviṣantaṃ nāśayantu me /
BhārGS, 2, 23, 12.1 savyaṃ pādaṃ pratigṛhya dakṣiṇaṃ pratigṛhṇīyād dakṣiṇaṃ rājā grāmaṇīḥ senānīr vā //
BhārGS, 3, 12, 10.1 prakṣālitapāṇipādādhiśrayīta śṛtaṃ vedayīta //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 7.0 viṣṇus tvākraṃsteti uttare cakre dakṣiṇaṃ pādam atyādadhāti //
BhārŚS, 7, 13, 2.0 tasmin paśuṃ pratyañcam udīcīnapādaṃ saṃjñapayanti //
BhārŚS, 7, 14, 7.3 śuddhāś caritrā iti pādān //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 11.12 evaṃ sarveṣām adhvanāṃ pādāv ekāyanam /
BĀU, 3, 1, 1.5 daśa daśa pādā ekaikasyāḥ śṛṅgayor ābaddhā babhūvuḥ //
BĀU, 4, 5, 12.12 evaṃ sarveṣām adhvanāṃ pādāv ekāyanam /
Chāndogyopaniṣad
ChU, 3, 12, 6.2 pādo 'sya sarvā bhūtāni tripād asyāmṛtaṃ divīti //
ChU, 3, 18, 2.2 vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ /
ChU, 3, 18, 2.2 vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ /
ChU, 3, 18, 2.2 vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ /
ChU, 3, 18, 2.2 vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ /
ChU, 3, 18, 2.5 agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ /
ChU, 3, 18, 2.5 agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ /
ChU, 3, 18, 2.5 agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ /
ChU, 3, 18, 2.5 agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ /
ChU, 3, 18, 3.1 vāg eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 3, 18, 4.1 prāṇa eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 3, 18, 5.1 cakṣur eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 3, 18, 6.1 śrotram eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 4, 5, 2.1 brahmaṇaś ca te pādaṃ bravāṇi iti /
ChU, 4, 5, 2.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavān nāma //
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 1.1 agniṣṭe pādaṃ vakteti /
ChU, 4, 6, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 6, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo 'nantavān nāma //
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 1.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 7, 1.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma //
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 1.1 madguṣṭe pādaṃ vakteti /
ChU, 4, 8, 3.1 brahmaṇaḥ somya te pādaṃ bravāṇīti /
ChU, 4, 8, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavān nāma //
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 5, 17, 2.3 pādau tv etāv ātmana iti hovāca /
ChU, 5, 17, 2.4 pādau te vyamlāsyetāṃ yan māṃ nāgamiṣya iti //
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 4.0 tasya prādeśamātrāḥ pādāḥ //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 11, 4, 7.0 uttamāyāṃ stotrīyāyāṃ prastutāyāṃ pādāvupāharet //
Gautamadharmasūtra
GautDhS, 1, 1, 39.0 pādau cābhyukṣet //
GautDhS, 1, 1, 55.0 guroḥ pādopasaṃgrahaṇaṃ prātaḥ //
GautDhS, 1, 2, 14.1 gurudarśane kaṇṭhaprāvṛtāvasakthikāpāśrayaṇapādaprasāraṇāni //
GautDhS, 1, 2, 32.1 nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṃgrahaṇāni //
GautDhS, 1, 6, 1.1 pādopasaṃgrahaṇaṃ samavāye 'nvaham //
GautDhS, 1, 9, 14.1 naitā devatāḥ prati pādau prasārayet //
GautDhS, 1, 9, 50.1 na śiśnodarapāṇipādavākcakṣuścāpalāni kuryāt //
GautDhS, 2, 1, 52.1 ācamanārthe pāṇipādaprakṣālanam evaike //
GautDhS, 2, 7, 17.1 bhīto yānasthaḥ śayānaḥ prauḍhapādaḥ //
GautDhS, 2, 8, 29.1 kākakaṅkagṛdhraśyenā jalajā raktapādatuṇḍā grāmyakukkuṭasūkarāḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 5.0 udag agner utsṛpya prakṣālya pāṇī pādau copaviśya trir ācāmed dviḥ parimṛjīta //
GobhGS, 1, 2, 6.0 pādāv abhyukṣya śiro 'bhyukṣet //
GobhGS, 3, 1, 21.0 avalekhanadantaprakṣālanapādaprakṣālanāni //
GobhGS, 4, 10, 8.0 pādayor anyam //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
Gopathabrāhmaṇa
GB, 1, 1, 6, 3.0 sa khalu pādābhyām eva pṛthivīṃ niramimīta //
GB, 1, 1, 34, 5.0 tat savitur vareṇyam iti sāvitryāḥ prathamaḥ pādaḥ //
GB, 1, 1, 34, 19.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryāḥ prathamaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 35, 1.0 bhargo devasya dhīmahīti sāvitryā dvitīyaḥ pādaḥ //
GB, 1, 1, 35, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryā dvitīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 1, 36, 1.0 dhiyo yo naḥ pracodayād iti sāvitryās tṛtīyaḥ pādaḥ //
GB, 1, 1, 36, 15.0 aśūnyo bhavaty avicchinno bhavaty avicchinno 'sya tantur avicchinnaṃ jīvanaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etaṃ sāvitryās tṛtīyaṃ pādaṃ vyācaṣṭe //
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 3, 4.0 sa yad aharahar grāmaṃ praviśya bhikṣām eva parīpsati na maithunaṃ tena taṃ pādam avarunddhe yo 'sya grāme bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 1, 2, 8, 14.0 brāhmyaṃ varṣasahasram ṛṣivane brahmacāryekapādenātiṣṭhati //
GB, 1, 2, 9, 3.0 tasyākāśaṃ pādaḥ //
GB, 1, 2, 9, 5.0 tasya pūrvapakṣāparapakṣau pādau //
GB, 1, 2, 9, 7.0 tasyeme lokāḥ pādāḥ //
GB, 1, 2, 9, 8.0 agniḥ ṣaṭpādaḥ //
GB, 1, 2, 9, 9.0 tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ //
GB, 1, 2, 16, 6.0 tad apy etad ṛcoktaṃ catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya tridhā baddho vṛṣabho roravīti maho devo martyāṁ āviveśeti //
GB, 1, 2, 16, 8.0 trayo asya pādā iti savanāny eva //
GB, 1, 3, 18, 21.0 dakṣiṇau pādau gṛhapater vratapradasya //
GB, 1, 3, 18, 22.0 savyau pādau gṛhapatnyāḥ vratapradāyāḥ //
GB, 1, 5, 3, 2.0 tasya pādāveva prāyaṇīyo 'tirātraḥ //
GB, 1, 5, 3, 3.0 pādābhyāṃ hi prayanti tayor yac chuklaṃ tad ahno rūpam //
GB, 1, 5, 5, 40.1 aṣṭāviṃśatiś ca ha vai śatāny aśītiś ca saṃvatsarasya pādāhāś ca pādarātrayaś ceti //
GB, 1, 5, 5, 40.1 aṣṭāviṃśatiś ca ha vai śatāny aśītiś ca saṃvatsarasya pādāhāś ca pādarātrayaś ceti //
GB, 1, 5, 24, 8.1 hotā ca maitrāvaruṇaś ca pādam acchāvākaḥ saha grāvastutaikam /
GB, 1, 5, 24, 8.2 ṛgbhi stuvanto 'harahaḥ pṛthivyā agniṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 24, 9.1 adhvaryuḥ pratiprasthātā neṣṭonnetā nihitaṃ pādam ekam /
GB, 1, 5, 24, 9.2 sam antarikṣaṃ yajuṣā stuvanto vāyuṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 24, 11.1 sāmnā divy ekaṃ nihitaṃ stuvantaḥ sūryaṃ pādaṃ brahmaṇā dhārayanti /
GB, 1, 5, 24, 11.2 brahmā haikaṃ brāhmaṇācchaṃsinaḥ saha potāgnīdhro nihitaṃ pādam ekam //
GB, 1, 5, 24, 12.1 atharvabhir aṅgirobhiś ca gupto 'psu candraṃ pādaṃ brahmaṇā dhārayanti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 14.0 agreṇottaraṃ paridhisaṃdhim aśmānaṃ nidhāya dakṣiṇena pādena //
HirGS, 1, 12, 19.1 tenāsya śūdraḥ śūdrā vā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ //
HirGS, 1, 13, 1.3 iti yo 'sya pādau prakṣālayati tasya hastāvabhimṛśyātmānaṃ pratyabhimṛśati /
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 21, 3.1 athāsyā dakṣiṇena pādena dakṣiṇaṃ pādam avakramya dakṣiṇena hastena dakṣiṇam aṃsam upary upary anvavamṛśya hṛdayadeśam abhimṛśati yathā purastāt //
HirGS, 1, 22, 6.2 dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 22.0 sakṛd upaspṛśet pādāvabhyukṣya śiraśca śīrṣaṇyān prāṇān upaspṛśet //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 19, 68.0 pādyena pādau prakṣālayate mayi śrīḥ śrayatām iti //
JaimGS, 1, 19, 69.0 savyaṃ pādam agre śūdrā cenmayi padyā virāḍ iti //
JaimGS, 1, 20, 12.0 tāṃ brūyād imām erakāṃ dakṣiṇena pādenābhijahīti //
JaimGS, 2, 4, 10.0 daśa pādāṅgulīṣv api iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 33, 1.2 brahma tṛtīyam indras tṛtīyam prajāpatis tṛtīyam annam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 3.1 mana eva hiṅkāro vāk prastāvaḥ prāṇa udgītho 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 5.2 candramā eva hiṅkāro 'gniḥ prastāva āditya udgītha āpa eva caturthaḥ pādaḥ /
JUB, 1, 33, 9.4 maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 33, 10.2 raśmaya eva hiṅkāro maṇḍalam prastāvaḥ puruṣa udgītho yā etā āpo 'ntaḥ sa eva caturthaḥ pādaḥ //
JUB, 1, 34, 1.3 śuklam eva hiṅkāraḥ kṛṣṇam prastāvaḥ puruṣa udgītho yā imā āpo 'ntas sa eva caturthaḥ pādaḥ //
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 1, 40, 4.1 tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaḥ śrotram pādo vāg eva caturthaḥ pādaḥ //
JUB, 2, 14, 3.1 taṃ naiva hastābhyāṃ spṛśen na pādābhyāṃ na daṇḍena //
JUB, 2, 14, 4.2 atha yad abhiprasārayati tat pādābhyām //
JUB, 4, 26, 1.1 mano narako vāṅ narakaḥ prāṇo narakaś cakṣur narakaḥ śrotraṃ narakas tvaṅ narako hastau narako gudaṃ narakaḥ śiśnaṃ narakaḥ pādau narakaḥ //
JUB, 4, 26, 11.1 pādābhyām adhvano vedeti veda //
JUB, 4, 28, 1.1 tasyā eṣa prathamaḥ pādo bhūs tat savitur vareṇyam iti /
JUB, 4, 28, 2.1 tasyā eṣa dvitīyaḥ pādo bhargamayo bhuvo bhargo devasya dhīmahīti /
JUB, 4, 28, 3.1 tasyā eṣa tṛtīyaḥ pādaḥ svar dhiyo yo naḥ pracodayād iti /
Jaiminīyabrāhmaṇa
JB, 1, 135, 5.0 dvipādam eva tad aṣṭāśapheṣu paśuṣv adhyūhati //
JB, 1, 167, 2.0 sa ha sa ṣaṇ māso 'nyataram anyataraṃ pādam udgrāhaṃ tiṣṭhati //
JB, 1, 257, 6.0 tasya pādāv eva bahiṣpavamānam //
JB, 1, 258, 10.0 tad idaṃ pādāv avocat //
JB, 1, 258, 11.0 pādau vai prati puruṣo 'ṇiṣṭhaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 3, 15.0 brahmāsi subrahmaṇye tasyāste pṛthivī pādo 'gnir vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 16.0 brahmāsi subrahmaṇye tasyās te 'ntarikṣaṃ pādo vāyur vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 17.0 brahmāsi subrahmaṇye tasyās te dyauḥ pāda ādityo vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 18.0 brahmāsi subrahmaṇye tasyās te diśaḥ pādo 'vāntaradiśā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
JaimŚS, 11, 22.0 dakṣiṇaṃ pādam antarvedi māsmad iti savyaṃ bahirvedi //
Kauśikasūtra
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 2, 8, 14.0 catvāro rājaputrās tālpāḥ pṛthakpādeṣu śayanaṃ parāmṛśya sabhāṃ prāpayanti //
KauśS, 2, 8, 15.0 dāsaḥ pādau prakṣālayati //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 4, 2, 32.0 āmapātra opyāsicya mauñje tripāde vayoniveśane prabadhnāti //
KauśS, 4, 11, 27.0 uṣṇodakaṃ tripāde pattaḥ prabadhyāṅguṣṭhābhyām ardayañśete //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 4, 12, 7.0 śayanapādam utpale ca //
KauśS, 5, 5, 7.0 udapātreṇa saṃpātavatā saṃprokṣyāmapātraṃ tripāde 'śmānam avadhāyāpsu nidadhāti //
KauśS, 5, 6, 6.0 ubhā jigyathur ity ārdrapādābhyāṃ sāṃmanasyam //
KauśS, 5, 6, 21.0 phalīkaraṇatuṣabusāvatakṣaṇāni savyāyāṃ pādapārṣṇyāṃ nidadhāti //
KauśS, 5, 8, 13.0 paścād uttarato 'gneḥ pratyakśīrṣīm udakpādīṃ nividhyati //
KauśS, 5, 8, 24.0 caritrāṇīti pādān samāhṛtya //
KauśS, 7, 1, 8.0 pretaṃ pādāv ity avasasya //
KauśS, 7, 3, 12.0 prapatha iti naṣṭaiṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimṛjyotthāpayati //
KauśS, 7, 5, 8.0 ehy aśmānam ātiṣṭheti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya //
KauśS, 8, 4, 7.0 paraḥ kambūkān iti savyena pādena phalīkaraṇān apohati //
KauśS, 8, 5, 3.0 padasnātasya pṛthakpādeṣvapūpān nidadhāti //
KauśS, 8, 5, 19.0 odanān pṛthakpādeṣu nidadhāti //
KauśS, 8, 5, 22.0 śṛtam ajam ity anubaddhaśiraḥpādaṃ tv etasya carma //
KauśS, 9, 3, 17.1 kṛṣṇorṇayā pāṇipādān nimṛjya //
KauśS, 10, 2, 26.1 upaviṣṭāyāḥ suhṛtpādau prakṣālayati //
KauśS, 10, 2, 27.2 imau pādau subhagau suśevau saubhāgyāya kṛṇutāṃ no aghāya /
KauśS, 11, 2, 16.0 pādayoḥ śūrpam //
KauśS, 11, 2, 28.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādya //
KauśS, 11, 7, 20.0 kṛṣṇorṇayā pāṇipādān nimṛjya //
KauśS, 12, 1, 9.1 hiraṇyavarṇābhiḥ pratimantrya dakṣiṇaṃ pādaṃ prathamaṃ prakarṣati /
KauśS, 12, 1, 11.2 imau pādāv avaniktau brāhmaṇaṃ yaśasāvatām /
KauśS, 12, 1, 11.3 āpaḥ pādāvanejanīr dviṣantaṃ nir dahantu me //
KauśS, 12, 1, 15.1 vimṛgvarīṃ pṛthivīm ity etayā viṣṭare pādau pratiṣṭhāpyādhiṣṭhito dveṣṭā yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
KauśS, 14, 3, 21.1 pādaṃ pūrvarātre 'dhīyānaḥ pādam apararātre madhyarātre svapan //
KauśS, 14, 3, 21.1 pādaṃ pūrvarātre 'dhīyānaḥ pādam apararātre madhyarātre svapan //
KauśS, 14, 3, 23.1 yathāśaktyapararātre duṣparimāṇo ha pādaḥ //
KauśS, 14, 4, 5.0 śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ //
Kauṣītakibrāhmaṇa
KauṣB, 9, 3, 37.0 saṃpreṣitaḥ purarcaḥ prativadanād dakṣiṇasya pādasya prapadena pratyañcaṃ lokam apāsyati //
Kauṣītakyupaniṣad
KU, 1, 5.12 bṛhadrathantare sāmanī pūrvau pādau /
KU, 1, 5.13 śyaitanaudhase cāparau pādau /
KU, 1, 5.20 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau /
KU, 1, 5.29 tam itthaṃvit pādenaivāgra ārohati /
KU, 1, 7.25 pādābhyām iti /
Khādiragṛhyasūtra
KhādGS, 1, 1, 10.0 pādāvabhyukṣya śiro 'bhyukṣet //
KhādGS, 2, 5, 12.0 maithunakṣurakṛtyasnānāvalekhanadantadhāvanapādadhāvanāni varjayet //
KhādGS, 4, 4, 10.0 pādayordvitīyayā dvau cet //
KhādGS, 4, 4, 12.0 savyaṃ pādamavasiñcet savyamiti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 16.0 tasminn enaṃ nighnanti pratyakśirasam udakpādam //
KātyŚS, 6, 6, 3.0 mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram //
KātyŚS, 15, 4, 48.0 pātrāṇi ca tūṣṇīṃ pālāśaudumbaranaiyagrodhapādāśvatthāny abhiṣekāya //
KātyŚS, 15, 5, 24.0 ākramya pādena sīsaṃ nirasyati pratyastam iti //
KātyŚS, 21, 4, 9.0 pratidiśam anteṣu parācīs tisrastisro 'lakṣaṇāḥ pādamātrīḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
Kāṭhakasaṃhitā
KS, 13, 1, 48.0 aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 13.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
MS, 2, 5, 1, 39.0 gor iva pūrvau pādau //
MS, 2, 5, 6, 5.0 tasyānuhāya pādam agṛhṇāt //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.1 yat tad adreśyam agrāhyam agotram avarṇam acakṣuḥśrotraṃ tad apāṇipādam /
Mānavagṛhyasūtra
MānGS, 1, 9, 10.1 mā tvā doṣa ity adhastāt pādayor viṣṭaram upakarṣati //
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 10, 17.3 ārohasva same pādau pra pūrvyāyuṣmatī kanye putravatī bhava /
MānGS, 1, 22, 12.4 iti dakṣiṇena pādenāśmānam āsthāpayati //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 7.0 ekasyāṃ stotrīyāyām astutāyāṃ pādāv upāharati //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 5.0 āharanti viṣṭaraṃ padyaṃ pādārtham udakam argham ācamanīyaṃ madhuparkaṃ dadhimadhughṛtamapihitaṃ kāṃsye kāṃsyena //
PārGS, 1, 3, 9.0 pādayoranyaṃ viṣṭara āsīnāya //
PārGS, 1, 3, 10.0 savyaṃ pādaṃ prakṣālya dakṣiṇaṃ prakṣālayati //
PārGS, 1, 5, 2.1 paścād agnes tejanīṃ kaṭaṃ vā dakṣiṇapādena pravṛtyopaviśati //
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 6.0 tasya dyauḥ śira āsīd uro 'ntarikṣaṃ madhyaṃ samudraḥ pṛthivī pādau //
Taittirīyopaniṣad
TU, 3, 10, 2.5 gatiriti pādayoḥ /
Taittirīyāraṇyaka
TĀ, 2, 11, 2.0 yat trir ācāmati tena ṛcaḥ prīṇāti yad dviḥ parimṛjati tena yajūṃṣi yat sakṛd upaspṛśati tena sāmāni yat savyaṃ pāṇiṃ pādau prokṣati yac chiraś cakṣuṣī nāsike śrotre hṛdayam ālabhate tenātharvāṅgiraso brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīḥ prīṇāti //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 5, 3.0 gavāṃ pādodgatairvāyunītaiḥ pāṃsubhiḥ sparśanaṃ vāyavyam //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
VaikhGS, 2, 16, 2.0 sa dhautapādo virāja iti svahastena taddhastaṃ parimṛśya tenātmano hṛdayam abhimṛśati //
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 7, 8.0 pādato bhadrakālyā iti //
VaikhGS, 3, 14, 7.0 hiraṇyapuṣpyā mūlaṃ hastapādayorādadhāti //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
VaikhGS, 3, 22, 13.0 pādodakaṃ dattvā pūrvavat saguḍabhakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bhojanaṃ svastivācanam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 13, 8.0 tasmin barhiṣi paśuṃ pratyakśirasam udīcīnapādaṃ saṃjñapayanti //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
Vaitānasūtra
VaitS, 1, 3, 14.1 vāṅ ma āsan nasoḥ prāṇaś cakṣur akṣṇoḥ śrotraṃ karṇayor bāhvor balam ūrvor ojo jaṅghayor javaḥ pādayoḥ pratiṣṭhā /
VaitS, 2, 1, 17.1 aśvapādaṃ lakṣaṇe nidhāpyamānaṃ sam adhvarāyety anumantrayate //
VaitS, 2, 6, 9.1 dhartā dhriyasveti pādenāvaṭe nidhīyamānam //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 4, 1, 4.1 stotriyasya prathamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdhāyāvasāya dvitīyena dvitīyāṃ śaṃsati /
VaitS, 6, 2, 20.2 tāsām uttamena pādena praṇauti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
VasDhS, 3, 42.1 parān apy ācāmayataḥ pādau yā vipruṣo gatāḥ /
VasDhS, 6, 36.1 na pādena pāṇinā vā jalam abhihanyāt //
VasDhS, 6, 42.2 na pāṇipādacapalo na netracapalo bhavet /
VasDhS, 13, 23.1 prasāritapādopasthakṛtopāśritasya ca //
VasDhS, 13, 42.1 ye caiva pādagrāhyās teṣāṃ bhāryā guroś ca //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 16, 12.1 taruṇagṛheṣv arthāntareṣu tripādamātram //
VasDhS, 19, 21.1 karāṣṭhīlā māṣaḥ śaramadhyāpaḥ pādaḥ kārṣāpaṇāḥ syuḥ //
VasDhS, 20, 16.1 yoniṣu gurvīṃ sakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā kṛcchrābdapādaṃ caret //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
Vārāhagṛhyasūtra
VārGS, 11, 8.0 mā tvadyoṣam ity anyataram adhastāt pādayor upakarṣati //
VārGS, 11, 13.0 padyena pādau prakṣālayati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 24.1 viṣṇoḥ kramo 'sīti pādam ādadhāti //
VārŚS, 1, 3, 4, 10.1 antarvedi dakṣiṇaḥ pādo bhavaty avaghra iva savyaḥ //
VārŚS, 1, 6, 5, 2.1 pratyakśirasam udīcīnapādaṃ saṃjñapayanti //
VārŚS, 2, 1, 3, 4.1 prādeśamātrapādāratnimātraśīrṣṇyā mauñjaśikyaudumbary āsandī phalakāstīrṇā //
VārŚS, 3, 1, 2, 23.2 tejo 'sīti rukme pādam ādadhāti puṣṭir asi prajananam asīti bastājine //
VārŚS, 3, 2, 5, 42.4 idaṃ madhv idaṃ madhv iti pādān nighnanti //
VārŚS, 3, 2, 5, 53.1 audumbaraṃ phalakam apādam adhvaryuḥ //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 21.0 dakṣiṇena pāṇinā dakṣiṇaṃ pādam adhastād abhy adhimṛśya sakuṣṭhikam upasaṃgṛhṇīyāt //
ĀpDhS, 1, 6, 1.0 sadā niśāyāṃ guruṃ saṃveśayet tasya pādau prakṣālya saṃvāhya //
ĀpDhS, 1, 8, 9.0 tathā bahupāde //
ĀpDhS, 1, 11, 13.0 yathā pādaprakṣālanotsādanānulepanāṇīti //
ĀpDhS, 1, 15, 17.0 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 16, 7.0 dakṣiṇena pāṇinā savyaṃ prokṣya pādau śiraś cendriyāṇy upaspṛśec cakṣuṣī nāsike śrotre ca //
ĀpDhS, 1, 31, 1.2 udaṅmukhaḥ mūtraṃ kuryāt pratyakpādāvanejanam iti //
ĀpDhS, 2, 6, 8.0 śaktiviṣaye nābahupādam āsanaṃ bhavatīty eke //
ĀpDhS, 2, 6, 9.1 tasya pādau prakṣālayet /
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
ĀpDhS, 2, 20, 12.0 padā pādasya prakṣālanam adhiṣṭhānaṃ ca varjayet //
ĀpDhS, 2, 20, 13.0 preṅkholanaṃ ca pādayoḥ //
ĀpDhS, 2, 27, 11.0 savarṇāyām anyapūrvāyāṃ sakṛt saṃnipāte pādaḥ patatīty upadiśanti //
ĀpDhS, 2, 27, 12.0 evam abhyāse pādaḥ pādaḥ //
ĀpDhS, 2, 27, 12.0 evam abhyāse pādaḥ pādaḥ //
Āpastambagṛhyasūtra
ĀpGS, 11, 8.1 purastāt pratyaṅṅ āsīnaḥ kumāro dakṣiṇena pāṇinā dakṣiṇaṃ pādam anvārabhyāha sāvitrīṃ bho anubrūhi iti //
ĀpGS, 11, 11.1 vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyām //
ĀpGS, 13, 5.1 uttarayābhimantrya dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prayacchet savyaṃ śūdrāya //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 5.0 tasmin saṃjñapayanti pratyakśirasam udīcīnapādam //
ĀpŚS, 7, 18, 10.1 śuddhāś caritrā iti pādān //
ĀpŚS, 16, 10, 16.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā prādeśamātrapādā mauñjavivānā phalakāstīrṇā vā mṛdā pradigdhā //
ĀpŚS, 16, 13, 6.1 mṛnmayīr iṣṭakāḥ karoti pādamātryo 'ratnimātrya ūrvasthimātryo 'ṇūkamātrya ṛjulekhā dakṣiṇāvṛtaḥ savyāvṛtas tryālikhitāś ca //
ĀpŚS, 16, 27, 14.1 imaṃ mā hiṃsīr dvipādam iti puruṣasya //
ĀpŚS, 18, 6, 1.1 tasmiñchatamānaṃ hiraṇyaṃ nidhāyāmṛtaṃ asīti hiraṇye dakṣiṇaṃ pādaṃ yajamānaḥ pratiṣṭhāpayate //
ĀpŚS, 19, 9, 10.1 audumbary āsandy aratnimātraśīrṣaṇyānūcyā nābhidaghnapādā mauñjavivānā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 24, 10.1 pādau prakṣālāpayīta //
ĀśvGS, 1, 24, 13.1 prakṣālitapādo 'rghyam añjalinā pratigṛhyāthācamanīyena ācāmaty amṛtopastaraṇam asīti //
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
ĀśvGS, 4, 3, 15.0 pādayoḥ śūrpe //
ĀśvGS, 4, 5, 6.0 pādau pūrvaṃ śira uttaram //
ĀśvGS, 4, 8, 25.0 tuṣān phalīkaraṇāṃś ca pucchaṃ carmaśiraḥpādān ityagnāvanupraharet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 9, 3.0 dakṣiṇasya tu havirdhānasyottarasya cakrasyāntarā vartma pādayoḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 3, 5, 13.1 naiyagrodhapādam bhavati /
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 6, 5, 3, 2.1 pādamātrī bhavati /
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 7, 1, 15.1 catuḥsraktayaḥ pādā bhavanti /
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 13.5 praharati pādaṃ kramate /
ŚBM, 6, 7, 2, 14.5 praharati pādaṃ kramate /
ŚBM, 6, 7, 2, 15.5 praharati pādaṃ kramate /
ŚBM, 6, 7, 2, 16.5 na praharati pādaṃ ned imāṃllokān atipraṇaśyānīti /
ŚBM, 6, 8, 2, 5.6 tad ye dvipādāḥ paśavas tair evainad etad abhyavaharati //
ŚBM, 10, 5, 2, 13.2 tasya haitasya hṛdaye pādāv atihatau /
ŚBM, 10, 6, 1, 4.8 pādau tvā etau vaiśvānarasya /
ŚBM, 10, 6, 1, 4.9 pādau te 'mlāsyatāṃ yadi ha nāgamiṣya iti /
ŚBM, 10, 6, 1, 4.10 pādau te 'viditāv abhaviṣyatāṃ yadi ha nāgamiṣya iti vā //
ŚBM, 13, 8, 3, 6.1 atha trayodaśa pādamātrya iṣṭakā alakṣaṇāḥ kṛtā bhavanti /
ŚBM, 13, 8, 3, 8.1 pādamātryo bhavanti /
ŚBM, 13, 8, 3, 8.2 pratiṣṭhā vai pādaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 4.0 abhivādya pādāv ācāryasya pāṇī prakṣālya //
ŚāṅkhGS, 2, 14, 14.0 namaḥ śriyai śayyāyāṃ śirasi pādato bhadrakālyai //
ŚāṅkhGS, 4, 8, 7.0 na prasāritapādaḥ //
ŚāṅkhGS, 4, 8, 10.0 nopasthakṛtapādaḥ //
ŚāṅkhGS, 4, 8, 11.0 na pādakuṭhārikāṃ kṛtvā //
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 7, 15.0 atha samadhisṛpya prāñcau pādā upāvahṛtya bhūmau pratiṣṭhāpayati //
ŚāṅkhĀ, 3, 5, 12.0 bṛhadrathantare sāmanī pūrvau pādau śyaitanaudhase cāparau //
ŚāṅkhĀ, 3, 5, 18.0 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau śrīś cerā cāparau //
ŚāṅkhĀ, 3, 5, 26.0 tam itthaṃvid pādenaivāgra ārohati //
ŚāṅkhĀ, 3, 7, 23.0 pādābhyām iti //
ŚāṅkhĀ, 5, 5, 17.0 pādāvevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 6, 9.0 prajñayā pādau samāruhya pādābhyāṃ sarvā ityā āpnoti //
ŚāṅkhĀ, 5, 6, 9.0 prajñayā pādau samāruhya pādābhyāṃ sarvā ityā āpnoti //
ŚāṅkhĀ, 5, 7, 25.0 na hi prajñāpetau pādāv ityāṃ kāṃcana prajñāpayet //
ŚāṅkhĀ, 12, 7, 1.2 nāga iva pūrvapādābhyām abhitiṣṭha pṛtanyataḥ //
Ṛgveda
ṚV, 1, 24, 8.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
ṚV, 1, 163, 9.1 hiraṇyaśṛṅgo 'yo asya pādā manojavā avara indra āsīt /
ṚV, 1, 164, 12.1 pañcapādam pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam /
ṚV, 2, 39, 5.2 hastāv iva tanve śambhaviṣṭhā pādeva no nayataṃ vasyo accha //
ṚV, 3, 30, 8.2 abhi vṛtraṃ vardhamānam piyārum apādam indra tavasā jaghantha //
ṚV, 4, 58, 3.1 catvāri śṛṅgā trayo asya pādā dve śīrṣe sapta hastāso asya /
ṚV, 5, 32, 8.2 apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam //
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 6, 47, 15.2 pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ //
ṚV, 7, 32, 2.2 indre kāmaṃ jaritāro vasūyavo rathe na pādam ā dadhuḥ //
ṚV, 8, 69, 16.2 adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastigām anehasam //
ṚV, 10, 73, 3.1 ṛṣvā te pādā pra yaj jigāsy avardhan vājā uta ye cid atra /
ṚV, 10, 90, 3.2 pādo 'sya viśvā bhūtāni tripād asyāmṛtaṃ divi //
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 90, 11.2 mukhaṃ kim asya kau bāhū kā ūrū pādā ucyete //
ṚV, 10, 106, 9.1 bṛhanteva gambhareṣu pratiṣṭhām pādeva gādhaṃ tarate vidāthaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 16, 1.2 grīvā gṛhītvottiṣṭha pādato na viveśaya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 9.1 sāsi subrahmaṇye tasyās te pṛthivī pāda ity āha /
ṢB, 1, 2, 9.3 sāsi subrahmaṇye tasyās te 'ntarikṣaṃ pāda ity āha /
ṢB, 1, 2, 9.5 sāsi subrahmaṇye tasyās te dyauḥ pāda ity āha /
ṢB, 1, 2, 9.7 sāsi subrahmaṇye tasyās te diśaḥ pāda ity āha /
ṢB, 1, 2, 9.9 parorajās te pañcamaḥ pāda ity āha /
ṢB, 2, 1, 8.2 madhyamasya ca pādasyottamam uttamasya ca prathamam //
ṢB, 2, 3, 7.1 śiro gāyatry uras triṣṭup madhyaṃ jagatī pādāv anuṣṭup sarvā asmin puṇyā vāco vadanti ya evaṃ veda //
Arthaśāstra
ArthaŚ, 1, 9, 2.1 ataḥ pādārdhaguṇahīnau madhyamāvarau //
ArthaŚ, 1, 16, 3.1 pādaguṇahīnaḥ parimitārthaḥ //
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 2, 3, 4.1 tasya parikhāstisro daṇḍāntarāḥ kārayet caturdaśa dvādaśa daśeti daṇḍān vistīrṇāḥ vistārād avagāḍhāḥ pādonam ardhaṃ vā tribhāgamūlāḥ mūlacaturaśrā vā pāṣāṇopahitāḥ pāṣāṇeṣṭakābaddhapārśvā vā toyāntikīr āgantutoyapūrṇā vā saparivāhāḥ padmagrāhavatīśca //
ArthaŚ, 2, 11, 27.1 tena śirohastapādakaṭīkalāpajālakavikalpā vyākhyātāḥ //
ArthaŚ, 2, 12, 24.1 lakṣaṇādhyakṣaścaturbhāgatāmraṃ rūpyarūpaṃ tīkṣṇatrapusīsāñjanānām anyatamamāṣabījayuktaṃ kārayet paṇam ardhapaṇaṃ pādam aṣṭabhāgam iti pādājīvaṃ tāmrarūpaṃ māṣakam ardhamāṣakaṃ kākaṇīm ardhakākaṇīm iti //
ArthaŚ, 2, 13, 42.1 tāmrapādayuktaṃ rūpyaṃ rūpyapādayuktaṃ vā suvarṇaṃ saṃskṛtakaṃ tasmād rakṣet //
ArthaŚ, 2, 13, 42.1 tāmrapādayuktaṃ rūpyaṃ rūpyapādayuktaṃ vā suvarṇaṃ saṃskṛtakaṃ tasmād rakṣet //
ArthaŚ, 2, 14, 4.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 2, 15, 29.1 pādonā kalāyacamasī //
ArthaŚ, 2, 15, 30.1 mudgamāṣāṇām ardhapādonā //
ArthaŚ, 2, 15, 45.1 pādonaṃ strīṇām //
ArthaŚ, 2, 16, 20.1 tataḥ sārapādena sthalavyavahāram adhvanā kṣemeṇa prayojayet //
ArthaŚ, 2, 25, 20.1 pādādhiko jyeṣṭhaḥ pādahīnaḥ kaniṣṭhaḥ //
ArthaŚ, 2, 25, 20.1 pādādhiko jyeṣṭhaḥ pādahīnaḥ kaniṣṭhaḥ //
ArthaŚ, 4, 1, 5.1 kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ //
ArthaŚ, 4, 1, 22.1 parārdhyānāṃ paṇo vetanaṃ madhyamānām ardhapaṇaḥ pratyavarāṇāṃ pādaḥ sthūlakānāṃ māṣakadvimāṣakaṃ dviguṇaṃ raktakānām //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 7, 2.1 niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt //
ArthaŚ, 4, 7, 4.1 śūnapāṇipādodaram apagatākṣam udvṛttanābhim avaropitaṃ vidyāt //
ArthaŚ, 4, 7, 8.1 śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 14.1 coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ //
ArthaŚ, 4, 13, 16.1 aśvamedhāvabhṛthasnānena tulyo hastinā vadha iti pādaprakṣālanam //
ArthaŚ, 14, 2, 27.1 pāribhadrakapratibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddhena tailenābhyaktapādo 'ṅgāreṣu gacchati //
ArthaŚ, 14, 2, 29.1 sādhayet tailam etena pādāvabhyajya nirmalau /
ArthaŚ, 14, 2, 41.1 nārakagarbhaḥ kaṅkabhāsapārśvotpalodakapiṣṭaścatuṣpadadvipadānāṃ pādalepaḥ //
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 8.1 tataḥ kusīdo dārako harṣavikasitābhyāṃ nayanābhyāṃ bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 3, 11.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 6, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 10.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 8, 2.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ /
AvŚat, 8, 2.9 atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ //
AvŚat, 8, 7.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 9, 6.2 tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 9.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 10, 4.8 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣīdati /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 11, 1.3 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte nyaṣīdan /
AvŚat, 12, 3.3 bhagavataḥ pādābhivandanaṃ kṛtvaikānte nyaṣīdat /
AvŚat, 12, 5.5 upasaṃkramya brahmaṇaḥ samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 13, 7.4 upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 14, 5.5 upasaṃkramya candrasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat /
AvŚat, 15, 5.6 upasaṃkramya bhagavata indradamanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 16, 2.5 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte sthitaḥ /
AvŚat, 17, 8.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
AvŚat, 18, 5.6 dṛṣṭvā ca punar mūlanikṛtta iva drumo bhagavataḥ pādayor nipatyovāca varāho 'smi sugata niṣīdatu bhagavān agrāsana iti /
AvŚat, 19, 3.1 yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā /
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
AvŚat, 19, 6.6 upasaṃkramya kṣemaṃkarasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 1.6 adhivāsayaty āyuṣmān mahāmaudgalyāyanas tasya gṛhapates tūṣṇībhāvena athāyuṣmān mahāmaudgalyāyanas taṃ gṛhapatim ādāya yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 20, 12.5 upasaṃkramya pūrṇasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṣaṇṇaḥ /
AvŚat, 21, 2.25 yatra yatra sa dārakaḥ pādau sthāpayati tatra tatra padmāni prādurbhavanti /
AvŚat, 22, 4.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
AvŚat, 23, 6.4 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante /
Aṣṭasāhasrikā
ASāh, 8, 19.2 upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya ekānte 'tiṣṭhan /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 41.0 veḥ pādaviharaṇe //
Aṣṭādhyāyī, 3, 2, 66.0 havye 'nantaḥpādam //
Aṣṭādhyāyī, 5, 1, 34.0 paṇapādamāṣaśatād yat //
Aṣṭādhyāyī, 5, 4, 1.0 pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca //
Aṣṭādhyāyī, 5, 4, 25.0 pādārghābhyāṃ ca //
Aṣṭādhyāyī, 5, 4, 138.0 pādasya lopo 'hastyādibhyaḥ //
Aṣṭādhyāyī, 6, 1, 115.0 prakṛtyā 'ntaḥpādam avyapare //
Aṣṭādhyāyī, 6, 1, 134.0 so 'ci lope cet pādapūraṇam //
Aṣṭādhyāyī, 6, 3, 52.0 pādasya pad ājyātigopahateṣu //
Aṣṭādhyāyī, 7, 1, 57.0 goḥ pādānte //
Aṣṭādhyāyī, 8, 1, 6.0 prasamupodaḥ pādapūraṇe //
Aṣṭādhyāyī, 8, 1, 18.0 anudāttaṃ sarvam apādādau //
Aṣṭādhyāyī, 8, 3, 9.0 dīrghād aṭi samānapāde //
Aṣṭādhyāyī, 8, 3, 103.0 yuṣmattattatakṣuḥṣv antaḥpādam //
Buddhacarita
BCar, 1, 17.1 śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam /
BCar, 1, 60.1 cakrāṅkapādaṃ sa tato maharṣir jālāvanaddhāṅgulipāṇipādam /
BCar, 1, 60.1 cakrāṅkapādaṃ sa tato maharṣir jālāvanaddhāṅgulipāṇipādam /
BCar, 5, 86.2 akṛṣata tuhine pathi prakāśaṃ ghanavivaraprasṛtā ivendupādāḥ //
BCar, 6, 35.2 māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama //
BCar, 6, 53.2 jihvayā lilihe pādau bāṣpamuṣṇaṃ mumoca ca //
BCar, 9, 61.1 yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ /
BCar, 12, 19.2 pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ //
BCar, 13, 38.2 petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ //
BCar, 13, 39.2 tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ //
BCar, 14, 24.2 aṅkuśakliṣṭamūrdhānastāḍitāḥ pādapārṣṇibhiḥ //
Carakasaṃhitā
Ca, Sū., 5, 90.1 kharatvaṃ stabdhatā raukṣyaṃ śramaḥ suptiśca pādayoḥ /
Ca, Sū., 5, 90.2 sadya evopaśāmyanti pādābhyaṅganiṣevaṇāt //
Ca, Sū., 5, 91.1 jāyate saukumāryaṃ ca balaṃ sthairyaṃ ca pādayoḥ /
Ca, Sū., 5, 92.1 na ca syādgṛdhrasīvātaḥ pādayoḥ sphuṭanaṃ na ca /
Ca, Sū., 5, 92.2 na sirāsnāyusaṃkocaḥ pādābhyaṅgena pādayoḥ //
Ca, Sū., 5, 92.2 na sirāsnāyusaṃkocaḥ pādābhyaṅgena pādayoḥ //
Ca, Sū., 5, 98.2 pādayormalamārgāṇāṃ śaucādhānamabhīkṣṇaśaḥ //
Ca, Sū., 5, 100.1 cakṣuṣyaṃ sparśanahitaṃ pādayorvyasanāpaham /
Ca, Sū., 5, 110.1 karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 9, 3.1 bhiṣagdravyāṇyupasthātā rogī pādacatuṣṭayam /
Ca, Sū., 9, 10.1 kāraṇaṃ ṣoḍaśaguṇaṃ siddhau pādacatuṣṭayam /
Ca, Sū., 9, 12.1 āturādyāstathā siddhau pādāḥ kāraṇasaṃjñitāḥ /
Ca, Sū., 9, 13.2 nāvahanti guṇaṃ vaidyādṛte pādatrayaṃ tathā //
Ca, Sū., 9, 15.1 sati pādatraye jñājñau bhiṣajāvatra kāraṇam /
Ca, Sū., 9, 25.1 cikitsite trayaḥ pādā yasmādvaidyavyapāśrayaḥ /
Ca, Sū., 9, 27.2 bhiṣagjitaṃ catuṣpādaṃ pādaḥ pādaścaturguṇāḥ /
Ca, Sū., 9, 27.2 bhiṣagjitaṃ catuṣpādaṃ pādaḥ pādaścaturguṇāḥ /
Ca, Sū., 9, 27.3 bhiṣak pradhānaṃ pādebhyo yasmādvaidyastu yadguṇaḥ //
Ca, Sū., 10, 23.2 ihauṣadhaṃ pādaguṇāḥ prabhavo bheṣajāśrayaḥ /
Ca, Sū., 14, 23.1 pādajānūrujaṅghārtisaṃgrahe śvayathāvapi /
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Sū., 17, 107.1 marmasvaṃse gude pāṇyoḥ stane sandhiṣu pādayoḥ /
Ca, Sū., 18, 16.1 yastu pādābhinirvṛttaḥ śothaḥ sarvāṅgago bhavet /
Ca, Sū., 20, 8.0 teṣāṃ trayāṇāmapi doṣāṇāṃ śarīre sthānavibhāga upadekṣyate tadyathā vastiḥ purīṣādhānaṃ kaṭiḥ sakthinī pādāvasthīni pakvāśayaśca vātasthānāni tatrāpi pakvāśayo viśeṣeṇa vātasthānaṃ svedo raso lasīkā rudhiram āmāśayaśca pittasthānāni tatrāpyāmāśayo viśeṣeṇa pittasthānam uraḥ śiro grīvā parvāṇyāmāśayo medaśca śleṣmasthānāni tatrāpyuro viśeṣeṇa śleṣmasthānam //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Nid., 1, 21.0 tasyemāni liṅgāni bhavanti tadyathā viṣamārambhavisargitvam ūṣmaṇo vaiṣamyaṃ tīvratanubhāvānavasthānāni jvarasya jaraṇānte divasānte niśānte gharmānte vā jvarasyābhyāgamanam abhivṛddhir vā viśeṣeṇa paruṣāruṇavarṇatvaṃ nakhanayanavadanamūtrapurīṣatvacām atyarthaṃ kᄆptībhāvaśca anekavidhopamāś calācalāśca vedanāsteṣāṃ teṣām aṅgāvayavānāṃ tadyathā pādayoḥ suptatā piṇḍikayor udveṣṭanaṃ jānunoḥ kevalānāṃ ca sandhīnāṃ viśleṣaṇam ūrvoḥ sādaḥ kaṭīpārśvapṛṣṭhaskandhabāhvaṃsorasāṃ ca bhagnarugṇamṛditamathitacaṭitāvapāṭitāvanunnatvam iva hanvoścāprasiddhiḥ svanaśca karṇayoḥ śaṅkhayornistodaḥ kaṣāyāsyatā āsyavairasyaṃ vā mukhatālukaṇṭhaśoṣaḥ pipāsā hṛdayagrahaḥ śuṣkacchardiḥ śuṣkakāsaḥ kṣavathūdgāravinigrahaḥ annarasakhedaḥ prasekārocakāvipākāḥ viṣādajṛmbhāvināmavepathuśramabhramapralāpaprajāgararomaharṣadantaharṣāḥ uṣṇābhiprāyatā nidānoktānām anupaśayo viparītopaśayaśceti vātajvarasya liṅgāni bhavanti //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Ca, Nid., 8, 35.2 pādāpacārāddaivādvā yānti bhāvāntaraṃ gadāḥ //
Ca, Vim., 3, 24.6 tatastretāyāṃ dharmapādo 'ntardhānamagamat /
Ca, Vim., 3, 24.7 tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt /
Ca, Vim., 3, 24.7 tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt /
Ca, Vim., 3, 24.8 tatpraṇāśakṛtaśca śasyānāṃ snehavaimalyarasavīryavipākaprabhāvaguṇapādabhraṃśaḥ /
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Vim., 3, 25.2 yuge yuge dharmapādaḥ krameṇānena hīyate /
Ca, Vim., 3, 25.3 guṇapādaśca bhūtānāmevaṃ lokaḥ pralīyate //
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 1, 25.1 hastau pādau gudopasthaṃ vāgindriyam athāpi ca /
Ca, Śār., 1, 25.2 karmendriyāṇi pañcaiva pādau gamanakarmaṇi //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 6.2 tadyathā dvātriṃśaddantāḥ dvātriṃśaddantolūkhalāni viṃśatirnakhāḥ ṣaṣṭiḥ pāṇipādāṅgulyasthīni viṃśatiḥ pāṇipādaśalākāḥ catvāri pāṇipādaśalākādhiṣṭhānāni dve pārṣṇyorasthinī catvāraḥ pādayor gulphāḥ dvau maṇikau hastayoḥ catvāryaratnyorasthīni catvāri jaṅghayoḥ dve jānunī dve jānukapālike dvāvūrunalakau dvau bāhunalakau dvāvaṃsau dve aṃsaphalake dvāvakṣakau ekaṃ jatru dve tāluke dve śroṇiphalake ekaṃ bhagāsthi pañcacatvāriṃśat pṛṣṭhagatānyasthīni pañcadaśa grīvāyāṃ caturdaśorasi dvayoḥ pārśvayoścaturviṃśatiḥ parśukāḥ tāvanti sthālakāni tāvanti caiva sthālakārbudāni ekaṃ hanvasthi dve hanumūlabandhane ekāsthi nāsikāgaṇḍakūṭalalāṭaṃ dvau śaṅkhau catvāri śiraḥkapālānīti evaṃ trīṇi saṣaṣṭīni śatāny asthnāṃ saha dantolūkhalanakheneti //
Ca, Śār., 7, 7.3 pañca karmendriyāṇi tadyathā hastau pādau pāyuḥ upasthaḥ jihvā ceti //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 11.5 tataḥ samāpte karmaṇi pūrvaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnim anuparikrāmet saha bhartrā /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 23.1 oṣṭhayoḥ pādayoḥ pāṇyor akṣṇor mūtrapurīṣayoḥ /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 5, 34.1 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ /
Ca, Indr., 6, 12.1 śvayathuryasya kukṣistho hastapādaṃ visarpati /
Ca, Indr., 6, 13.1 śvayathuryasya pādasthastathā sraste ca piṇḍike /
Ca, Indr., 6, 14.1 śūnahastaṃ śūnapādaṃ śūnaguhyodaraṃ naram /
Ca, Indr., 8, 16.1 hastau pādau ca manye ca tālu caivātiśītalam /
Ca, Indr., 8, 17.1 ghaṭṭayañjānunā jānu pādāvudyamya pātayan /
Ca, Indr., 8, 20.1 muhurhasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ /
Ca, Indr., 11, 12.1 hastapādaṃ mukhaṃ cobhe viśeṣādyasya śuṣyataḥ /
Ca, Indr., 11, 20.2 śītapādakarocchvāso yo naro na sa jīvati //
Ca, Indr., 11, 27.1 pādāḥ sametāścatvāraḥ sampannāḥ sādhakairguṇaiḥ /
Ca, Indr., 12, 4.1 nikaṣanniva yaḥ pādau cyutāṃsaḥ paridhāvati /
Ca, Cik., 1, 1.0 athāto 'bhayāmalakīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 82.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ //
Ca, Cik., 2, 1.0 athātaḥ prāṇakāmīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 24.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ //
Ca, Cik., 3, 266.2 vāyavaścandrapādāśca śītā dāhajvarāpahāḥ //
Ca, Cik., 5, 107.1 tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet /
Ca, Cik., 5, 122.2 rasenāmalakekṣūṇāṃ ghṛtapādaṃ vipācayet /
Ca, Cik., 5, 122.3 pathyāpādaṃ pibetsarpistatsiddhaṃ pittagulmanut //
Ca, Cik., 5, 124.1 jalāḍhake pādaśeṣe rasamāmalakasya ca /
Ca, Cik., 5, 144.1 pādaśeṣe rase tasmin pippalīṃ nāgaraṃ vacām /
Ca, Cik., 5, 171.2 hṛnnābhihastapādeṣu śophaḥ karṣati gulminam //
Ca, Cik., 1, 3, 1.0 athātaḥ karapracitīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 3, 66.1 karapracitike pāde daśa ṣaṭ ca maharṣiṇā /
Ca, Cik., 1, 3, 67.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ //
Ca, Cik., 1, 4, 1.0 athāta āyurvedasamutthānīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 1, 4, 65.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ //
Ca, Cik., 2, 1, 1.0 athātaḥ saṃyogaśaramūlīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 1, 53.2 uktāste śaramūlīye pāde puṣṭibalapradāḥ //
Ca, Cik., 2, 1, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ //
Ca, Cik., 2, 2, 1.0 athāta āsiktakṣīrikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 2, 19.2 tena pādāvaśeṣeṇa kṣīraprasthaṃ vipācayet //
Ca, Cik., 2, 2, 32.1 āsiktakṣīrike pāde ye yogāḥ parikīrtitāḥ /
Ca, Cik., 2, 2, 33.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ //
Ca, Cik., 2, 3, 1.0 athāto māṣaparṇabhṛtīyaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 3, 31.2 māṣaparṇabhṛtīye'smin pāde śukrabalapradāḥ //
Ca, Cik., 2, 3, 32.1 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye māṣaparṇabhṛtīyo nāma vājīkaraṇapādastṛtīyaḥ //
Ca, Cik., 2, 4, 1.0 athātaḥ pumāñjātabalādikaṃ vājīkaraṇapādaṃ vyākhyāsyāmaḥ //
Ca, Cik., 2, 4, 33.2 kṣaudrapādena saṃyuktaṃ sādhayejjalapādikam //
Ca, Cik., 2, 4, 34.1 sāndraṃ godhūmacūrṇānāṃ pādaṃ stīrṇe śilātale /
Ca, Cik., 2, 4, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye pumāñjātabalādiko nāma vājīkaraṇapādaścaturthaḥ //
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Lalitavistara
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 1, 81.1 praṇamya pādau pratidakṣiṇaṃ ca kṛtvaiva māṃ tasthurihāgrato me /
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
LalVis, 6, 40.2 sa bhagavataḥ pādau śirasābhivandya bhagavantaṃ tripradakṣiṇīkṛtyaikānte 'sthāt prāñjalībhūto bhagavantaṃ namasyan /
LalVis, 6, 42.1 atha khalu brahmā sahāpatirbhagavataḥ pādau śirasābhivanditvā bhagavataḥ purato 'ntarhitastatkṣaṇameva brahmaloke pratyasthāt //
LalVis, 7, 97.31 āyatapārṣṇipādaḥ /
LalVis, 7, 97.32 utsaṅgapādaḥ /
LalVis, 7, 97.33 mṛdutaruṇahastapādaḥ /
LalVis, 7, 97.34 jālāṅgulihastapādaḥ /
LalVis, 7, 97.36 supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 11, 25.1 sa bodhisattvasya pādāvabhivandyemāṃ gāthāmabhāṣat //
LalVis, 11, 26.2 ekadvirapi te nātha pādau vande vināyaka //
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
Mahābhārata
MBh, 1, 1, 27.3 puṇye himavataḥ pāde medhye giriguhālaye /
MBh, 1, 1, 194.3 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 1, 1, 207.1 yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 2, 236.8 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 13, 11.2 lambamānān mahāgarte pādair ūrdhvair adhomukhān //
MBh, 1, 25, 22.2 dantahastāgralāṅgūlapādavegena vīryavān //
MBh, 1, 56, 29.1 yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 32.13 api pādaṃ paṭhen nityaṃ na ca nirbhārato bhavet /
MBh, 1, 56, 32.34 yaścedaṃ śrāvayet pitrye brāhmaṇān pādam antataḥ /
MBh, 1, 57, 48.1 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam /
MBh, 1, 57, 69.9 abhivādya muneḥ pādau putraṃ jagrāha pāṇinā /
MBh, 1, 57, 69.15 manuṣyabhāvāt sā yoṣit patitā munipādayoḥ /
MBh, 1, 57, 72.1 pādāpasāriṇaṃ dharmaṃ vidvān sa tu yuge yuge /
MBh, 1, 66, 7.9 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ /
MBh, 1, 66, 12.2 māṃ dṛṣṭvaivābhyapadyanta pādayoḥ patitā dvijāḥ /
MBh, 1, 67, 14.19 patanti sma śarīraṃ me pādam ūruśirāṃsi ca /
MBh, 1, 67, 20.15 śakuntalā sāśrumukhī papāta nṛpapādayoḥ /
MBh, 1, 67, 23.5 prākṣālayacca sā pādau kāśyapasya mahātmanaḥ /
MBh, 1, 67, 23.15 tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt /
MBh, 1, 67, 23.17 tataḥ saṃvāhya pādau sā viśrāntaṃ vedimadhyamā /
MBh, 1, 67, 30.1 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt /
MBh, 1, 68, 9.25 prativākyaṃ na dadyāstvaṃ śāpitā mama pādayoḥ /
MBh, 1, 68, 9.35 abhivādya muneḥ pādau pauravo vākyam abravīt /
MBh, 1, 68, 9.40 ahaṃ śuśrūṣaṇaparaḥ pādamūle vasāmi vaḥ /
MBh, 1, 68, 9.43 evam uktvā tu saṃśliṣya pādau kaṇvasya tiṣṭhati /
MBh, 1, 68, 9.57 pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ /
MBh, 1, 68, 9.58 evam uktvā tu rudatī papāta munipādayoḥ /
MBh, 1, 68, 11.10 abhivādya muneḥ pādau gantum aicchat sa pauravaḥ /
MBh, 1, 68, 13.87 raktatuṅganakhau pādau dharaṇyāṃ supratiṣṭhitau /
MBh, 1, 68, 13.94 pāṇipādatale rakto raktāsyo dundubhisvanaḥ /
MBh, 1, 69, 43.11 pādayoḥ patitāṃ tatra rathantaryā śakuntalām /
MBh, 1, 75, 11.12 devayānīṃ prasīdeti papāta bhuvi pādayoḥ //
MBh, 1, 76, 6.5 śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ /
MBh, 1, 81, 16.1 ekapādasthitaścāsīt ṣaṇ māsān anilāśanaḥ /
MBh, 1, 88, 12.27 bhavatyā yat kṛtam idaṃ vandanaṃ pādayor iha /
MBh, 1, 92, 27.8 kavarībhareṇa pādābhyām iṅgitena smitena ca /
MBh, 1, 96, 53.65 pādāṅguṣṭhena sātiṣṭhad akampanta tataḥ surāḥ /
MBh, 1, 96, 53.134 so 'bhivādya pituḥ pādau maheṣvāsaḥ kṛtāñjaliḥ /
MBh, 1, 105, 25.1 so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ /
MBh, 1, 114, 20.1 ātmanā ca mahābāhur ekapādasthito 'bhavat /
MBh, 1, 116, 22.21 pādayoḥ patitā kuntī punar utthāya bhūmipam /
MBh, 1, 116, 22.49 pāṇḍoḥ pādau pariṣvajya vilapanti sma pāṇḍavāḥ /
MBh, 1, 116, 30.10 pādayoḥ patitā kuntī punar utthāya bhūmipam /
MBh, 1, 116, 30.42 pādau paricariṣyāmi tathāryādyanumanyatām /
MBh, 1, 119, 18.1 pādeṣu ca nigṛhyainān vinihatya balād balī /
MBh, 1, 119, 20.2 tadā pādaprahāreṇa bhīmaḥ kampayate drumam /
MBh, 1, 119, 20.5 bhagnapādorupṛṣṭhāśca bhinnamastakapārśvakāḥ //
MBh, 1, 121, 16.12 nivedya śirasā bhūmau pādau caivābhyavādayat /
MBh, 1, 122, 44.8 ityuktvā tu tadā pārthaḥ pādau jagrāha pāṇḍavaḥ //
MBh, 1, 123, 12.1 sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ /
MBh, 1, 126, 2.2 sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ //
MBh, 1, 126, 16.3 durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama //
MBh, 1, 127, 3.1 tataḥ pādāvavacchādya paṭāntena sasaṃbhramaḥ /
MBh, 1, 129, 12.4 āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu /
MBh, 1, 129, 18.61 āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu /
MBh, 1, 133, 1.3 ārohamāṇā bhīṣmasya pādau jagṛhur ārtavat //
MBh, 1, 138, 14.8 vikṣiptakarapādāṃśca dīrghocchvāsamahāravān /
MBh, 1, 141, 8.3 kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ //
MBh, 1, 143, 34.1 praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā /
MBh, 1, 146, 22.5 bhartṛpādārpitamanāḥ sā yāti girijāpadam /
MBh, 1, 151, 18.20 taṃ tu vāmena pādena kruddho bhīmaparākramaḥ /
MBh, 1, 151, 18.36 aśmabhiḥ pādavegaiśca cūrṇayāmāsatustadā /
MBh, 1, 152, 6.6 ācchidya bāhū pādau ca śiraśca sa vṛkodaraḥ /
MBh, 1, 152, 19.12 asya śuśrūṣavaḥ pādau paricarya upāsmahe /
MBh, 1, 154, 19.4 tathetyuktvā ca taṃ pārthaḥ pādau jagrāha buddhimān /
MBh, 1, 155, 10.1 pādaśuśrūṣaṇe yuktaḥ priyavāk sarvakāmadaḥ /
MBh, 1, 165, 26.3 upekṣase kathaṃ brahman bhaktāṃ pādābjasevinīm /
MBh, 1, 176, 29.43 lilekha pīṭhaṃ pādena haimaṃ tiryaṅ mukhatviṣā /
MBh, 1, 183, 4.2 kṛṣṇo 'ham asmīti nipīḍya pādau yudhiṣṭhirasyājamīḍhasya rājñaḥ //
MBh, 1, 183, 5.2 pitṛṣvasuś cāpi yadupravīrāv agṛhṇatāṃ bhāratamukhyapādau //
MBh, 1, 184, 10.1 aśeta bhūmau saha pāṇḍuputraiḥ pādopadhāneva kṛtā kuśeṣu /
MBh, 1, 184, 16.2 kaccin na vāmo mama mūrdhni pādaḥ kṛṣṇābhimarśena kṛto 'dya putra //
MBh, 1, 185, 8.1 tasyāstatastāvabhivādya pādāv uktvā ca kṛṣṇām abhivādayeti /
MBh, 1, 189, 40.1 sa tad dṛṣṭvā mahad āścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya /
MBh, 1, 191, 2.2 nāma saṃkīrtayantyastāḥ pādau jagmuḥ svamūrdhabhiḥ //
MBh, 1, 192, 12.4 udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ /
MBh, 1, 193, 13.2 tam ṛte phalguno yuddhe rādheyasya na pādabhāk //
MBh, 1, 199, 9.8 pādau spṛṣṭvā pṛthāyāstu śirasā ca mahīṃ gataḥ /
MBh, 1, 199, 21.2 anyeṣāṃ ca tadarhāṇāṃ cakruḥ pādābhivandanam //
MBh, 1, 201, 8.1 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau /
MBh, 1, 211, 6.1 paurāśca pādacāreṇa yānair uccāvacaistathā /
MBh, 1, 212, 30.3 marṣayiṣyāmi govinda pādasparśam ivoragaḥ //
MBh, 1, 213, 12.13 evaṃ mā vada pārtheti pādayoḥ patitā tadā /
MBh, 1, 213, 46.6 suvarṇapādapīṭhānāṃ mahārhāstaraṇāṃstathā /
MBh, 1, 222, 1.3 kṣudraṃ gṛhītvā pādābhyāṃ bhayaṃ na bhavitā tataḥ //
MBh, 1, 224, 20.8 gurutvān mandapālasya iti pādāntikaṃ gatāḥ //
MBh, 2, 2, 19.5 tato 'bhivādya govindaḥ pādau jagrāha dharmavit /
MBh, 2, 5, 60.2 pādabhāgaistribhir vāpi vyayaḥ saṃśodhyate tava //
MBh, 2, 5, 114.3 praṇamya pādāvabhivādya hṛṣṭo rājābravīnnāradaṃ devarūpam //
MBh, 2, 10, 6.2 divyapādopadhāne ca niṣaṇṇaḥ paramāsane //
MBh, 2, 13, 27.2 matsyāḥ saṃnyastapādāśca dakṣiṇāṃ diśam āśritāḥ //
MBh, 2, 16, 30.16 muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ //
MBh, 2, 28, 47.1 ekapādāṃśca puruṣān kevalān vanavāsinaḥ /
MBh, 2, 38, 8.2 pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam //
MBh, 2, 47, 16.1 ekapādāṃśca tatrāham apaśyaṃ dvāri vāritān /
MBh, 2, 61, 70.1 ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu /
MBh, 2, 61, 70.2 pādaścaiva sabhāsatsu ye na nindanti ninditam //
MBh, 2, 68, 28.2 śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale //
MBh, 3, 4, 4.2 jagrāha pādau dhaumyasya bhrātṝṃścāsvajatācyutaḥ //
MBh, 3, 13, 12.2 atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ //
MBh, 3, 13, 14.3 ātiṣṭhas tapa ekena pādena niyame sthitaḥ //
MBh, 3, 13, 87.1 bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt /
MBh, 3, 39, 23.3 ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ //
MBh, 3, 53, 6.2 na pādarajasā tulyo manas te teṣu vartatām //
MBh, 3, 56, 3.2 akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat //
MBh, 3, 62, 38.1 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam /
MBh, 3, 80, 30.1 yasya hastau ca pādau ca manaś caiva susaṃyatam /
MBh, 3, 81, 107.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 3, 91, 24.1 lomaśasyopasaṃgṛhya pādau dvaipāyanasya ca /
MBh, 3, 98, 19.1 tasya pādau surā rājann abhivādya praṇamya ca /
MBh, 3, 106, 30.1 so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ /
MBh, 3, 112, 5.1 anyacca tasyādbhutadarśanīyaṃ vikūjitaṃ pādayoḥ samprabhāti /
MBh, 3, 134, 14.2 aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī /
MBh, 3, 134, 18.2 saṃvatsaraṃ dvādaśamāsam āhur jagatyāḥ pādo dvādaśaivākṣarāṇi /
MBh, 3, 144, 11.1 sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham /
MBh, 3, 144, 20.1 tasyā yamau raktatalau pādau pūjitalakṣaṇau /
MBh, 3, 145, 12.2 dadṛśur giripādāṃś ca nānādhātusamācitān //
MBh, 3, 148, 23.1 pādena hrasate dharmo raktatāṃ yāti cācyutaḥ /
MBh, 3, 148, 32.2 pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ //
MBh, 3, 155, 14.2 gandhamādanapādāṃś ca meruṃ cāpi śiloccayam //
MBh, 3, 160, 2.1 te 'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha /
MBh, 3, 161, 20.2 dhaumyasya pādāvabhivādya pūrvam ajātaśatros tadanantaraṃ ca //
MBh, 3, 161, 21.1 vṛkodarasyāpi vavanda pādau mādrīsutābhyām abhivāditaś ca /
MBh, 3, 164, 8.2 śaiśirasya gireḥ pāde prādurāsan samīpataḥ //
MBh, 3, 178, 37.1 tatra hyagastyaḥ pādena vahan spṛṣṭo mayā muniḥ /
MBh, 3, 185, 4.2 ekapādasthitas tīvraṃ cacāra sumahat tapaḥ //
MBh, 3, 187, 7.1 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane /
MBh, 3, 187, 13.2 pādau śūdrā bhajante me vikrameṇa krameṇa ca //
MBh, 3, 188, 11.1 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ /
MBh, 3, 192, 13.2 pādau te pṛthivī devī romāṇyoṣadhayas tathā //
MBh, 3, 195, 2.1 atiṣṭhad ekapādena kṛśo dhamanisaṃtataḥ /
MBh, 3, 195, 4.2 sa evam uktas tatpādau mūrdhnā spṛśya jagāma ha //
MBh, 3, 204, 7.3 dharmavyādhas tu tau dṛṣṭvā pādeṣu śirasāpatat //
MBh, 3, 204, 23.1 svayaṃ ca snāpayāmyetau tathā pādau pradhāvaye /
MBh, 3, 238, 28.2 duḥkhitaḥ pādayos tasya netrajaṃ jalam utsṛjan //
MBh, 3, 238, 32.2 pādau saṃgṛhya mānārhau bhrātur jyeṣṭhasya bhārata //
MBh, 3, 238, 47.2 sthāsyāmīha bhavatpādau śuśrūṣann arimardana //
MBh, 3, 239, 9.2 pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt //
MBh, 3, 241, 8.1 na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama /
MBh, 3, 243, 7.1 abhivādya tataḥ pādau mātāpitror viśāṃ pate /
MBh, 3, 243, 15.2 pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ //
MBh, 3, 252, 24.2 sā kṛṣyamāṇā ratham āruroha dhaumyasya pādāvabhivādya kṛṣṇā //
MBh, 3, 259, 16.1 atiṣṭhad ekapādena sahasraṃ parivatsarān /
MBh, 3, 261, 45.2 papāta pādayor bhrātuḥ saṃśuṣkarudhirānanā //
MBh, 3, 261, 49.1 āśīviṣaṃ ghorataraṃ pādena spṛśatīha kaḥ /
MBh, 3, 264, 44.2 tristanīm ekapādāṃ ca trijaṭām ekalocanām //
MBh, 3, 271, 16.1 sa babhūvātikāyaśca bahupādaśirobhujaḥ /
MBh, 3, 277, 30.1 sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca /
MBh, 3, 277, 38.1 sābhivādya pituḥ pādau vrīḍiteva manasvinī /
MBh, 3, 277, 40.1 mānyānāṃ tatra vṛddhānāṃ kṛtvā pādābhivandanam /
MBh, 3, 278, 3.2 ubhayoreva śirasā cakre pādābhivandanam //
MBh, 3, 282, 5.1 bhinnaiś ca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ /
MBh, 3, 298, 2.2 sarasyekena pādena tiṣṭhantam aparājitam /
MBh, 4, 8, 29.1 yo me na dadyād ucchiṣṭaṃ na ca pādau pradhāvayet /
MBh, 4, 8, 32.3 na ca pādau na cocchiṣṭaṃ sprakṣyasi tvaṃ kathaṃcana //
MBh, 4, 21, 59.1 tasya pādau ca pāṇī ca śiro grīvāṃ ca sarvaśaḥ /
MBh, 4, 48, 6.1 imau hi bāṇau sahitau pādayor me vyavasthitau /
MBh, 4, 56, 6.1 pāṇipādaśiraḥpṛṣṭhabāhuśākhānirantaram /
MBh, 4, 61, 2.2 paryāvavartātha rathena vīro bhogī yathā pādatalābhimṛṣṭaḥ //
MBh, 4, 64, 1.3 so 'bhivādya pituḥ pādau dharmarājam apaśyata //
MBh, 5, 3, 13.2 pādayoḥ pātayiṣyāmi kaunteyasya mahātmanaḥ //
MBh, 5, 17, 11.3 atha mām aspṛśanmūrdhni pādenādharmapīḍitaḥ //
MBh, 5, 30, 12.2 tvaṃ mām abhīkṣṇaṃ parikīrtayan vai kṛpasya pādau saṃjaya pāṇinā spṛśeḥ //
MBh, 5, 30, 13.2 pādau gṛhītvā kurusattamasya bhīṣmasya māṃ tatra nivedayethāḥ //
MBh, 5, 32, 13.1 imaṃ ca dṛṣṭvā tava karmadoṣaṃ pādodarkaṃ ghoram avarṇarūpam /
MBh, 5, 33, 4.3 draṣṭum icchati te pādau kiṃ karotu praśādhi mām //
MBh, 5, 33, 65.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 5, 35, 30.2 pādaprakṣālanaṃ kuryāt kumāryāḥ saṃnidhau mama //
MBh, 5, 37, 2.2 atho marīcinaḥ pādān anāmyānnamatastathā //
MBh, 5, 38, 2.1 pīṭhaṃ dattvā sādhave 'bhyāgatāya ānīyāpaḥ parinirṇijya pādau /
MBh, 5, 40, 22.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 5, 44, 8.2 mānaṃ na kuryānna dadhīta roṣam eṣa prathamo brahmacaryasya pādaḥ //
MBh, 5, 44, 9.2 karmaṇā manasā vācā dvitīyaḥ pāda ucyate //
MBh, 5, 44, 10.2 yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate //
MBh, 5, 44, 11.2 itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ //
MBh, 5, 45, 14.1 ekaṃ pādaṃ notkṣipati salilāddhaṃsa uccaran /
MBh, 5, 58, 3.1 pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ /
MBh, 5, 58, 7.1 arjunotsaṅgagau pādau keśavasyopalakṣaye /
MBh, 5, 58, 8.1 kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā /
MBh, 5, 58, 9.1 ūrdhvarekhatalau pādau pārthasya śubhalakṣaṇau /
MBh, 5, 58, 9.2 pādapīṭhād apahṛtau tatrāpaśyam ahaṃ śubhau //
MBh, 5, 58, 14.2 pādam ānamayan pārthaḥ keśavaṃ samacodayat //
MBh, 5, 70, 70.2 tacchunām iva gopāde paṇḍitair upalakṣitam //
MBh, 5, 74, 11.2 adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale //
MBh, 5, 84, 15.1 svalaṃkṛtāśca kalyāṇyaḥ pādair eva sahasraśaḥ /
MBh, 5, 85, 13.1 anyat kumbhād apāṃ pūrṇād anyat pādāvasecanāt /
MBh, 5, 94, 30.2 pādayor nyapatad rājā svasti me 'stviti cābravīt //
MBh, 5, 94, 35.1 tato rājā tayoḥ pādāvabhivādya mahātmanoḥ /
MBh, 5, 111, 5.1 māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ /
MBh, 5, 138, 12.1 pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ /
MBh, 5, 138, 13.2 pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ //
MBh, 5, 141, 27.1 sahasrapādaṃ prāsādaṃ svapnānte sma yudhiṣṭhiraḥ /
MBh, 5, 149, 23.2 sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ //
MBh, 5, 183, 16.2 pādau jananyāḥ pratipūjya cāhaṃ tathārṣṭiṣeṇaṃ ratham abhyaroham //
MBh, 6, 3, 3.1 triviṣāṇāścaturnetrāḥ pañcapādā dvimehanāḥ /
MBh, 6, 7, 24.1 karṇikāramayīṃ mālāṃ bibhrat pādāvalambinīm /
MBh, 6, 7, 33.1 gandhamādanapādeṣu pareṣvaparagaṇḍikāḥ /
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, BhaGī 13, 13.1 sarvataḥpāṇipādaṃ tatsarvato'kṣiśiromukham /
MBh, 6, 41, 31.1 tam uvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ /
MBh, 6, 43, 4.2 pattīnāṃ pādaśabdāśca vājināṃ ca mahāsvanāḥ //
MBh, 6, 44, 24.2 pādair evāvamṛdnanta mattāḥ kanakabhūṣaṇāḥ //
MBh, 6, 55, 98.1 pārthastu viṣṭabhya balena pādau bhīṣmāntikaṃ tūrṇam abhidravantam /
MBh, 6, 61, 54.1 pādau tava dharā devī diśo bāhur divaṃ śiraḥ /
MBh, 6, 71, 10.1 pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ /
MBh, 6, 85, 29.1 chinnahastā mahānāgāśchinnapādāśca māriṣa /
MBh, 6, 99, 6.2 cukrudhuḥ samare rājan pādaspṛṣṭā ivoragāḥ //
MBh, 6, 117, 4.2 abhyetya pādayos tasya nipapāta mahādyutiḥ //
MBh, 7, 22, 29.1 kumāraṃ śitipādāstu rukmapatrair uraśchadaiḥ /
MBh, 7, 22, 41.1 karburāḥ śitipādāstu svarṇajālaparicchadāḥ /
MBh, 7, 31, 75.2 vipothitā hayagajapādatāḍitā bhṛśākulā rathakhuranemibhir hatāḥ //
MBh, 7, 37, 5.1 tasyārjuniḥ śirogrīvaṃ pāṇipādaṃ dhanur hayān /
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 7, 57, 27.2 puṇyaṃ himavataḥ pādaṃ maṇimantaṃ ca parvatam /
MBh, 7, 57, 57.2 sahasranetrapādāya namo 'saṃkhyeyakarmaṇe //
MBh, 7, 69, 43.1 svasti te 'stvekapādebhyo bahupādebhya eva ca /
MBh, 7, 69, 43.1 svasti te 'stvekapādebhyo bahupādebhya eva ca /
MBh, 7, 74, 29.1 tasyārjunaḥ śaraiḥ ṣaḍbhir grīvāṃ pādau bhujau śiraḥ /
MBh, 7, 106, 49.2 mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ //
MBh, 7, 130, 33.2 pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ //
MBh, 7, 148, 29.2 pratyakṣaṃ vṛṣṇiśārdūla pādasparśam ivoragaḥ //
MBh, 7, 154, 55.2 bhītaṃ rakṣo vipradudrāva rājan kṛtvātmānaṃ vindhyapādapramāṇam //
MBh, 7, 167, 13.2 bhītāḥ pādair hayān kecit tvarayantaḥ svayaṃ rathaiḥ /
MBh, 8, 1, 27.2 vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha //
MBh, 8, 5, 76.1 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye /
MBh, 8, 7, 17.1 vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ /
MBh, 8, 7, 18.1 pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ /
MBh, 8, 8, 12.2 pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat //
MBh, 8, 13, 11.2 punar niyantṝn saha pādagoptṛbhis tatas tu cukrodha girivrajeśvaraḥ //
MBh, 8, 15, 40.1 dvipasya pādāgrakarān sa pañcabhir nṛpasya bāhū ca śiro 'tha ca tribhiḥ /
MBh, 8, 45, 70.2 rathād ubhau pratyavaruhya tasmād vavandatur dharmarājasya pādau //
MBh, 8, 46, 38.1 nāhaṃ pādau dhāvayiṣye kadācid yāvat sthitaḥ pārtha ity alpabuddhiḥ /
MBh, 8, 49, 70.2 tato 'sya pādāv abhivādya paścācchamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham //
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 49, 100.2 iti prāyād upasaṃgṛhya pādau samutthito dīptatejāḥ kirīṭī /
MBh, 8, 50, 11.1 pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 28.3 pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa //
MBh, 8, 50, 34.2 iti satyena te pādau spṛśāmi jagatīpate //
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 9, 5, 12.1 suvṛttorukaṭījaṅghaṃ supādaṃ svaṅgulīnakham /
MBh, 9, 37, 42.2 tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ //
MBh, 9, 44, 80.1 mahājaṭharapādāṅgās tārakākṣāśca bhārata /
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 9, 44, 99.1 dīrghagrīvā dīrghanakhā dīrghapādaśirobhujāḥ /
MBh, 9, 47, 22.1 pādau prakṣipya sā pūrvaṃ pāvake cārudarśanā /
MBh, 9, 47, 22.2 dagdhau dagdhau punaḥ pādāvupāvartayatānaghā //
MBh, 9, 57, 53.1 bahupādair bahubhujaiḥ kabandhair ghoradarśanaiḥ /
MBh, 9, 58, 5.2 śiraśca rājasiṃhasya pādena samaloḍayat //
MBh, 9, 58, 12.2 vāmena pādena śiraḥ pramṛdya duryodhanaṃ naikṛtiketyavocat //
MBh, 9, 58, 13.1 hṛṣṭena rājan kurupārthivasya kṣudrātmanā bhīmasenena pādam /
MBh, 9, 60, 11.2 duryodhanaśiro diṣṭyā pādena mṛditaṃ tvayā //
MBh, 9, 60, 13.2 mūrdhni teṣāṃ kṛtaḥ pādo diṣṭyā te svena karmaṇā //
MBh, 9, 62, 35.1 pādau prapīḍya kṛṣṇasya rājñaścāpi janārdanaḥ /
MBh, 9, 62, 67.1 tatastvarita utthāya pādau mūrdhnā praṇamya ca /
MBh, 9, 63, 15.2 kruddhena bhīmasenena pādena mṛditaṃ śiraḥ //
MBh, 10, 1, 58.2 mūrdhābhiṣiktasya śiraḥ pādena parimṛdnatā //
MBh, 10, 7, 15.1 dīptāsyanayanāścātra naikapādaśirobhujāḥ /
MBh, 10, 8, 14.2 prābodhayata pādena śayanasthaṃ mahīpate //
MBh, 10, 8, 33.1 tam apyākramya pādena kaṇṭhe corasi caujasā /
MBh, 10, 8, 71.1 so 'chinat kasyacit pādau jaghanaṃ caiva kasyacit /
MBh, 10, 8, 109.2 hastihastopamān ūrūn hastān pādāṃśca bhārata //
MBh, 10, 8, 128.2 jaṭilā dīrghasakthāśca pañcapādā mahodarāḥ //
MBh, 10, 17, 26.2 girer muñjavataḥ pādaṃ tapastaptuṃ mahātapāḥ //
MBh, 11, 4, 4.2 tatastu vāyuvegena ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 5, 12.2 sa tathā lambate tatra ūrdhvapādo hyadhaḥśirāḥ //
MBh, 11, 6, 9.3 mukhāni ṛtavo māsāḥ pādā dvādaśa kīrtitāḥ //
MBh, 11, 15, 6.1 tasyāvanatadehasya pādayor nipatiṣyataḥ /
MBh, 11, 23, 33.2 gomāyavo vikarṣanti pādau śiṣyaśatārcitau //
MBh, 12, 1, 41.1 tadā naśyati me krodhaḥ pādau tasya nirīkṣya ha /
MBh, 12, 1, 41.2 kuntyā hi sadṛśau pādau karṇasyeti matir mama //
MBh, 12, 3, 13.1 aṣṭapādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam /
MBh, 12, 36, 28.2 pādāvakṛṣṭo rājanye tathā dharmo vidhīyate //
MBh, 12, 36, 29.1 tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate /
MBh, 12, 36, 29.1 tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate /
MBh, 12, 40, 13.2 dṛḍhapādapratiṣṭhāne hutāśanasamatviṣi //
MBh, 12, 47, 43.2 pādau yasyāśritāḥ śūdrāstasmai varṇātmane namaḥ //
MBh, 12, 55, 19.1 athāsya pādau jagrāha bhīṣmaścābhinananda tam /
MBh, 12, 58, 27.2 netrābhyām aśrupūrṇābhyāṃ pādau tasya śanaiḥ spṛśan //
MBh, 12, 64, 12.2 jagrāha śirasā pādau yajñe viṣṇor mahātmanaḥ //
MBh, 12, 66, 26.2 pālitā yasya viṣaye pādo 'ṃśastasya bhūpateḥ //
MBh, 12, 100, 16.1 samānapṛṣṭhodarapāṇipādāḥ paścācchūraṃ bhīravo 'nuvrajanti /
MBh, 12, 117, 10.1 tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ /
MBh, 12, 126, 8.2 grīvā bāhū tathā pādau keśāścādbhutadarśanāḥ //
MBh, 12, 126, 10.2 pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ //
MBh, 12, 126, 43.3 saṃspṛśya pādau śirasā nipapāta dvijarṣabhe //
MBh, 12, 137, 72.2 yasyeha vraṇinau pādau padbhyāṃ ca parisarpati /
MBh, 12, 137, 72.3 kṣaṇyete tasya tau pādau suguptam abhidhāvataḥ //
MBh, 12, 141, 11.2 yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ //
MBh, 12, 146, 7.2 samāsādyopajagrāha pādayoḥ paripīḍayan //
MBh, 12, 148, 22.1 vikarmaṇā tapyamānaḥ pādāt pāpasya mucyate /
MBh, 12, 175, 19.1 nabhaścordhvaṃ śirastasya kṣitiḥ pādau diśo bhujau /
MBh, 12, 177, 15.1 pādaiḥ salilapānaṃ ca vyādhīnām api darśanam /
MBh, 12, 177, 16.2 tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ //
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 187, 13.1 ūrdhvaṃ pādatalābhyāṃ yad arvāg ūrdhvaṃ ca paśyati /
MBh, 12, 192, 5.2 vedeṣu caiva niṣṇāto himavatpādasaṃśrayaḥ //
MBh, 12, 192, 9.1 samāptajapyastūtthāya śirasā pādayostathā /
MBh, 12, 195, 12.2 tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yad anyat //
MBh, 12, 196, 13.1 ahir eva hyaheḥ pādān paśyatīti nidarśanam /
MBh, 12, 203, 28.2 pādau pāyur upasthaśca hastau vāk karmaṇām api //
MBh, 12, 212, 21.1 hastau karmendriyaṃ jñeyam atha pādau gatīndriyam /
MBh, 12, 218, 21.2 sā te pādaṃ titikṣeta samarthā hīti me matiḥ //
MBh, 12, 218, 22.2 eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ /
MBh, 12, 218, 22.3 dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 23.3 tāste pādaṃ titikṣantām alam āpas titikṣitum //
MBh, 12, 218, 24.2 eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ /
MBh, 12, 218, 24.3 tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 25.3 tṛtīyaṃ pādam agniste sudhṛtaṃ dhārayiṣyati //
MBh, 12, 218, 26.2 eṣa me nihitaḥ pādo yo 'yam agnau pratiṣṭhitaḥ /
MBh, 12, 218, 26.3 caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru //
MBh, 12, 218, 27.3 te te pādaṃ titikṣantām alaṃ santastitikṣitum //
MBh, 12, 218, 28.2 eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitaḥ /
MBh, 12, 220, 112.1 brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam /
MBh, 12, 228, 22.2 aṅgulyaṅguṣṭhamātreṇa hastapādena vā tathā //
MBh, 12, 229, 13.1 āhur dvibahupādāni jaṅgamāni dvayāni ca /
MBh, 12, 229, 13.2 bahupādbhyo viśiṣṭāni dvipādāni bahūnyapi //
MBh, 12, 231, 29.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 232, 6.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 232, 14.2 tato 'sya sravati prajñā dṛteḥ pādād ivodakam //
MBh, 12, 234, 22.1 uttānābhyāṃ ca pāṇibhyāṃ pādāvasya mṛdu spṛśet /
MBh, 12, 239, 18.1 yad ūrdhvaṃ pādatalayor avāṅmūrdhnaśca paśyati /
MBh, 12, 255, 37.4 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaurmakham //
MBh, 12, 256, 3.2 paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ //
MBh, 12, 259, 32.2 pādonenāpi dharmeṇa gacchet tretāyuge tathā /
MBh, 12, 259, 32.3 dvāpare tu dvipādena pādena tvapare yuge //
MBh, 12, 259, 32.3 dvāpare tu dvipādena pādena tvapare yuge //
MBh, 12, 260, 27.2 vālaiḥ śṛṅgeṇa pādena sambhavatyeva gaur makham /
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 12, 267, 19.1 pāṇipādaṃ ca pāyuśca mehanaṃ pañcamaṃ mukham /
MBh, 12, 267, 20.2 gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau //
MBh, 12, 271, 21.1 pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca /
MBh, 12, 271, 23.2 nakṣatracakraṃ netrābhyāṃ pādayor bhūśca dānava //
MBh, 12, 285, 6.2 ūrujā dhanino rājan pādajāḥ paricārakāḥ //
MBh, 12, 291, 16.1 sarvataḥpāṇipādāntaṃ sarvato'kṣiśiromukham /
MBh, 12, 291, 26.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 298, 13.2 vāk ca hastau ca pādau ca pāyur meḍhraṃ tathaiva ca //
MBh, 12, 300, 14.1 sarvataḥpāṇipādāntaḥ sarvato'kṣiśiromukhaḥ /
MBh, 12, 301, 1.2 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 12, 306, 87.2 nābhyāṃ vaiśyāḥ pādataścāpi śūdrāḥ sarve varṇā nānyathā veditavyāḥ //
MBh, 12, 308, 14.2 pūjitāṃ pādaśaucena varānnenāpyatarpayat //
MBh, 12, 308, 169.1 na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha /
MBh, 12, 312, 43.1 pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca /
MBh, 12, 314, 22.1 divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ /
MBh, 12, 314, 28.1 so 'bhigamya pituḥ pādāvagṛhṇād araṇīsutaḥ /
MBh, 12, 317, 28.1 dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā /
MBh, 12, 319, 2.2 pādāt prabhṛtigātreṣu krameṇa kramayogavit //
MBh, 12, 319, 3.2 pāṇipādaṃ samādhāya vinītavad upāviśat //
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 12, 323, 20.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 12, 327, 41.2 ekapādasthitāḥ samyak kāṣṭhabhūtāḥ samāhitāḥ //
MBh, 12, 327, 74.3 tatra pādacaturtho vai dharmasya na bhaviṣyati //
MBh, 12, 327, 75.2 dvipādahīno dharmaśca yuge tasmin bhaviṣyati //
MBh, 12, 327, 76.2 ekapādasthito dharmo yatra tatra bhaviṣyati //
MBh, 12, 327, 77.2 ekapādasthite dharme yatrakvacanagāmini /
MBh, 12, 331, 25.1 jālapādabhujau tau tu pādayoścakralakṣaṇau /
MBh, 12, 331, 25.1 jālapādabhujau tau tu pādayoścakralakṣaṇau /
MBh, 12, 331, 47.2 ekapādasthito deva ūrdhvabāhur udaṅmukhaḥ /
MBh, 12, 336, 26.1 sṛja prajāḥ putra sarvā mukhataḥ pādatastathā /
MBh, 12, 337, 9.3 guror me jñānaniṣṭhasya himavatpāda āsataḥ //
MBh, 12, 337, 12.2 śuśubhe himavatpāde bhūtair bhūtapatir yathā //
MBh, 12, 338, 12.2 agrataścābhavat prīto vavande cāpi pādayoḥ //
MBh, 12, 338, 13.1 taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāṇinā /
MBh, 12, 338, 17.2 tato 'haṃ parvataṃ prāptastvimaṃ tvatpādasevitam //
MBh, 12, 339, 5.1 viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ /
MBh, 12, 347, 2.1 taṃ bhāryā samabhikrāmat pādaśaucādibhir guṇaiḥ /
MBh, 12, 350, 4.1 śukro nāmāsitaḥ pādo yasya vāridharo 'mbare /
MBh, 13, 10, 12.2 tato 'bravīt kulapatiṃ pādau saṃgṛhya bhārata //
MBh, 13, 12, 37.1 indraṃ tu dṛṣṭvā rājarṣiḥ pādayoḥ śirasā gataḥ /
MBh, 13, 14, 126.1 ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram /
MBh, 13, 15, 6.1 ekapādena tiṣṭhaṃśca ūrdhvabāhur atandritaḥ /
MBh, 13, 15, 41.1 sarvataḥpāṇipādastvaṃ sarvatokṣiśiromukhaḥ /
MBh, 13, 17, 89.1 yajuḥpādabhujo guhyaḥ prakāśo jaṅgamastathā /
MBh, 13, 17, 123.1 nyāyanirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ /
MBh, 13, 18, 35.1 pādāccaturthāt sambhūta ātmā yasmānmune tava /
MBh, 13, 27, 17.1 kathānte śirasā pādau spṛṣṭvā bhīṣmasya pāṇḍavaḥ /
MBh, 13, 27, 39.1 tiṣṭhed yugasahasraṃ tu pādenaikena yaḥ pumān /
MBh, 13, 29, 1.3 atiṣṭhad ekapādena varṣāṇāṃ śatam acyuta //
MBh, 13, 31, 50.2 pādāvupaspṛśya śanaiḥ prahasan vākyam abravīt //
MBh, 13, 36, 5.2 abhyarcyān anupṛcchāmi pādau gṛhṇāmi dhīmatām //
MBh, 13, 52, 31.2 saṃvāhitavyau pādau me jāgartavyaṃ ca vāṃ niśi //
MBh, 13, 55, 7.1 maṇividrumapādānāṃ paryaṅkānāṃ ca darśanam /
MBh, 13, 62, 28.1 brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat /
MBh, 13, 70, 53.1 prāptyā puṣṭyā lokasaṃrakṣaṇena gāvastulyāḥ sūryapādaiḥ pṛthivyām /
MBh, 13, 70, 56.2 anujñātastena vaivasvatena pratyāgamaṃ bhagavatpādamūlam //
MBh, 13, 82, 25.2 putrārtham amaraśreṣṭha pādenaikena nityadā //
MBh, 13, 82, 28.1 vyatiṣṭhad ekapādena paramaṃ yogam āsthitā /
MBh, 13, 91, 14.2 pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate //
MBh, 13, 95, 2.1 athāpaśyan supīnāṃsapāṇipādamukhodaram /
MBh, 13, 95, 56.2 sa gāṃ spṛśatu pādena sūryaṃ ca pratimehatu /
MBh, 13, 96, 39.2 ekapādena vṛttyarthaṃ grāmadvāre sa tiṣṭhatu /
MBh, 13, 97, 11.2 tasthau tasyā hi saṃtaptaṃ śiraḥ pādau tathaiva ca //
MBh, 13, 97, 15.2 śirastāvat pradīptaṃ me pādau caiva tapodhana /
MBh, 13, 103, 20.1 na cukopa sa dharmātmā tataḥ pādena devarāṭ /
MBh, 13, 105, 58.3 pādau ca te nāsikayopajighrate śreyo mama dhyāhi namaśca te 'stu //
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 29.2 ārdrapādastu bhuñjāno varṣāṇāṃ jīvate śatam //
MBh, 13, 107, 48.1 dūrād āvasathānmūtraṃ dūrāt pādāvasecanam /
MBh, 13, 107, 53.2 brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet //
MBh, 13, 107, 53.2 brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet //
MBh, 13, 107, 63.2 pādaprakṣālanaṃ kuryāt svādhyāye bhojane tathā //
MBh, 13, 115, 5.1 yathā sarvaścatuṣpādastribhiḥ pādair na tiṣṭhati /
MBh, 13, 119, 5.1 vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ /
MBh, 13, 119, 10.2 pratismṛtyātha jagrāha pādau mūrdhnā kṛtāñjaliḥ //
MBh, 13, 126, 19.2 viṣṇoḥ samīpam āgamya pādau śiṣyavad aspṛśat //
MBh, 13, 126, 36.1 so 'yaṃ vahnir upāgamya pādamūle mamāntikam /
MBh, 13, 128, 35.3 vratacaryāparo dharmo gurupādaprasādanam //
MBh, 13, 131, 53.1 brāhmaṇo hi mahat kṣetraṃ loke carati pādavat /
MBh, 13, 133, 38.2 hastapādaiḥ suniyatair viśvāsyaḥ sarvajantuṣu //
MBh, 13, 134, 47.1 śvaśrūśvaśurayoḥ pādau toṣayantī guṇānvitā /
MBh, 13, 144, 39.1 na tu pādatale lipte kasmāt te putrakādya vai /
MBh, 14, 4, 25.2 kāñcanaḥ sumahān pādas tatra karma cakāra saḥ //
MBh, 14, 17, 1.2 tatastasyopasaṃgṛhya pādau praśnān sudurvacān /
MBh, 14, 19, 45.1 sarvataḥpāṇipādaṃ taṃ sarvato'kṣiśiromukham /
MBh, 14, 40, 4.1 sarvataḥpāṇipādaśca sarvato'kṣiśiromukhaḥ /
MBh, 14, 42, 13.2 pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet //
MBh, 14, 42, 23.1 dvipādabahupādāni tiryaggatimatīni ca /
MBh, 14, 42, 23.1 dvipādabahupādāni tiryaggatimatīni ca /
MBh, 14, 42, 33.1 pādāvadhyātmam ityāhur brāhmaṇāstattvadarśinaḥ /
MBh, 14, 45, 18.1 na pāṇipādacapalo na netracapalo muniḥ /
MBh, 14, 46, 45.1 apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram /
MBh, 14, 51, 28.2 nivedya nāmadheye sve tasya pādāvagṛhṇatām //
MBh, 14, 51, 29.2 bhīmasya ca mahātmānau tathā pādāvagṛhṇatām //
MBh, 14, 58, 20.1 sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ /
MBh, 14, 70, 5.2 kīrtayantaḥ svanāmāni tasya pādau vavandire //
MBh, 14, 80, 1.2 tathā vilapyoparatā bhartuḥ pādau pragṛhya sā /
MBh, 14, 89, 23.1 so 'bhivādya pituḥ pādau dharmarājasya dhīmataḥ /
MBh, 14, 91, 27.1 svam aṃśaṃ bhagavān vyāsaḥ kuntyai pādābhivādanāt /
MBh, 15, 1, 7.2 pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ /
MBh, 15, 22, 16.1 śvaśrūśvaśurayoḥ pādāñśuśrūṣantī vane tvaham /
MBh, 15, 29, 17.1 agrapādasthitaṃ cemaṃ viddhi rājan vadhūjanam /
MBh, 15, 31, 9.1 sasvanaṃ prarudan dhīmānmātuḥ pādāvupaspṛśan /
MBh, 15, 44, 38.2 pādaśuśrūṣaṇe yukto rājño mātrostathānayoḥ //
MBh, 15, 44, 48.1 gāndhāryā cābhyanujñātāḥ kṛtapādābhivandanāḥ /
MBh, 16, 3, 6.1 pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ /
MBh, 16, 5, 9.2 itīdam uktvā śirasāsya pādau saṃspṛśya kṛṣṇastvarito jagāma //
MBh, 16, 5, 20.2 jarāvidhyat pādatale tvarāvāṃs taṃ cābhitastajjighṛkṣur jagāma /
MBh, 16, 5, 21.1 matvātmānam aparāddhaṃ sa tasya jagrāha pādau śirasā cārtarūpaḥ /
MBh, 16, 7, 2.2 ārtasyārtataraḥ pārthaḥ pādau jagrāha bhārata //
MBh, 18, 2, 7.2 yanmātuḥ sadṛśau pādau tasyāham amitaujasaḥ //
MBh, 18, 2, 21.2 nikṛttodarapādaiśca tatra tatra praveritaiḥ //
MBh, 18, 5, 36.1 yaś cedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 18, 5, 45.1 bhāratādhyayanāt puṇyād api pādam adhīyataḥ /
Manusmṛti
ManuS, 1, 31.1 lokānāṃ tu vivṛddhyarthaṃ mukhabāhūrupādataḥ /
ManuS, 2, 71.1 brahmārambhe 'vasāne ca pādau grāhyau guroḥ sadā /
ManuS, 2, 77.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ManuS, 2, 77.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ManuS, 2, 90.2 pāyūpasthaṃ hastapādaṃ vāk caiva daśamī smṛtā //
ManuS, 2, 99.2 tenāsya kṣarati prajñā dṛteḥ pādād ivodakam //
ManuS, 2, 209.2 na kuryād guruputrasya pādayoś cāvanejanam //
ManuS, 2, 212.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ManuS, 2, 217.1 viproṣya pādagrahaṇam anvahaṃ cābhivādanam /
ManuS, 3, 89.1 ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ /
ManuS, 3, 229.2 na pādena spṛśed annaṃ na caitad avadhūnayet //
ManuS, 3, 230.2 pādasparśas tu rakṣāṃsi duṣkṛtīn avadhūnanam //
ManuS, 4, 53.2 nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet //
ManuS, 4, 65.1 na pādau dhāvayet kāṃsye kadācid api bhājane /
ManuS, 4, 76.1 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ManuS, 4, 76.1 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ManuS, 4, 76.2 ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt //
ManuS, 4, 112.1 śayānaḥ prauḍhapādaś ca kṛtvā caivāvasakthikām /
ManuS, 4, 151.1 dūrād āvasathān mūtraṃ dūrāt pādāvasecanam /
ManuS, 4, 177.1 na pāṇipādacapalo na netracapalo 'nṛjuḥ /
ManuS, 5, 142.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
ManuS, 6, 46.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
ManuS, 8, 18.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
ManuS, 8, 18.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
ManuS, 8, 18.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
ManuS, 8, 18.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
ManuS, 8, 125.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
ManuS, 8, 280.2 pādena praharan kopāt pādacchedanam arhati //
ManuS, 8, 280.2 pādena praharan kopāt pādacchedanam arhati //
ManuS, 8, 283.2 pādayor dāḍhikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca //
ManuS, 8, 404.2 pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān //
ManuS, 8, 404.2 pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān //
Nyāyasūtra
NyāSū, 3, 2, 32.0 vyāsaktamanasaḥ pādavyathanena saṃyogaviśeṣeṇa samānam //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 2.1 pādau rajas tamas tasya śarīraṃ sattvam ucyate /
Nādabindūpaniṣat, 1, 3.1 bhūr lokaḥ pādayos tasya bhuvarlokas tu jānunoḥ /
Rāmāyaṇa
Rām, Bā, 1, 29.3 sa jagāma vanaṃ vīro rāmapādaprasādakaḥ //
Rām, Bā, 1, 31.1 sa kāmam anavāpyaiva rāmapādāv upaspṛśan /
Rām, Bā, 2, 17.1 pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ /
Rām, Bā, 2, 39.1 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā /
Rām, Bā, 4, 3.2 agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau //
Rām, Bā, 36, 16.2 iha haimavate pāde garbho 'yaṃ saṃniveśyatām //
Rām, Bā, 45, 15.2 nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ //
Rām, Bā, 45, 16.1 dṛṣṭvā tām aśuciṃ śakraḥ pādataḥ kṛtamūrdhajām /
Rām, Bā, 45, 16.2 śiraḥsthāne kṛtau pādau jahāsa ca mumoda ca //
Rām, Bā, 45, 21.2 aśucir devi suptāsi pādayoḥ kṛtamūrdhajā //
Rām, Bā, 48, 17.1 rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā /
Rām, Bā, 53, 6.2 jagāmānilavegena pādamūlaṃ mahātmanaḥ //
Rām, Ay, 9, 32.2 jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau //
Rām, Ay, 9, 39.2 pādau paricariṣyanti yathaiva tvaṃ sadā mama //
Rām, Ay, 24, 7.2 sarvāvasthāgatā bhartuḥ pādacchāyā viśiṣyate //
Rām, Ay, 24, 17.2 vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā //
Rām, Ay, 42, 14.2 pādacchāyā sukhā bhartus tādṛśasya mahātmanaḥ /
Rām, Ay, 44, 25.1 tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ /
Rām, Ay, 46, 24.1 ārogyaṃ brūhi kausalyām atha pādābhivandanam /
Rām, Ay, 47, 22.2 yasyās tac chrūyate vākyaṃ śuka pādam arer daśa //
Rām, Ay, 50, 11.1 tatas tau pādacāreṇa gacchantau saha sītayā /
Rām, Ay, 52, 7.2 rājaputrau kathaṃ pādair avaruhya rathād gatau //
Rām, Ay, 52, 12.2 śirasā vandanīyasya vandyau pādau mahātmanaḥ //
Rām, Ay, 52, 14.2 devi devasya pādau ca devavat paripālaya //
Rām, Ay, 54, 6.1 lakṣmaṇaś cāpi rāmasya pādau paricaran vane /
Rām, Ay, 64, 2.2 rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ //
Rām, Ay, 66, 27.2 tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama //
Rām, Ay, 69, 15.2 hantu pādena gāṃ suptāṃ yasyāryo 'numate gataḥ //
Rām, Ay, 72, 24.1 sā pādamūle kaikeyyā mantharā nipapāta ha /
Rām, Ay, 81, 20.2 prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ //
Rām, Ay, 84, 17.2 pratinetum ayodhyāṃ ca pādau tasyābhivanditum //
Rām, Ay, 86, 32.2 prayayuḥ sumahārhāṇi pādair eva padātayaḥ //
Rām, Ay, 93, 16.1 iti lokasamākruṣṭaḥ pādeṣv adya prasādayan /
Rām, Ay, 93, 36.2 pādāv aprāpya rāmasya papāta bharato rudan //
Rām, Ay, 96, 24.2 pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ //
Rām, Ay, 96, 25.2 pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ //
Rām, Ay, 97, 14.2 rāmasya śirasā pādau jagrāha bharataḥ punaḥ //
Rām, Ay, 104, 14.1 ity uktvā nyapatad bhrātuḥ pādayor bharatas tadā /
Rām, Ay, 104, 21.1 adhirohārya pādābhyāṃ pāduke hemabhūṣite /
Rām, Ay, 105, 6.2 avatīrya rathāt pādau vavande kulanandanaḥ //
Rām, Ār, 4, 22.1 tasya pādau ca saṃgṛhya rāmaḥ sītā ca lakṣmaṇaḥ /
Rām, Ār, 11, 21.2 jagrāha paramaprītas tasya pādau paraṃtapaḥ //
Rām, Ār, 12, 24.1 tau tu tenābhyanujñātau kṛtapādābhivandanau /
Rām, Ār, 23, 12.2 śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram //
Rām, Ār, 32, 20.2 śīghram uddhriyatāṃ pādo jayārtham iha dakṣiṇaḥ //
Rām, Ār, 33, 32.1 ekapādena dharmātmā bhakṣayitvā tad āmiṣam /
Rām, Ār, 49, 36.2 pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya socchinat //
Rām, Ār, 53, 32.2 etau pādau mayā snigdhau śirobhiḥ paripīḍitau //
Rām, Ār, 70, 6.2 pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ //
Rām, Ki, 10, 19.1 pādaprahārais tu mayā bahuśas tad vidāritam /
Rām, Ki, 19, 19.1 pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ /
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 24, 35.2 pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase //
Rām, Ki, 37, 18.1 pādayoḥ patitaṃ mūrdhnā tam utthāpya harīśvaram /
Rām, Ki, 52, 16.1 vindhyasya tu gireḥ pāde samprapuṣpitapādape /
Rām, Ki, 57, 30.2 vihitā pādamūle tu vṛttiś caraṇayodhinām //
Rām, Ki, 66, 30.1 sthāsyāmaścaikapādena yāvadāgamanaṃ tava /
Rām, Ki, 66, 33.1 etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ /
Rām, Ki, 66, 38.1 pādābhyāṃ pīḍitastena mahāśailo mahātmanā /
Rām, Su, 8, 28.1 pādamūlagatāścāpi dadarśa sumahātmanaḥ /
Rām, Su, 15, 10.2 gajoṣṭrahayapādāśca nikhātaśiraso 'parāḥ //
Rām, Su, 15, 11.1 ekahastaikapādāśca kharakarṇyaśvakarṇikāḥ /
Rām, Su, 15, 13.1 hastipādā mahāpādā gopādāḥ pādacūlikāḥ /
Rām, Su, 15, 13.1 hastipādā mahāpādā gopādāḥ pādacūlikāḥ /
Rām, Su, 15, 13.1 hastipādā mahāpādā gopādāḥ pādacūlikāḥ /
Rām, Su, 15, 13.1 hastipādā mahāpādā gopādāḥ pādacūlikāḥ /
Rām, Su, 20, 32.1 hastipadyaśvapadyau ca gopadīṃ pādacūlikām /
Rām, Su, 36, 12.2 śailasya citrakūṭasya pāde pūrvottare tadā //
Rām, Su, 40, 9.2 ahir eva aheḥ pādān vijānāti na saṃśayaḥ //
Rām, Su, 43, 12.1 talenābhihanat kāṃścit pādaiḥ kāṃścit paraṃtapaḥ /
Rām, Su, 45, 34.2 sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayor dṛḍham //
Rām, Su, 46, 55.1 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle /
Rām, Su, 54, 15.1 tena pādatalākrāntā ramyeṣu girisānuṣu /
Rām, Su, 56, 106.2 sahasā khaṃ samutkrāntaṃ pādayośca gṛhītavān /
Rām, Su, 59, 22.1 nakhaistudanto daśanair daśantas talaiśca pādaiśca samāpnuvantaḥ /
Rām, Su, 61, 2.1 uttiṣṭhottiṣṭha kasmāt tvaṃ pādayoḥ patito mama /
Rām, Yu, 13, 2.2 pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ //
Rām, Yu, 38, 6.1 imāni khalu padmāni pādayor yaiḥ kila striyaḥ /
Rām, Yu, 38, 10.1 śaṅkhe netre karau pādau gulphāvūrū ca me citau /
Rām, Yu, 38, 13.1 samagrayavam acchidraṃ pāṇipādaṃ ca varṇavat /
Rām, Yu, 52, 26.2 tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya //
Rām, Yu, 55, 18.1 śailair vṛkṣaistalaiḥ pādair muṣṭibhiśca mahābalāḥ /
Rām, Yu, 55, 117.2 dvāvardhacandrau niśitau pragṛhya cicheda pādau yudhi rākṣasasya //
Rām, Yu, 55, 118.1 nikṛttabāhur vinikṛttapādo vidārya vaktraṃ vaḍavāmukhābham /
Rām, Yu, 57, 84.1 nimagnapādaḥ sphuṭitākṣitāro niṣkrāntajihvo 'calasaṃnikāśaḥ /
Rām, Yu, 61, 8.1 chinnalāṅgūlahastorupādāṅguliśirodharaiḥ /
Rām, Yu, 61, 24.2 gṛhya jāmbavataḥ pādau hanūmānmārutātmajaḥ //
Rām, Yu, 61, 37.1 haripādavinirbhinno niṣasāda sa parvataḥ /
Rām, Yu, 72, 23.2 rāmapādāvupaspṛśya hṛṣṭaḥ saumitrir abravīt //
Rām, Yu, 72, 27.1 so 'bhivādya guroḥ pādau kṛtvā cāpi pradakṣiṇam /
Rām, Yu, 115, 14.1 āryapādau gṛhītvā tu śirasā dharmakovidaḥ /
Rām, Yu, 115, 38.2 jagrāha praṇataḥ pādau mano mātuḥ prasādayan //
Rām, Yu, 115, 51.2 nipīḍya pādau pṛthag āsane śubhe sahaiva tenopaviveśa vīryavān //
Rām, Utt, 10, 6.2 pañcavarṣasahasrāṇi pādenaikena tasthivān //
Rām, Utt, 16, 21.2 pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā //
Rām, Utt, 24, 18.2 pādayoḥ patitā tasya vaktum evopacakrame //
Rām, Utt, 25, 39.1 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā /
Rām, Utt, 26, 2.2 sa dadarśa guṇāṃstatra candrapādopaśobhitān //
Rām, Utt, 26, 32.2 nalakūbaram āsādya pādayor nipapāta ha //
Rām, Utt, 26, 33.2 abravīt kim idaṃ bhadre pādayoḥ patitāsi me //
Rām, Utt, 32, 15.2 giriṃ pādasahasreṇa rundhantam iva medinīm //
Rām, Utt, 33, 5.1 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam /
Rām, Utt, 34, 19.1 hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam /
Rām, Utt, 36, 2.2 pādayor nyapatad vāyustisro'vasthāya vedhase //
Rām, Utt, 39, 22.2 praṇamya śirasā pādau prajagmuste mahābalāḥ //
Rām, Utt, 41, 24.2 phalamūlāśināṃ vīra pādamūleṣu vartitum //
Rām, Utt, 43, 16.1 tato 'bhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ /
Rām, Utt, 45, 24.1 nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha /
Rām, Utt, 46, 17.1 pādacchāyām upāgamya sukham asya mahātmanaḥ /
Rām, Utt, 47, 5.1 purāham āśrame vāsaṃ rāmapādānuvartinī /
Rām, Utt, 48, 2.1 abhivādya muneḥ pādau muniputrā maharṣaye /
Rām, Utt, 51, 3.2 rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ //
Rām, Utt, 51, 8.3 punar asmyāgato vīra pādamūlam upāsitum //
Rām, Utt, 62, 14.2 rāmapādau nirīkṣeyaṃ varṣe dvādaśame śubhe //
Rām, Utt, 65, 15.1 adharmaḥ pādam ekaṃ tu pātayat pṛthivītale /
Rām, Utt, 65, 19.1 tataḥ pādam adharmasya dvitīyam avatārayat /
Rām, Utt, 82, 5.1 te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam /
Rām, Utt, 92, 14.2 ayodhyāṃ punar agamya rāmapādāvupāgamat //
Rām, Utt, 92, 15.1 ubhau saumitribharatau rāmapādāvanuvratau /
Saundarānanda
SaundĀ, 6, 5.2 tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā //
SaundĀ, 6, 31.2 rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā //
SaundĀ, 7, 30.2 yayā hato 'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ //
SaundĀ, 7, 39.2 pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne //
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 10, 28.2 śāvaiśca pakṣair abhilohitāntair māñjiṣṭhakairardhasitaiśca pādaiḥ //
SaundĀ, 17, 3.1 sa pādayostatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle /
SaundĀ, 18, 22.1 uttiṣṭha dharme sthita śiṣyajuṣṭe kiṃ pādayorme patito 'si mūrdhnā /
Saṅghabhedavastu
SBhedaV, 1, 10.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 14.2 pādayoḥ sapta vā tisro mṛdāmalakamātrayā //
Śira'upaniṣad
ŚiraUpan, 1, 34.0 tasyottarataḥ śirodakṣiṇataḥ pādau ya uttarataḥ sa oṃkāraḥ ya oṃkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥ sarvavyāpī so 'nantaḥ yo 'nantas tat tāraṃ yat tāraṃ tac chuklaṃ yac chuklaṃ tat sūkṣmaṃ yat sūkṣmaṃ tad vaidyutaṃ yad vaidyutaṃ tat paraṃ brahma yat paraṃ brahma sa ekaḥ yaḥ ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥ sa bhagavān maheśvaraḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 16.1 sarvataḥpāṇipādaṃ tat sarvato'kṣiśiromukhaṃ /
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
Agnipurāṇa
AgniPur, 6, 8.1 pādau gṛhītvā rāmeṇa karṣitā sāparādhataḥ /
AgniPur, 8, 2.2 pādena dundubheḥ kāyaṃ cikṣepa daśayojanaṃ //
AgniPur, 10, 15.1 tataḥ pādau tataśchittvā śiro bhūmau vyapātayat /
AgniPur, 12, 17.2 parivṛttaś ca śakaṭaḥ pādakṣepāt stanārthinā //
AgniPur, 19, 20.2 pādāprakṣālanāt suptā tasyā garbhaṃ jaghāna ha //
AgniPur, 248, 10.1 bāhyāṅgulisthitau pādau stabdhajānubalāvubhau /
AgniPur, 248, 18.1 kiṃcid vivartitau pādau samadaṇḍāyatau sthirau /
Amarakośa
AKośa, 2, 48.1 khaniḥ striyāmākaraḥ syātpādāḥ pratyantaparvatāḥ /
AKośa, 2, 320.2 ślīpadaṃ pādavalmīkaṃ keśaghnastvindraluptakaḥ //
AKośa, 2, 336.2 pādāgraṃ prapadaṃ pādaḥ padaṅghriścaraṇo 'striyām //
AKośa, 2, 336.2 pādāgraṃ prapadaṃ pādaḥ padaṅghriścaraṇo 'striyām //
AKośa, 2, 374.2 pādāṅgadaṃ tulākoṭirmañjīro nūpuro 'striyām //
AKośa, 2, 375.1 haṃsakaḥ pādakaṭakaḥ kiṅkiṇī kṣudraghaṇṭikā /
AKośa, 2, 438.2 ṣaṭ tu triṣvarghyamarghārthe pādyaṃ pādāya vāriṇi //
AKośa, 2, 448.2 same tu pādagrahaṇamabhivādanamityubhe //
AKośa, 2, 640.2 takraṃ hyudaśvin mathitaṃ pādāmbv ardhāmbu nirjalam //
Amaruśataka
AmaruŚ, 1, 28.1 urasi nihitastāro hāraḥ kṛtā jaghane ghane kalakalavatī kāñcī pādau kvaṇanmaṇinūpurau /
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
AmaruŚ, 1, 35.1 sutanu jahihi kopaṃ paśya pādānataṃ māṃ na khalu tava kadācitkopa evaṃvidho'bhūt /
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
AmaruŚ, 1, 52.1 sālaktakena navapallavakomalena pādena nūpuravatā madanālasena /
AmaruŚ, 1, 61.1 lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam /
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
AmaruŚ, 1, 65.1 pādāsakte suciramiha te vāmatā kaiva kānte sanmārgasthe praṇayini jane kopane ko'parādhaḥ /
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
AmaruŚ, 1, 79.2 kopāttāmrakapolabhittini mukhe dṛṣṭyā gataḥ pādayor utsṛṣṭo gurusannidhāvapi vidhirdvābhyāṃ na kālocitaḥ //
AmaruŚ, 1, 90.1 cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā /
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 27.1 bhiṣag dravyāṇy upasthātā rogī pādacatuṣṭayam /
AHS, Sū., 1, 31.1 atulyadūṣyadeśartuprakṛtiḥ pādasaṃpadi /
AHS, Sū., 2, 9.1 śiraḥśravaṇapādeṣu taṃ viśeṣeṇa śīlayet /
AHS, Sū., 7, 48.1 pādenāpathyam abhyastaṃ pādapādena vā tyajet /
AHS, Sū., 7, 48.1 pādenāpathyam abhyastaṃ pādapādena vā tyajet /
AHS, Sū., 7, 48.1 pādenāpathyam abhyastaṃ pādapādena vā tyajet /
AHS, Sū., 8, 36.2 snātaḥ kṣudvān viviktastho dhautapādakarānanaḥ //
AHS, Sū., 17, 21.1 pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet /
AHS, Sū., 20, 18.1 athottānarjudehasya pāṇipāde prasārite /
AHS, Sū., 20, 18.2 kiṃcidunnatapādasya kiṃcinmūrdhani nāmite //
AHS, Sū., 20, 20.1 datte pādatalaskandhahastakarṇādi mardayet /
AHS, Sū., 25, 40.2 kālaḥ pākaḥ karaḥ pādo bhayaṃ harṣaś ca tatkriyāḥ //
AHS, Sū., 27, 16.2 pādadāhe khuḍe harṣe vipādyāṃ vātakaṇṭake //
AHS, Sū., 27, 30.2 pāde tu susthite 'dhastājjānusaṃdher nipīḍite //
AHS, Śār., 1, 31.2 prāg dakṣiṇena pādena śayyāṃ mauhūrtikājñayā //
AHS, Śār., 1, 52.1 pādaśopho vidāho 'nye śraddhāśca vividhātmikāḥ /
AHS, Śār., 1, 83.2 hiraṇyapuṣpīmūlaṃ ca pāṇipādena dhārayet //
AHS, Śār., 2, 29.1 hastapādaśirobhir yo yoniṃ bhugnaḥ prapadyate /
AHS, Śār., 2, 29.2 pādena yonim ekena bhugno 'nyena gudaṃ ca yaḥ //
AHS, Śār., 3, 35.1 tāsāṃ śatānāṃ saptānāṃ pādo 'sraṃ vahate pṛthak /
AHS, Śār., 3, 113.1 dīrghācchidrāṅguli mahat pāṇipādaṃ pratiṣṭhitam /
AHS, Śār., 4, 2.2 madhye pādatalasyāhurabhito madhyamāṅgulīm //
AHS, Śār., 4, 4.1 tasyordhvaṃ dvyaṅgule kūrcaḥ pādabhramaṇakampakṛt /
AHS, Śār., 5, 53.2 nikaṣanniva yaḥ pādau cyutāṃsaḥ parisarpati //
AHS, Śār., 5, 58.1 uttāna eva svapiti yaḥ pādau vikaroti ca /
AHS, Śār., 5, 86.2 parvapādakarasthā vā mandotsāhaṃ pramehiṇam //
AHS, Śār., 5, 92.2 anekopadravayutaḥ pādābhyāṃ prasṛto naram //
AHS, Śār., 5, 95.1 śvayathur yasya pādasthaḥ parisraste ca piṇḍike /
AHS, Śār., 5, 96.1 ānanaṃ hastapādaṃ ca viśeṣād yasya śuṣyataḥ /
AHS, Śār., 5, 117.1 ghaṭṭayañ jānunā jānu pādāvudyamya pātayan /
AHS, Śār., 5, 119.2 muhur hasan muhuḥ kṣveḍan śayyāṃ pādena hanti yaḥ //
AHS, Śār., 6, 54.1 upānadyuganāśaśca prapātaḥ pādacarmaṇoḥ /
AHS, Nidānasthāna, 2, 11.2 pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṃ śamaḥ //
AHS, Nidānasthāna, 5, 9.2 pāṇyoravekṣā pādāsyaśopho 'kṣṇor atiśuklatā //
AHS, Nidānasthāna, 5, 17.1 kaṇṭhoddhvaṃsaḥ svarabhraṃśaḥ pittāt pādāṃsapāṇiṣu /
AHS, Nidānasthāna, 8, 21.2 mūrchā śirorug viṣṭambhaḥ śvayathuḥ karapādayoḥ //
AHS, Nidānasthāna, 10, 39.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
AHS, Nidānasthāna, 12, 4.1 tenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ /
AHS, Nidānasthāna, 12, 7.1 vṛddhir viṣo 'pravṛttiśca kiṃcicchophaśca pādayoḥ /
AHS, Nidānasthāna, 13, 14.2 pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ //
AHS, Nidānasthāna, 14, 23.1 raktairalasakaṃ pāṇipādadāryo vipādikāḥ /
AHS, Nidānasthāna, 14, 34.2 pāṇipādāśritāḥ sphoṭāḥ kledaḥ saṃdhiṣu cādhikam //
AHS, Nidānasthāna, 14, 44.2 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ //
AHS, Nidānasthāna, 15, 27.2 vyāyacchanti tanuṃ doṣāḥ sarvām ā pādamastakam //
AHS, Nidānasthāna, 15, 51.1 saṃyutau pādasadanakṛcchroddharaṇasuptibhiḥ /
AHS, Nidānasthāna, 15, 53.1 ruk pāde viṣamanyaste śramād vā jāyate yadā /
AHS, Nidānasthāna, 15, 56.2 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ //
AHS, Nidānasthāna, 16, 4.2 tad āhur nāmabhis tacca pūrvaṃ pādau pradhāvati //
AHS, Nidānasthāna, 16, 6.1 jānujaṅghorukaṭyaṃsahastapādāṅgasaṃdhiṣu /
AHS, Nidānasthāna, 16, 7.2 pādayor mūlam āsthāya kadāciddhastayorapi //
AHS, Cikitsitasthāna, 2, 11.2 trivṛt samasitā tadvat pippalīpādasaṃyutā //
AHS, Cikitsitasthāna, 2, 17.2 ardhārdhair vihitāḥ peyā vakṣyante pādayaugikāḥ //
AHS, Cikitsitasthāna, 3, 120.2 pādaśeṣaṃ jaladroṇe pacen nāgabalātulām //
AHS, Cikitsitasthāna, 3, 170.1 śvāsakāsaharā barhipādau vā madhusarpiṣā /
AHS, Cikitsitasthāna, 4, 54.2 hiṅgupādair ghṛtaprasthaṃ pītam āśu nihanti tat //
AHS, Cikitsitasthāna, 6, 40.2 dadhipādaṃ tathāmlaiśca lābhataḥ sa niṣevitaḥ //
AHS, Cikitsitasthāna, 8, 66.1 dvipalāṃśaṃ pṛthak pādaśeṣe pūte guḍāt tule /
AHS, Cikitsitasthāna, 8, 69.1 pālikān pādaśeṣe tu kṣiped guḍatulāṃ param /
AHS, Cikitsitasthāna, 8, 71.1 tasmin sitāśataṃ dadyāt pādasthe 'nyacca pūrvavat /
AHS, Cikitsitasthāna, 8, 144.2 droṇe 'pāṃ pūtivalkadvitulam atha pacet pādaśeṣe ca tasmin /
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 8, 153.1 toyadroṇe citrakamūlatulārdhaṃ sādhyaṃ yāvat pādadalastham athedam /
AHS, Cikitsitasthāna, 9, 72.1 tailapādaṃ payoyuktaṃ pakvam anvāsanaṃ ghṛtam /
AHS, Cikitsitasthāna, 9, 100.2 kṣaudrapādaṃ jayecchīghraṃ taṃ vikāraṃ hitāśinaḥ //
AHS, Cikitsitasthāna, 10, 51.2 kṣaudrapādayutaṃ śītaṃ pūrvavat saṃnidhāpayet //
AHS, Cikitsitasthāna, 12, 21.2 trīṃścāṣṭaguṇite toye vipacet pādavartinā //
AHS, Cikitsitasthāna, 12, 27.1 karṣāṃśam ambukalaśe pādaśeṣe srute hime /
AHS, Cikitsitasthāna, 12, 29.2 dvivahe 'pāṃ kṣipet tatra pādasthe dve śate guḍāt //
AHS, Cikitsitasthāna, 14, 23.2 pādaśeṣaṃ tadardhena dāḍimasvarasaṃ surām //
AHS, Cikitsitasthāna, 14, 65.2 pathyāpādaṃ pibet sarpis tat siddhaṃ pittagulmanut //
AHS, Cikitsitasthāna, 14, 80.2 alpaṃ toyāḍhake sādhyaṃ pādaśeṣeṇa tena ca //
AHS, Cikitsitasthāna, 18, 12.2 nyagrodhapādās taruṇāḥ kadalīgarbhasaṃyutāḥ //
AHS, Cikitsitasthāna, 19, 15.2 lalāṭahastapādeṣu sirāścāsya vimokṣayet //
AHS, Cikitsitasthāna, 19, 28.2 syus trāyamāṇā kaṭurohiṇī ca bhāgārdhike nāgarapādayukte //
AHS, Cikitsitasthāna, 19, 87.2 dadhimaṇḍayutāḥ pādaiḥ ṣaṭ proktā mārutakaphaghnāḥ //
AHS, Cikitsitasthāna, 20, 3.1 taṃ pītvābhyaktatanur yathābalaṃ sūryapādasaṃtāpam /
AHS, Cikitsitasthāna, 21, 32.2 sairaṇḍasiṃhītrivṛtaṃ ghaṭe 'pāṃ paktvā pacet pādaśṛtena tena //
AHS, Cikitsitasthāna, 21, 67.2 palāni pañcāśad abhīrutaśca pādāvaśeṣaṃ vipaced vahe 'pām //
AHS, Cikitsitasthāna, 21, 73.2 balāśataṃ chinnaruhāpādaṃ rāsnāṣṭabhāgikam //
AHS, Cikitsitasthāna, 22, 21.1 āranālāḍhake tailaṃ pādasarjarasaṃ śṛtam /
AHS, Cikitsitasthāna, 22, 41.1 madhuyaṣṭyāḥ palaśataṃ kaṣāye pādaśeṣite /
AHS, Kalpasiddhisthāna, 4, 10.1 jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṃ gurutāṃ vibandham /
AHS, Kalpasiddhisthāna, 4, 38.2 jalāḍhake pacet tacca pādaśeṣaṃ parisrutam //
AHS, Kalpasiddhisthāna, 4, 39.2 sapādajāṅgalarasaḥ sasarpirmadhusaindhavaḥ //
AHS, Kalpasiddhisthāna, 4, 45.1 mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam /
AHS, Kalpasiddhisthāna, 6, 14.1 kvāthaṃ dravyapale kuryāt prasthārdhaṃ pādaśeṣitam /
AHS, Utt., 1, 48.2 catvāra ete pādoktāḥ prāśā madhughṛtaplutāḥ //
AHS, Utt., 3, 10.2 phenodvamanam ūrdhvekṣā hastabhrūpādanartanam //
AHS, Utt., 3, 12.1 ādhmānaṃ pāṇipādasya spandanaṃ phenanirvamaḥ /
AHS, Utt., 3, 26.1 mukhamaṇḍitayā pāṇipādāsyaramaṇīyatā /
AHS, Utt., 7, 3.2 dantān khādan vaman phenaṃ hastau pādau ca vikṣipan //
AHS, Utt., 7, 21.1 dvipalāḥ saliladroṇe paktvā pādāvaśeṣite /
AHS, Utt., 13, 2.1 tulāṃ paceta jīvantyā droṇe 'pāṃ pādaśeṣite /
AHS, Utt., 13, 10.2 triphalāṣṭapalaṃ kvāthyaṃ pādaśeṣaṃ jalāḍhake //
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 14, 18.1 nivāte śayane 'bhyaktaśiraḥpādaṃ hite ratam /
AHS, Utt., 16, 66.1 dve pādamadhye pṛthusaṃniveśe sire gate te bahudhā ca netre /
AHS, Utt., 16, 66.2 tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti //
AHS, Utt., 22, 90.2 ghaṭacatuṣke pādaśeṣe 'smin pūte punaḥ kvathanād ghane //
AHS, Utt., 24, 47.1 mayūraṃ pakṣapittāntrapādaviṭtuṇḍavarjitam /
AHS, Utt., 26, 24.1 pādau vilambimuṣkasya prokṣya netre ca vāriṇā /
AHS, Utt., 26, 37.1 tatrāntarlohitaṃ śītapādocchvāsakarānanam /
AHS, Utt., 29, 19.1 doṣā māṃsāsragāḥ pādau kālenāśritya kurvate /
AHS, Utt., 29, 22.1 pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat /
AHS, Utt., 30, 21.1 tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe /
AHS, Utt., 31, 19.2 pāṇipādatale saṃdhau jatrūrdhvaṃ vopacīyate //
AHS, Utt., 31, 21.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
AHS, Utt., 32, 8.2 valmīkaṃ hastapāde ca varjayed itarat punaḥ //
AHS, Utt., 32, 26.2 mukhaṃ karoti padmābhaṃ pādau padmadalopamau //
AHS, Utt., 32, 27.2 nyagrodhapādāṃstaruṇān padmakaṃ padmakesaram //
AHS, Utt., 32, 28.2 paktvā pādāvaśeṣeṇa tena piṣṭaiśca kārṣikaiḥ //
AHS, Utt., 35, 52.1 śophavān satatādhmātaḥ śuṣkapādakaraḥ kṣayī /
AHS, Utt., 36, 8.2 āhārārthaṃ bhayāt pādasparśād ativiṣāt krudhaḥ //
AHS, Utt., 36, 34.2 phenaṃ vamati niḥsaṃjñaḥ śyāvapādakarānanaḥ //
AHS, Utt., 39, 25.2 pādāṃśena sitāyāś caturguṇābhyāṃ madhughṛtābhyām //
AHS, Utt., 39, 36.1 pādaśeṣaṃ rasaṃ tasmād vyasthīny āmalakāni ca /
AHS, Utt., 39, 76.1 jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam /
AHS, Utt., 39, 169.4 agnau cānu mṛdau salohaśakalaṃ pādasthitaṃ tat pacet //
Bhallaṭaśataka
BhallŚ, 1, 70.1 śatapadī sati pādaśate kṣamā yadi na goṣpadam apy ativartitum /
BhallŚ, 1, 95.1 ko 'yaṃ bhrāntiprakāras tava pavana padaṃ lokapādāhatīnāṃ tejasvivrātasevye nabhasi nayasi yat pāṃsupūraṃ pratiṣṭhām /
Bodhicaryāvatāra
BoCA, 4, 28.1 hastapādādirahitās tṛṣṇādveṣādiśatravaḥ /
BoCA, 5, 92.2 pralambapādaṃ nāsīta na bāhū mardayetsamam //
BoCA, 7, 20.1 athāpi hastapādādi dātavyamiti me bhayam /
BoCA, 8, 99.2 pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate //
BoCA, 9, 79.1 kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca /
BoCA, 9, 86.1 evamaṅgulipuñjatvātpādo'pi kataro bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 58.1 iti śāpe varaṃ labdhvā vayaṃ tvatpādapālitāḥ /
BKŚS, 3, 85.1 vadhūvanditapāde ca cetanāvati pālake /
BKŚS, 5, 250.2 pādeṣu patitas teṣām ayācata viṣaṇṇakaḥ //
BKŚS, 10, 140.1 pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ /
BKŚS, 10, 140.2 mandapuṇyair asaṃbhāvyāṃ pādasaṃvāhanām iti //
BKŚS, 10, 141.1 pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit /
BKŚS, 10, 142.1 tayā tv ālambite pāde pāṇibhyām abhavan mama /
BKŚS, 10, 145.2 spṛṣṭapādatalau hastāv urasy ādhātum icchati //
BKŚS, 11, 105.1 rājapādair ahaṃ pṛṣṭas tāta kiṃ kriyatām iti /
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 13, 2.1 prasādād aryapādānāṃ kulastrītvam upāgatām /
BKŚS, 13, 6.1 mayoktam ananujñātas tātapādair guṇān api /
BKŚS, 13, 21.1 mayoktam aryapādeṣu samitreṣu samāśatam /
BKŚS, 13, 25.2 pādau saṃvāhayantaṃ me kruddho hariśikho 'bravīt //
BKŚS, 13, 27.2 svāmino niḥsapatnau tu pādāv icchāmi sevitum //
BKŚS, 14, 22.2 pādayoḥ patitā patyur vyajñāpayad asau śanaiḥ //
BKŚS, 15, 9.1 tenāpi tātapādebhyas tair ambābhyāṃ niveditam /
BKŚS, 15, 55.2 śūro 'ham iti bhāryāyāḥ pādasthānaṃ na muktavān //
BKŚS, 15, 73.2 hastapādāstramitrasya paṅgor iva mudhā vadhaḥ //
BKŚS, 15, 158.1 tāvat sarojajalajadhvajavajralakṣmyā tvatpādapaṅkajayugaṃ na namāmi yāvat /
BKŚS, 16, 24.1 pādacārapariśrāntam aṅgaṃ saṃvāhya māmakam /
BKŚS, 16, 24.2 prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat //
BKŚS, 16, 41.2 pāvanair dāsabhavanaṃ pādanikṣepaṇair iti //
BKŚS, 17, 27.2 bhāsvadvajraśilāpādam āseve śayanaṃ tataḥ //
BKŚS, 17, 28.2 rūpājīve śanaiḥ pādau samavāhayatāṃ mama //
BKŚS, 17, 42.2 prāvṛtya saśiraḥpādaṃ kāyaṃ nidrāṃ kilāgamam //
BKŚS, 17, 47.2 ahaṃ tu pādacāreṇa gacchāmi śanakair iti //
BKŚS, 17, 48.2 prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ //
BKŚS, 17, 69.2 tāsāṃ pratyekam ekaikā teṣāṃ pādān adhāvata //
BKŚS, 17, 70.1 madīyas tu yayā pādaḥ pāṇibhyām avalambitaḥ /
BKŚS, 17, 72.1 praviśan dhautapādaś ca śṛṇomi sma prajalpitāḥ /
BKŚS, 17, 145.1 mayā tu dhautapādena vīṇāṃ kṛtvā pradakṣiṇām /
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 193.2 svayaṃ prakṣālayat pādau vārito 'pi kuṭumbikaḥ //
BKŚS, 18, 241.2 etat sahastapādāya mādṛśe nopadiśyate //
BKŚS, 18, 293.1 api cedaṃ smarāmy eva tātapādair yathā vṛtā /
BKŚS, 18, 330.2 samudradinnayā pādau vāṇijasya ca vanditau //
BKŚS, 18, 430.1 athābhraṃlihaśṛṅgasya pādaṃ pādapasaṃkaṭam /
BKŚS, 18, 614.1 labdhāntaras tataḥ pādau śirasā mātur aspṛśam /
BKŚS, 19, 97.1 kiṃtu yas tātapādebhyaḥ śrīkuñjaḥ kathitas tvayā /
BKŚS, 20, 30.1 yāte ca kṣaṇadāpāde kaṭhorasparśabodhitaḥ /
BKŚS, 20, 62.1 adhunā vāmapādasya śṛṇu caṇḍi parākramam /
BKŚS, 20, 64.2 pādo me yādṛśo jātas tādṛśaḥ kasya kathyatām //
BKŚS, 20, 65.2 sa guṇān pāṇipādasya gaṇayen mandadhīr girā //
BKŚS, 20, 66.2 ātmanaḥ pāṇipādasya praśaṃsāmi guṇān iti //
BKŚS, 20, 67.1 athānyatra śṛṇomi sma pādaḥ ślokasya śobhanaḥ /
BKŚS, 20, 248.2 ā śiraḥpādam aśrāntā saṃvāhitavatī ciram //
BKŚS, 20, 286.2 dūrād eva yathādīrgham apatan mama pādayoḥ //
BKŚS, 20, 345.2 vandamānā guroḥ pādān kṣapayāmi śarīrakam //
BKŚS, 20, 432.1 turaṃgas tu tathā pādatāḍanāny avicintayan /
BKŚS, 21, 149.2 papāta pādayos tasya tārākrandā kapālinī //
BKŚS, 22, 250.1 āsīc cāsya prasannau me pādāv asya mahātmanaḥ /
BKŚS, 22, 285.1 āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya /
BKŚS, 23, 83.1 taṃ ca vanditamatpādam avocad iti gomukhaḥ /
BKŚS, 23, 88.2 prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau //
BKŚS, 24, 23.1 athāyam ṛṣidattāyāḥ pādau gāḍhaṃ nipīḍayan /
BKŚS, 28, 34.1 yā vadhūs tātapādānāṃ mama bhāryā ca sā katham /
BKŚS, 28, 62.1 tataḥ kumudikā tasyāḥ pādam ālambya niṣṭhuram /
BKŚS, 28, 79.2 na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 2, 20.3 mahābhāgyatayākāṇḍa evāsya pādamūlaṃ gatavānasmi /
DKCar, 1, 4, 19.5 ahamekāntaniketane muṣṭijānupādāghātaistaṃ rabhasānnihatya punarapi vayasyāmiṣeṇa bhavatīm anu niḥśaṅkaṃ nirgamiṣyāmi /
DKCar, 1, 4, 24.2 roṣāruṇito 'ham enaṃ paryaṅkatalānniḥśaṅko nipātya muṣṭijānupādaghātaiḥ prāharam /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 19.6 puṣpabāṇabāṇatūṇīrāyamānamānaso 'naṅgataptāvayavasaṃparkaparimlānapallavaśayanamadhiṣṭhito rājavāhanaḥ prāṇeśvarīmuddiśya saha puṣpodbhavena saṃlapannāgatāṃ priyavayasyāmālokya pādamūlamanveṣaṇīyā lateva bālacandrikāgateti saṃtuṣṭamanā niṭilataṭamaṇḍanībhavadambujakorakākṛtilasadañjalipuṭām ito niṣīda iti nirdiṣṭasamucitāsanāsīnām avantisundarīpreṣitaṃ sakarpūraṃ tāmbūlaṃ vinayena dadatīṃ tāṃ kāntāvṛttāntamapṛcchat /
DKCar, 2, 1, 3.1 pakvam idānīṃ tvatpādapadmaparicaryāphalam //
DKCar, 2, 1, 10.1 suratakhedasuptayostu tayoḥ svapne bisaguṇanigaḍitapādo jaraṭhaḥ kaścijjālapādo 'dṛśyata //
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 10.1 bhagavan aihikasya sukhasyābhājanaṃ jano 'yamāmuṣmikāya śvovasīyāyārtābhyupapattivittayor bhagavatpādayormūlaṃ śaraṇamabhiprapannaḥ iti //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 141.1 adyaprabhṛti bhartavyo 'yaṃ dāsajanaḥ iti mama pādayor apatat //
DKCar, 2, 2, 154.1 graiveyaprotapādayugalena ca mayotthāpyamāna eva pātitādhoraṇapṛthuloraḥsthalapariṇataḥ purītallatāparīdantakāṇḍaḥ sa rakṣikabalamakṣiṇot //
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 2, 291.1 tadbrūhi kva nihitamasyāṃ bhūṣaṇam iti pādayorapatat //
DKCar, 2, 2, 308.1 mamāpi carmaratnamupāyopakrānto yadi prayacched iha devapādaiḥ prasādaḥ kāryaḥ iti //
DKCar, 2, 2, 336.1 niṣpatataśca me nigaḍanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasya tasyaivāsidhenvā śiro nyakṛntam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 171.1 tena tu me pādayornipatyābhihitam rambhoru sahasva matkṛtāni duścaritāni //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 4, 13.0 bhūyaśca netrā jātasaṃrambheṇa nikāmadāruṇair vāgaṅkuśapādapātair abhimukhīkṛtaḥ //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 4, 160.0 sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat //
DKCar, 2, 4, 168.0 tenaiva dīpadarśitabilapathena gatvā sthite 'rdharātre tadardhapādaṃ pratyuddhṛtya vāsagṛhaṃ praviṣṭo visrabdhasuptaṃ siṃhaghoṣaṃ jīvagrāhamagrahīṣam //
DKCar, 2, 4, 175.0 tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktam enam abhyasarāma //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
DKCar, 2, 6, 125.1 ko doṣaḥ ityupanīya darśite 'muṣminsa vikalaḥ paryaśruḥ pādapatitas tasya sādhos tatsukṛtam asatyāśca tasyāstathābhūtaṃ duścaritamāryabuddhirācacakṣe //
DKCar, 2, 6, 144.1 tasya hastātprasthamātraṃ dhānyamādāya kvacidalindoddeśe susiktasaṃmṛṣṭe dattapādaśaucamupāveśayat //
DKCar, 2, 6, 189.1 ā virāmācca me rahasyaṃ nāśrāvyam iti pādayoḥ papāta //
DKCar, 2, 6, 261.1 so 'tiprītastasyāmeva kṣapāyāṃ vṛkṣavāṭikāyāṃ gato nitambavatīṃ nirgranthikāprayatnenopanītāṃ pāde parāmṛśanniva hemanūpuramekamākṣipya churikayorumūle kiṃcid ālikhya drutataramapāsarat //
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
DKCar, 2, 8, 53.0 so 'syaitāvānsvairavihārakālo yasya tisrastripādottarā nāḍikāḥ //
DKCar, 2, 8, 170.0 pādacāriṇaṃ cainamāśvāsayituṃ ghoṣe kvacidahāni kānicidviśramayya tatrāpi rājapuruṣasaṃpātabhīto duradhvamapāsaram //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
DKCar, 2, 8, 224.0 aṇutararandhrapraviṣṭena tena nādenāhaṃ dattasaṃjñaḥ śirasaivotkṣipya sapratimaṃ lohapādapīṭham aṃsalapuruṣaprayatnaduścalam ubhayakaravidhṛtam ekapārśvam ekato niveśya niragamam //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Divyāvadāna
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 412.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 1, 425.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 1, 441.0 asmākaṃ ca vacanena bhagavataḥ pādau śirasā vandasva alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca //
Divyāv, 1, 453.0 athāyuṣmāñchroṇaḥ koṭikarṇaḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 1, 459.0 athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya //
Divyāv, 1, 465.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 1, 470.0 athāyuṣmāñchroṇaḥ koṭikarṇo yena bhagavāṃstenopasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt //
Divyāv, 1, 472.0 sa bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati yāvat sparśavihāratāṃ ca //
Divyāv, 2, 72.0 pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti //
Divyāv, 2, 351.0 tato 'nāthapiṇḍado gṛhapatirbhagavataḥ pādābhivandanaṃ kṛtvā pūrṇena sārthavāhena sārdhamekānte niṣaṇṇaḥ //
Divyāv, 2, 360.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt //
Divyāv, 2, 388.0 athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 2, 524.0 tato bhagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 543.0 tā api bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 2, 640.0 tato bhagavānāyuṣmāṃśca mahāmaudgalyāyanaḥ sumerumūrdhni pādān sthāpayantau samprasthitau //
Divyāv, 3, 160.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 3, 177.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 182.0 bhagavan kiṃ mayā tasya pādayor nipatitavyam mahārāja balaśreṣṭhā hi rājānaḥ //
Divyāv, 3, 184.0 atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 3, 186.0 upasaṃkramya dhanasaṃmatasya rājñaḥ pādayor nipatitaḥ //
Divyāv, 3, 189.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 196.0 anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya praṇidhānaṃ kartumārabdhaḥ anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti //
Divyāv, 3, 203.0 upasaṃkramya ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 3, 207.0 atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ //
Divyāv, 3, 212.0 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksambuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayor nipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdhaḥ anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato 'rhan samyaksambuddha iti //
Divyāv, 4, 25.0 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante //
Divyāv, 4, 79.0 atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 7, 6.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 11.0 anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Divyāv, 7, 88.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 172.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 8, 4.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 8.0 upasaṃkramyāyuṣmata ānandasya pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 31.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 76.0 upasaṃkramya bhagavataḥ pādayor nipatya bhagavantamidamavocan adhivāsayatu asmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 8, 81.0 atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa //
Divyāv, 8, 82.0 atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 8, 86.0 uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣu paryantīkṛtaḥ saṃsāraḥ ucchoṣitā rudhirāśrusamudrāḥ uttīrṇā aśrusāgarāḥ laṅghitā asthiparvatāḥ //
Divyāv, 8, 241.0 tatra tena puruṣeṇa tāmrapaṭṭaiḥ pādau baddhvā tān parvatān vīryabalena laṅghayitvā sapta kṣāranadyaḥ //
Divyāv, 8, 247.0 tatastena puruṣeṇa tāmrapaṭṭairvetrapāśaiḥ pādau baddhvā atikramitavyam //
Divyāv, 8, 279.0 tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā //
Divyāv, 8, 377.0 tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca avatīrṇaśca anekāni yojanāni gatvā mūlaphalāhāro gataḥ //
Divyāv, 9, 80.0 upasaṃkramya bhagavataḥ purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya //
Divyāv, 9, 98.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 9, 101.0 tato meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 9, 110.0 te gatvā bhagavataḥ pādābhivandanaṃ kṛtvā purato niṣaṇṇāḥ //
Divyāv, 10, 44.1 te mūlanikṛttā iva drumāḥ pādayor nipatya praṇidhānaṃ kartumārabdhāḥ //
Divyāv, 11, 16.1 upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ //
Divyāv, 11, 16.1 upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavataḥ pādayor nipatya pādau jihvayā nileḍhumārabdhaḥ //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 11, 30.1 śakro devendro bhagavataḥ pādau śirasā vanditvā tatraivāntarhitaḥ //
Divyāv, 11, 49.1 narakopapattiṃ vyākartukāmo bhavati pādatale 'ntardhīyante //
Divyāv, 12, 69.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 102.1 tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya pādābhyāmeva ārāmaṃ praviśya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 12, 103.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 181.1 śīghraṃ kālasya hastapādāṃś chindantu //
Divyāv, 12, 182.1 evaṃ deveti pauruṣeyai rājñaḥ prasenajitaḥ kauśalasya pratiśrutya kālasya vīthīmadhye hastapādāśchinnāḥ //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 217.1 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
Divyāv, 12, 226.1 upasaṃkramyāsmākaṃ vacanena bhagavataḥ pādau śirasā vanditvā alpābādhatāṃ ca pṛccha alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 230.1 ekāntaniṣaṇṇa uttaro māṇavo bhagavantamidamavocat rājā bhadanta prasenajit kauśalo bhagavataḥ pādau śirasā vandate alpābādhatāṃ ca pṛcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca //
Divyāv, 12, 257.1 kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena bhagavatā sābhisaṃskāreṇa pṛthivyāṃ pādau nyastau //
Divyāv, 12, 281.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte sthitāḥ //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 337.1 śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 366.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāni //
Divyāv, 12, 393.3 śvetābhyāṃ pāṇipādābhyāmeṣa dhvaṃsati pūraṇaḥ //
Divyāv, 13, 175.1 te yadi suptaṃ puruṣaṃ paśyanti pādena ghaṭṭayanti //
Divyāv, 13, 178.1 taiḥ pādena ghaṭṭito na prativibudhyate //
Divyāv, 13, 221.1 tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptaḥ durāgata atra tiṣṭheti //
Divyāv, 13, 272.1 so 'pi bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 325.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 13, 330.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 401.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 410.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 13, 419.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 426.1 upasaṃkramyāyuṣmataḥ svāgatasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 438.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 13, 443.1 athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Divyāv, 14, 20.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 14, 36.1 atha śakro devānāmindro bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triḥ pradakṣiṇīkṛtya prāñjalikṛtasampuṭo bhagavantaṃ namasyamānastatraivāntarhitaḥ //
Divyāv, 16, 29.0 śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 16, 30.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ //
Divyāv, 17, 54.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 17, 103.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 17, 198.1 yadā teṣām ṛṣikopena pakṣāṇi śīrṇāni tataste pādoddhārakeṇa prasthitāḥ //
Divyāv, 17, 199.1 sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchataḥ //
Divyāv, 17, 200.1 yataste 'mātyāḥ pṛṣṭāḥ kasmāt pādoddhārakeṇa gacchanti paścāt te 'mātyāḥ kathayanti deva śabdakaṇṭakāni dhyānānīti eteṣām ṛṣikopena pakṣāṇi śīrṇāni //
Divyāv, 17, 394.1 prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ //
Divyāv, 17, 394.1 prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ //
Divyāv, 17, 410.1 caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagā guhyāḥ prakāśitāḥ //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 263.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte nyaṣīdat //
Divyāv, 18, 351.1 sa ca śreṣṭhī taṃ caityaṃ kṛtvā nirīkṣya pādayor nipatya praṇidhānaṃ karoti //
Divyāv, 18, 441.1 dīpo rājā bhagavato buddhasya pādayor nipatya vijñāpayati bhagavan adhiṣṭhānaṃ praviśa //
Divyāv, 18, 447.1 tatra bhagavatā sābhisaṃskāra indrakīle pādo vyavasthāpitaḥ //
Divyāv, 18, 448.1 yadaiva bhagavatā indrakīle pādo vyavasthāpitas tadaiva samanantarakālaṃ pṛthivī ṣaḍvikāraṃ prakampitā calitā pracalitā saṃpracalitā vedhitā pravedhitā saṃpravedhitā //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 466.1 tatastena dīpaṃkareṇa samyaksambuddhena tasya sumatermāṇavasya jaṭāsu pādau vyavasthāpitau //
Divyāv, 19, 187.1 yathaiṣa paribhāṣate nūnamevaṃ karomīti viditvā rājñaḥ pādayor nipatya kathayati deva mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalaṃ no cedānayasi vayaṃ tvāṃ jñātimadhyādutkṣipāmaḥ saṃkāraṃ pātayāmo rathyāvīthīcatvaraśṛṅgāṭakeṣu cāvaraṇaṃ niścārayāmo 'smākaṃ bhaginī subhadreṇa gṛhapatinā praghātitā //
Divyāv, 19, 195.1 pādayor nipatya kathayati bhagavan mama jñātaya evaṃ paribhāṣante yadi tāvat kumāramānayasītyevaṃ kuśalam //
Divyāv, 19, 386.1 vadhūjanaḥ pādābhivandana upasaṃkrāntaḥ //
Divyāv, 19, 438.1 upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 462.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 467.1 athānaṅgaṇo gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 19, 473.1 upasaṃkramya vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā ekānte niṣaṇṇaḥ //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 20, 72.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṣīdayati //
Divyāv, 20, 98.1 upasaṃkramya rājñaḥ kanakavarṇasya pādau śirasā vanditvā añjaliṃ kṛtvā rājñaḥ kanakavarṇasyaitadūcuḥ kṣantavyaṃ te yadasmābhiḥ kiṃcidaparāddham //
Harivaṃśa
HV, 3, 106.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
HV, 8, 23.1 tasyā mayodyataḥ pādo na tu dehe nipātitaḥ /
HV, 21, 7.2 gandhamādanapādeṣu meruśṛṅge tathottare //
HV, 28, 21.2 ṛkṣena nihato dṛṣṭaḥ pādair ṛkṣasya sūcitaḥ //
HV, 28, 22.1 pādais tair anviyāyātha guhām ṛkṣasya mādhavaḥ /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 132.1 pituḥ pādamūlamāyāntaṃ mayā sābhisāramakarotsvāmī //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kirātārjunīya
Kir, 5, 40.1 iha saniyamayoḥ surāpagāyām uṣasi sayāvakasavyapādarekhā /
Kir, 9, 29.1 śāratāṃ gamitayā śaśipādaiś chāyayā viṭapināṃ pratipede /
Kir, 17, 12.2 abhyutthitasyādripater nitambam arkasya pādā iva haimanasya //
Kir, 18, 48.1 vraja jaya ripulokaṃ pādapadmānataḥ san gadita iti śivena ślāghito devasaṃghaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 60.2 giriśam upacacāra pratyahaṃ sā sukeśī niyamitaparikhedā tacchiraścandrapādaiḥ //
KumSaṃ, 3, 8.1 kayāsi kāmin suratāparādhāt pādānataḥ kopanayāvadhūtaḥ /
KumSaṃ, 3, 11.1 athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham /
KumSaṃ, 3, 11.1 athorudeśād avatārya pādam ākrāntisaṃbhāvitapādapīṭham /
KumSaṃ, 3, 26.2 pādena nāpaikṣata sundarīṇāṃ saṃparkam āsiñjitanūpureṇa //
KumSaṃ, 3, 61.2 vyakīryata tryambakapādamūle puṣpoccayaḥ pallavabhaṅgabhinnaḥ //
KumSaṃ, 3, 70.1 sa dakṣiṇāpāṅganiviṣṭamuṣṭiṃ natāṃsam ākuñcitasavyapādam /
KumSaṃ, 5, 68.2 alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu //
KumSaṃ, 5, 80.2 karoti pādāv upagamya maulinā vinidramandārarajo'ruṇāṅgulī //
KumSaṃ, 6, 11.1 teṣāṃ madhyagatā sādhvī patyuḥ pādārpitekṣaṇā /
KumSaṃ, 6, 50.2 namayan sāragurubhiḥ pādanyāsair vasundharām //
KumSaṃ, 6, 57.2 mūrdhni gaṅgāprapātena dhautapādāmbhasā ca vaḥ //
KumSaṃ, 6, 70.1 yathaiva ślāghyate gaṅgā pādena parameṣṭhinaḥ /
KumSaṃ, 7, 27.2 akārayat kārayitavyadakṣā krameṇa pādagrahaṇaṃ satīnām //
KumSaṃ, 7, 58.1 prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva /
KumSaṃ, 7, 73.2 velāsamīpaṃ sphuṭaphenarājir navair udanvān iva candrapādaiḥ //
KumSaṃ, 8, 67.1 candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ /
Kāmasūtra
KāSū, 1, 1, 13.93 sapādaṃ ślokasahasram /
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe vā sakṛd dvistrir avahanyāt /
KāSū, 3, 2, 11.2 tadapratipadyamānāṃ ca sāntvanair vākyaiḥ śapathaiḥ pratiyācitaiḥ pādapatanaiśca grāhayet /
KāSū, 3, 2, 11.3 vrīḍāyuktāpi yoṣidatyantakruddhāpi na pādapatanam ativartate iti sārvatrikam //
KāSū, 3, 4, 16.1 pādaśauce pādāṅgulisaṃdaṃśena tadaṅgulipīḍanam //
KāSū, 3, 4, 16.1 pādaśauce pādāṅgulisaṃdaṃśena tadaṅgulipīḍanam //
KāSū, 4, 1, 12.1 paricārikām apanudya svayaṃ pādau prakṣālayet //
KāSū, 5, 3, 11.1 etena pādasyopari pādanyāso vyākhyātaḥ /
KāSū, 5, 3, 11.1 etena pādasyopari pādanyāso vyākhyātaḥ /
KāSū, 6, 3, 7.4 pādena bhūmer abhighātaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 215.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
KātySmṛ, 1, 491.1 māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ /
KātySmṛ, 1, 491.1 māṣapādo dvipādo vā daṇḍo yatra pravartitaḥ /
KātySmṛ, 1, 667.1 dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
KātySmṛ, 1, 667.1 dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
KātySmṛ, 1, 667.2 tathājāvikavatsānāṃ pādo daṇḍaḥ prakīrtitaḥ //
KātySmṛ, 1, 751.1 sīmācaṅkramaṇe kośe pādasparśe tathaiva ca /
KātySmṛ, 1, 781.1 karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca /
KātySmṛ, 1, 900.2 pādavandanikaṃ caiva prītidattaṃ tad ucyate //
Kāvyādarśa
KāvĀ, 1, 55.1 varṇāvṛttir anuprāsaḥ pādeṣu ca padeṣu ca /
KāvĀ, 1, 86.2 saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ //
KāvĀ, 1, 90.2 yuṣmatpādarajaḥpātadhautaniḥśeṣakilbiṣam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 70.1 aṅgulyādau dalāditvaṃ pāde cāropya padmatām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.1 haripādaḥ śirolagnajahnukanyājalāṃśukaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 82.2 pāde tadarpaṇād etat saviśeṣaṇarūpakam //
Kāvyālaṃkāra
KāvyAl, 2, 9.1 ādimadhyāntayamakaṃ pādābhyāsaṃ tathāvalī /
KāvyAl, 2, 16.2 kṛtsnaṃ ca sarvapādeṣu duṣkṛtaṃ sādhu tādṛśam //
KāvyAl, 3, 36.2 pādo jayati siddhasrīmukhendunavadarpaṇaḥ //
KāvyAl, 4, 22.1 sūtrakṛtpādakāreṣṭaprayogād yo 'nyathā bhavet /
Kūrmapurāṇa
KūPur, 1, 2, 24.2 vaiśyānūrudvayād devaḥ pādācchūdrān pitāmahaḥ //
KūPur, 1, 9, 52.2 mālāmatyadbhutākārāṃ dhārayan pādalambinīm //
KūPur, 1, 9, 73.2 prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ //
KūPur, 1, 10, 57.1 yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ /
KūPur, 1, 11, 73.1 sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham /
KūPur, 1, 11, 168.2 saṃkarṣaṇasamutpattirambikāpādasaṃśrayā //
KūPur, 1, 11, 215.1 raktapādāmbujatalaṃ suraktakarapallavam /
KūPur, 1, 11, 249.1 prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurair arcitapādapadmam /
KūPur, 1, 11, 254.2 namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām //
KūPur, 1, 13, 33.2 vavande śirasā pādau prāñjalirvākyamabravīt //
KūPur, 1, 14, 38.1 sahasraśīrṣapādaṃ ca sahasrākṣaṃ mahābhujam /
KūPur, 1, 14, 63.2 jaghāna mūrdhni pādena munīnapi munīśvarāḥ //
KūPur, 1, 15, 46.2 pragṛhya pādeṣu karaiḥ saṃcikṣepa nanāda ca //
KūPur, 1, 15, 47.2 pādena tāḍayāmāsa vegenorasi taṃ balī //
KūPur, 1, 15, 142.2 nanāma śirasā tasya pādayorīśvarasya sā //
KūPur, 1, 15, 166.2 bhavānīpādayugale nārāyaṇapadāmbuje //
KūPur, 1, 15, 189.2 sahasrapādākṣiśiro'bhiyuktaṃ bhavantamekaṃ praṇamāmi rudram //
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 15, 212.2 papāta daṇḍavatkṣitau nanāma pādapadmayoḥ //
KūPur, 1, 16, 50.2 svapādair vimitaṃ deśamayācata baliṃ tribhiḥ //
KūPur, 1, 16, 54.1 ākramya lokatrayamīśapādaḥ prājāpatyād brahmalokaṃ jagāma /
KūPur, 1, 19, 51.2 nanāma śirasā tasya pādayornāma kīrtayan //
KūPur, 1, 20, 30.1 praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ /
KūPur, 1, 24, 64.1 tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ /
KūPur, 1, 24, 78.2 papāta pādayorviprā devadevyoḥ sa daṇḍavat //
KūPur, 1, 27, 20.2 tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ /
KūPur, 1, 27, 20.2 tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ /
KūPur, 1, 27, 20.3 tripādahīnastiṣye tu sattāmātreṇa tiṣṭhati //
KūPur, 1, 31, 38.1 sahasrapādākṣiśiro'bhiyuktaṃ sahasrabāhuṃ namasaḥ parastāt /
KūPur, 1, 34, 10.1 siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ /
KūPur, 1, 36, 9.1 adhaḥśirās tvayodhārām ūrdhvapādaḥ pibennaraḥ /
KūPur, 1, 39, 16.2 bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ //
KūPur, 1, 39, 17.1 bṛhaspateḥ pādahīnau vakrasaurāvubhau smṛtau /
KūPur, 1, 39, 17.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
KūPur, 1, 44, 28.1 viṣṇupādād viniṣkrāntā plāvayitvendumaṇḍalam /
KūPur, 1, 45, 28.2 kauśikī lohitā caiva himavatpādaniḥsṛtāḥ //
KūPur, 1, 45, 32.2 ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām //
KūPur, 1, 45, 34.2 vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ //
KūPur, 1, 45, 35.3 dakṣiṇāpathagā nadyaḥ sahyapādaviniḥsṛtāḥ //
KūPur, 1, 45, 37.3 śuktimatpādasaṃjātāḥ sarvapāpaharā nṛṇām //
KūPur, 1, 47, 65.1 sā ca devī jagadvandyā pādamūle haripriyā /
KūPur, 2, 2, 9.1 na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ /
KūPur, 2, 2, 46.2 sarvataḥpāṇipādo 'hamantaryāmī sanātanaḥ //
KūPur, 2, 2, 47.1 apāṇipādo javano grahītā hṛdi saṃsthitaḥ /
KūPur, 2, 3, 2.1 sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham /
KūPur, 2, 5, 5.1 yatpādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam /
KūPur, 2, 5, 40.1 tvatpādapadmasmaraṇādaśeṣasaṃsārabījaṃ vilayaṃ prayāti /
KūPur, 2, 7, 23.2 pāyūpasthaṃ karau pādau vāk caiva daśamī matā //
KūPur, 2, 11, 44.1 ūrvorupari viprendrāḥ kṛtvā pādatale ubhe /
KūPur, 2, 11, 45.1 ekaṃ pādamathaikasmin vinyasyoruṇi sattamāḥ /
KūPur, 2, 11, 46.1 ubhe kṛtvā pādatale jānūrvorantareṇa hi /
KūPur, 2, 12, 64.1 prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet /
KūPur, 2, 13, 9.2 akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet //
KūPur, 2, 13, 28.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
KūPur, 2, 14, 11.1 na pādau sārayedasya saṃnidhāne kadācana /
KūPur, 2, 14, 29.2 na kuryād guruputrasya pādayoḥ śaucameva ca //
KūPur, 2, 14, 32.1 gurupatnī tu yuvatī nābhivādyeha pādayoḥ /
KūPur, 2, 14, 33.1 viproṣya pādagrahaṇamanvahaṃ cābhivādanam /
KūPur, 2, 14, 41.2 upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham /
KūPur, 2, 14, 71.1 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām /
KūPur, 2, 16, 59.1 na pāṇipādavāṅnetracāpalyaṃ samupāśrayet /
KūPur, 2, 16, 68.2 na pādakṣālanaṃ kuryāt pādenaiva kadācana //
KūPur, 2, 16, 68.2 na pādakṣālanaṃ kuryāt pādenaiva kadācana //
KūPur, 2, 16, 69.1 nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
KūPur, 2, 16, 77.2 na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ //
KūPur, 2, 18, 13.2 āgneyaṃ bhasmanā pādamastakāddehadhūlanam //
KūPur, 2, 18, 59.2 adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca //
KūPur, 2, 19, 1.3 āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu //
KūPur, 2, 19, 4.1 upalipte śucau deśe pādau prakṣālya vai karau /
KūPur, 2, 22, 58.2 na pādena spṛśedannaṃ na caitadavadhūnayet //
KūPur, 2, 26, 30.2 snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ //
KūPur, 2, 27, 29.2 ekapādena tiṣṭheta marīcīn vā pibet tadā //
KūPur, 2, 28, 18.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
KūPur, 2, 29, 7.1 prakṣālya pāṇipādau ca samācamya yathāvidhi /
KūPur, 2, 31, 44.1 puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
KūPur, 2, 32, 45.2 gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam /
KūPur, 2, 32, 46.2 gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye //
KūPur, 2, 33, 42.2 bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā //
KūPur, 2, 35, 26.2 sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna //
KūPur, 2, 35, 27.1 mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ /
KūPur, 2, 36, 17.2 yasya vāṅmanasī śuddhe hastapādau ca saṃsthitau /
KūPur, 2, 36, 22.1 vindhyapāde prapaśyanti devadevaṃ sadāśivam /
KūPur, 2, 37, 35.1 prakṣālya pādau vimalaṃ dattvā cāsanamuttamam /
Liṅgapurāṇa
LiPur, 1, 17, 42.2 hrasvapādaṃ vicitrāṅgaṃ jaitraṃ dṛḍham anaupamam //
LiPur, 1, 17, 78.2 ṭādipañcākṣaraṃ pādas tādipañcākṣaraṃ tathā //
LiPur, 1, 17, 90.2 sadyaḥ pādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam //
LiPur, 1, 17, 91.1 viśvataḥ pādavadanaṃ viśvato'kṣikaraṃ śivam /
LiPur, 1, 21, 38.1 sarvataḥ pāṇipādāya rudrāyāpratimāya ca /
LiPur, 1, 21, 72.2 lokadhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau //
LiPur, 1, 23, 29.2 dharmasya pādāścatvāraścatvāro mama putrakāḥ //
LiPur, 1, 23, 32.2 bhūrbhuvaḥ svarmahaścaiva pādāścatvāra eva ca //
LiPur, 1, 23, 33.1 bhūrlokaḥ prathamaḥ pādo bhuvarlokastataḥ param /
LiPur, 1, 23, 38.1 pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam /
LiPur, 1, 25, 14.1 prakṣālyācamya pādau ca malaṃ dehādviśodhya ca /
LiPur, 1, 26, 34.1 bahireva gṛhātpādau hastau prakṣālya vāriṇā /
LiPur, 1, 26, 38.2 sadyena pādau sarvāṅgaṃ praṇavenābhiṣecayet //
LiPur, 1, 26, 39.1 tataḥ prakṣālayetpādaṃ hastaṃ brahmavidāṃ varaḥ /
LiPur, 1, 27, 21.2 suyaśāṃ suvratāṃ cāmbāṃ pādamaṇḍanatatparām //
LiPur, 1, 27, 53.1 arghyaṃ dattvātha puṣpāṇi pādayostu vikīrya ca /
LiPur, 1, 29, 34.2 śrīvatsaś ca muneḥ pādapatanāttasya dhīmataḥ //
LiPur, 1, 30, 36.1 kṣayaṃ jaghāna pādena vajrāsthitvaṃ ca labdhavān /
LiPur, 1, 35, 1.2 kathaṃ jaghāna rājānaṃ kṣupaṃ pādena suvrata /
LiPur, 1, 35, 29.1 atāḍayacca rājendraṃ pādamūlena mūrdhani /
LiPur, 1, 36, 14.2 aiśvaryamāsanasyāsya pādarūpeṇa suvrata //
LiPur, 1, 36, 15.1 saptapātālapādastvaṃ dharājaghanameva ca /
LiPur, 1, 36, 23.2 sāvajñaṃ vāmapādena sa māṃ mūrdhni sadasyatha //
LiPur, 1, 39, 10.2 pādāvaśiṣṭo bhavati yugadharmastu sarvataḥ //
LiPur, 1, 39, 13.2 tretāyuge tripādastu dvipādo dvāpare sthitaḥ //
LiPur, 1, 39, 13.2 tretāyuge tripādastu dvipādo dvāpare sthitaḥ //
LiPur, 1, 39, 14.1 tripādahīnastiṣye tu sattāmātreṇa dhiṣṭhitaḥ /
LiPur, 1, 40, 48.2 yuge yuge ca hīyante trīṃstrīnpādāṃstu siddhayaḥ //
LiPur, 1, 40, 84.2 yugeṣvetāni hīyante trīṃstrīn pādān krameṇa tu //
LiPur, 1, 43, 37.1 putraste 'yamiti procya pādayoḥ saṃnyapātayat /
LiPur, 1, 44, 22.2 tasyāgrataḥ pādapīṭhaṃ nīlavajrāvabhāsitam //
LiPur, 1, 44, 23.1 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
LiPur, 1, 48, 33.2 merupādāśrito viprā dvīpo'yaṃ madhyamaḥ śubhaḥ //
LiPur, 1, 49, 26.1 tasya pādāstu catvāraścaturdikṣu nagottamāḥ /
LiPur, 1, 57, 14.1 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ /
LiPur, 1, 57, 14.2 pādahīnau vakrasaurī tathāyāmapramāṇataḥ //
LiPur, 1, 57, 15.1 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ /
LiPur, 1, 59, 14.2 prabhā saurī tu pādena hyastaṃ yāte divākare //
LiPur, 1, 59, 16.1 pādena pārthivasyāgnestasmādagnistapatyasau /
LiPur, 1, 61, 33.2 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ //
LiPur, 1, 61, 34.1 bṛhaspateḥ pādahīnau vakrasaurī ubhau smṛtau /
LiPur, 1, 61, 34.2 vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ //
LiPur, 1, 64, 89.2 nipapāta ca hṛṣṭātmā pādayostasya sādaram //
LiPur, 1, 64, 90.1 punarbhavānyāḥ pādau ca nandinaś ca mahātmanaḥ /
LiPur, 1, 65, 7.1 saṃtāḍayāmāsa ruṣā pādamudyamya dakṣiṇam /
LiPur, 1, 65, 113.2 yajuḥ pādabhujo guhyaḥ prakāśaujāstathaiva ca //
LiPur, 1, 70, 42.1 pādau pāyurupasthaś ca hastau vāgdaśamī bhavet /
LiPur, 1, 71, 107.1 sarvataḥ pāṇipādaṃ tvāṃ sarvato'kṣiśiromukham /
LiPur, 1, 71, 158.2 raktānāṃ bhavapādābje rudralokapradāyine //
LiPur, 1, 72, 15.1 mantrā ghaṇṭāḥ smṛtāsteṣāṃ varṇāḥ pādāstathāśramāḥ /
LiPur, 1, 72, 16.1 diśaḥ pādā rathasyāsya tathā copadiśaś ca ha /
LiPur, 1, 72, 94.1 atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ /
LiPur, 1, 72, 134.2 sahasrapādayuktāya śarvāya parameṣṭhine //
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 75, 10.2 vaiśyāścorupradeśāttu śūdrāḥ pādātpinākinaḥ //
LiPur, 1, 76, 8.2 ekapādaṃ caturbāhuṃ trinetraṃ śūlasaṃyutam //
LiPur, 1, 76, 12.1 pṛthivīṃ pādamūlāttu guhyadeśājjalaṃ tathā /
LiPur, 1, 76, 15.1 tripādaṃ saptahastaṃ ca catuḥśṛṅgaṃ dviśīrṣakam /
LiPur, 1, 77, 47.2 chittvā pādadvayaṃ cāpi śivakṣetre vasettu yaḥ //
LiPur, 1, 82, 32.1 saptapātālapādaś ca saptadvīporujaṅghakaḥ /
LiPur, 1, 82, 100.2 trailokyanamitaḥ śrīmān śivapādārcane rataḥ //
LiPur, 1, 83, 39.2 śvetāgrapādaṃ pauṇḍraṃ ca dadyādgomithunaṃ punaḥ //
LiPur, 1, 85, 58.2 mūrdhādipādaparyantamutpattinyāsa ucyate //
LiPur, 1, 85, 59.1 pādādimūrdhaparyantaṃ saṃhāro bhavati priye /
LiPur, 1, 85, 65.2 prakṣālya pādāvācamya śucirbhūtvā samāhitaḥ //
LiPur, 1, 85, 71.1 pādayor ubhayoścaiva guhye ca hṛdaye tathā /
LiPur, 1, 85, 72.1 hṛdaye guhyake caiva pādayormūrdhni vāci vā /
LiPur, 1, 85, 150.1 agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet /
LiPur, 1, 85, 160.2 prasārya pādau na japetkukkuṭāsana eva ca //
LiPur, 1, 88, 37.1 viśvapādaśirogrīvaṃ viśveśaṃ viśvarūpiṇam /
LiPur, 1, 88, 43.1 sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham /
LiPur, 1, 89, 73.1 pādau spṛśanti ye cāpi parācamanabindavaḥ /
LiPur, 1, 91, 56.1 mātrāpādo rudraloko hyamātraṃ tu śivaṃ padam /
LiPur, 1, 96, 71.1 atha vibhramya pakṣābhyāṃ nābhipāde 'bhyudārayan /
LiPur, 1, 96, 71.2 pādāvābadhya pucchena bāhubhyāṃ bāhumaṇḍalam //
LiPur, 1, 96, 91.1 varadāyaikapādāya namaścandrārdhamauline /
LiPur, 1, 97, 18.1 pādena nirmitaṃ daitya jalandhara mahārṇave /
LiPur, 1, 100, 19.2 jaghāna mūrdhni pādena vīrabhadro mahābalaḥ //
LiPur, 1, 100, 37.1 jaghāna mūrdhni pādena dakṣaṃ caiva yaśasvinam /
LiPur, 1, 102, 61.1 pādayoḥ sthāpayāmāsa mālāṃ divyāṃ sugandhinīm /
LiPur, 1, 103, 47.1 pādau prakṣālya devasya karābhyāṃ kamalekṣaṇaḥ /
LiPur, 1, 104, 17.1 ṭādipādāya rudrāya tādipādāya te namaḥ /
LiPur, 1, 104, 17.1 ṭādipādāya rudrāya tādipādāya te namaḥ /
LiPur, 1, 104, 20.2 guṇatrayoparisthāya tīrthapādāya te namaḥ //
LiPur, 2, 6, 65.2 pādaśaucavinirmuktāḥ saṃdhyākāle ca śāyinaḥ //
LiPur, 2, 10, 5.2 pādabandhaḥ pāṇibandho vāgbandhaścaiva suvrata //
LiPur, 2, 10, 18.1 vihāraṃ kurute pādo notsargādi kadācana /
LiPur, 2, 14, 18.2 pādendriyātmakatvena kīrtitas tattvavedibhiḥ //
LiPur, 2, 18, 12.1 śiraścottarataścaiva pādau dakṣiṇatastathā /
LiPur, 2, 21, 66.1 mantraiḥ pādaiḥ stavaṃ kuryādviśodhya ca yathāvidhi /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 39.1 pradakṣiṇakramapādena aśvamedhaphalaṃ śatam /
LiPur, 2, 25, 38.1 vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam /
LiPur, 2, 25, 38.2 padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim //
LiPur, 2, 41, 7.2 tīkṣṇaśṛṅgāya vidmahe dharmapādāya dhīmahi /
LiPur, 2, 48, 10.1 tīkṣṇaśṛṅgāya vidmahe vedapādāya dhīmahi /
LiPur, 2, 50, 32.2 adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ //
LiPur, 2, 50, 47.2 dakṣiṇena tu pādena mūrdhni saṃtāḍayetsvayam //
Matsyapurāṇa
MPur, 4, 28.2 rājanyān asṛjadbāhvor viṭchūdrān ūrupādayoḥ //
MPur, 7, 16.1 kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca /
MPur, 7, 53.2 akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā //
MPur, 11, 11.2 saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam //
MPur, 11, 12.2 pādo'yameko bhavitā pūyaśoṇitavisravaḥ //
MPur, 11, 31.1 na śaśākātha taddraṣṭuṃ pādarūpaṃ raveḥ punaḥ /
MPur, 11, 31.2 arcāsvapi tataḥ pādau na kaścitkārayet kvacit //
MPur, 11, 33.2 na kvacitkārayetpādau devadevasya dhīmataḥ //
MPur, 16, 29.1 viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ /
MPur, 20, 36.2 spṛśāmi pādau satyena prasīda praṇatasya me //
MPur, 23, 36.1 yo vāmadevaḥ prathitaḥ pṛthivyām anekarudrārcitapādapadmaḥ /
MPur, 30, 7.2 śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ //
MPur, 35, 17.1 ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ /
MPur, 47, 65.1 kṛtsnāni mayi tiṣṭhanti pādasteṣāṃ sureṣu vai /
MPur, 47, 83.2 pādau saṃspṛśya devasya bāḍhamityabravīdvacaḥ /
MPur, 47, 138.1 dundubhyāyaikapādāya ajāya buddhidāya ca /
MPur, 54, 7.2 pādādi kuryādvidhivadviṣṇunāmānukīrtanam //
MPur, 54, 9.1 mūle namo viśvadharāya pādau gulphāvanantāya ca rohiṇīṣu /
MPur, 54, 15.2 kūrmasya pādau śaraṇaṃ vrajāmi jyeṣṭhāsu kaṇṭhe harirarcanīyaḥ //
MPur, 55, 7.1 haste ca sūryāya namo'stu pādāvarkāya citrāsu ca gulphadeśam /
MPur, 60, 18.1 namo'stu pāṭalāyai tu pādau devyāḥ śivasya tu /
MPur, 62, 10.2 pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane //
MPur, 62, 11.1 varadāyai namaḥ pādau tathā gulphau namaḥ śriyai /
MPur, 63, 4.1 lalitāyai namo devyāḥ pādau gulphau tato 'rcayet /
MPur, 63, 11.1 dharādharāyai pādau tu viśvakāyai namaḥ śiraḥ /
MPur, 64, 4.1 vāsudevyai namaḥ pādau śaṃkarāya namo haram /
MPur, 64, 11.1 viśvakāyau viśvamukhau viśvapādakarau śivau /
MPur, 69, 22.2 kṛṣṇāya pādau sampūjya śiraḥ sarvātmane namaḥ //
MPur, 69, 25.1 namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ /
MPur, 70, 35.1 kāmāya pādau sampūjya jaṅghe vai mohakāriṇe /
MPur, 72, 13.1 vīrabhadra iti khyātaḥ karapādāyutairyutaḥ /
MPur, 81, 6.1 viśokāya namaḥ pādau jaṅghe ca varadāya vai /
MPur, 82, 4.2 prāṅmukhīṃ kalpayeddhenumudakpādāṃ savatsakām //
MPur, 82, 7.2 śuktikarṇāvikṣupādau śucimuktāphalekṣaṇau //
MPur, 95, 9.1 pādau namaḥ śivāyeti śiraḥ sarvātmane namaḥ /
MPur, 99, 6.1 vibhūtaye namaḥ pādāvaśokāya ca jānunī /
MPur, 102, 4.1 viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā /
MPur, 103, 18.2 siṃhāsane samāsthāpya pādaśaucārcanādibhiḥ /
MPur, 107, 15.1 adhaḥśirāstu yo jvālāmūrdhvapādaḥ pibennaraḥ /
MPur, 114, 28.2 vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 114, 29.3 dakṣiṇāpathanadyastāḥ sahyapādādviniḥsṛtāḥ //
MPur, 121, 3.2 kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham //
MPur, 121, 12.1 tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ /
MPur, 121, 16.2 tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam //
MPur, 121, 22.2 tasya pādātprabhavati śailodaṃ nāma tatsaraḥ //
MPur, 121, 25.2 tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam //
MPur, 121, 28.1 somapādātprasūtā sā saptadhā pravibhajyate /
MPur, 123, 9.1 prākpaścimāyataiḥ pādairāsamudrāditi sthitaḥ /
MPur, 123, 10.1 etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ /
MPur, 127, 23.1 hṛdi nārāyaṇaḥ sādhyā aśvinau pūrvapādayoḥ /
MPur, 128, 10.1 prabhā saurī tu pādena astaṃ yāti divākare /
MPur, 128, 11.2 pādena tejasaścāgnestasmāt saṃtapate divā //
MPur, 128, 64.1 bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ /
MPur, 128, 64.2 bṛhaspateḥ pādahīnau ketuvakrāvubhau smṛtau //
MPur, 128, 65.1 vistāramaṇḍalābhyāṃ tu pādahīnastayorbudhaḥ /
MPur, 131, 44.1 mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam /
MPur, 135, 33.1 bibhiduḥ sāyakaistīkṣṇaiḥ sūryapādā ivāmbudān /
MPur, 135, 61.1 bhinnottamāṅgā gaṇapā bhinnapādāṅkitānanāḥ /
MPur, 139, 26.1 sthitvaiva kāntasya tu pādamūle kācidvarastrī svakapolamūle /
MPur, 139, 36.1 śaśāṅkapādairupaśobhiteṣu prāsādavaryeṣu varāṅganānām /
MPur, 140, 73.1 sagopuro mandarapādakalpaḥ prākāravaryastripure ca so'tha /
MPur, 142, 20.2 ekapāde nivartante sahasrāṇi śatāni ca //
MPur, 142, 72.1 pādayoścakramatsyau tu śaṅkhapadme ca hastayoḥ /
MPur, 142, 77.1 tretāyugasvabhāvena saṃdhyāpādena vartate /
MPur, 142, 77.2 saṃdhyāpādaḥ svabhāvācca yo'ṃśaḥ pādena tiṣṭhati //
MPur, 142, 77.2 saṃdhyāpādaḥ svabhāvācca yo'ṃśaḥ pādena tiṣṭhati //
MPur, 144, 27.2 niḥśeṣe dvāpare tasmiṃstasya saṃdhyā tu pādataḥ //
MPur, 144, 28.2 tathaiva saṃdhyā pādena aṃśastasyāṃ pratiṣṭhitaḥ //
MPur, 144, 48.2 yuge yuge tu hīyante trīṃstrīnpādāṃśca siddhayaḥ //
MPur, 144, 49.1 yugasvabhāvāḥ saṃdhyāsu avatiṣṭhanti pādataḥ /
MPur, 144, 49.2 saṃdhyāsvabhāvāḥ svāṃśeṣu pādenaivāvatasthire //
MPur, 144, 101.1 yugeṣvetāni hīyante trayaḥ pādāḥ krameṇa tu /
MPur, 145, 10.2 ā pādatalamastako navatālo bhavettu yaḥ //
MPur, 146, 36.2 divāsvapnaparā mātaḥ pādākrāntaśiroruhā /
MPur, 154, 10.1 vyālāḥ keśāḥ śrotrarandhrā diśaste pādau bhūmirnābhirandhre samudrāḥ /
MPur, 154, 169.2 lakṣaṇaṃ hastapādādau vihitairlakṣaṇaiḥ kila //
MPur, 154, 190.1 yathā proktaṃ tadā pādau svacchāyāvyabhicāriṇau /
MPur, 154, 394.2 pinākipādayugalaṃ vandyaṃ nākanivāsinām //
MPur, 154, 418.3 ārādhyamānapādābjayugalatvātsunirvṛtaiḥ //
MPur, 154, 534.1 bahupādā bahubhujā divyanānāstrapāṇayaḥ /
MPur, 165, 2.1 yatra dharmaścatuṣpādastvadharmaḥ pādavigrahaḥ /
MPur, 165, 7.1 dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ /
MPur, 165, 15.1 yatrādharmaścatuṣpādaḥ syāddharmaḥ pādavigrahaḥ /
MPur, 167, 10.2 grāvastutaṃ tu pādābhyāmunnetāraṃ ca yājuṣam //
MPur, 170, 6.1 tau pādayostu vinyāsād utkṣipantāvivārṇavam /
MPur, 173, 26.2 ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ //
MPur, 173, 26.2 ekapādārdhapādāśca nanṛturyuddhakāṅkṣiṇaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 19.2 revāṃ drakṣyasyupalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya //
Megh, Pūrvameghaḥ, 36.2 harmyeṣv asyāḥ kusumasurabhiṣv adhvakhedaṃ nayethā lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu //
Megh, Pūrvameghaḥ, 39.1 pādanyāsaiḥ kvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ /
Megh, Pūrvameghaḥ, 61.2 tenodīcīṃ diśam anusares tiryag āyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ //
Megh, Pūrvameghaḥ, 64.1 hitvā tasmin bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca vicaret pādacāreṇa gaurī /
Megh, Uttarameghaḥ, 9.2 tvatsaṃrodhāpagamaviśadaiś candrapādair niśīthe vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ //
Megh, Uttarameghaḥ, 18.2 ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ //
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 6.1 yathā dhūmo 'gner gor viṣāṇaṃ pāṇiḥ pādasya rūpaṃ sparśasya abhūtaṃ bhūtasyeti //
Nāradasmṛti
NāSmṛ, 1, 2, 3.2 arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī //
NāSmṛ, 1, 2, 12.1 āgamavarjitaṃ doṣaṃ pūrvapāde vivarjayet /
NāSmṛ, 1, 2, 21.2 tat pratyākalitaṃ nāma svapāde tasya likhyate //
NāSmṛ, 1, 2, 27.1 pūrvapāde hi likhitaṃ yathākṣaram aśeṣataḥ /
NāSmṛ, 1, 2, 27.2 arthī tṛtīyapāde tu kriyayā pratipādayet //
NāSmṛ, 1, 3, 11.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
NāSmṛ, 1, 3, 11.1 pādo 'dharmasya kartāraṃ pādaḥ sākṣiṇam ṛcchati /
NāSmṛ, 1, 3, 11.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
NāSmṛ, 1, 3, 11.2 pādaḥ sabhāsadaḥ sarvān pādo rājānam ṛcchati //
NāSmṛ, 2, 1, 176.2 bhūmiṃ likhati pādābhyāṃ bāhuvāso dhunoti ca //
NāSmṛ, 2, 9, 8.2 dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca //
NāSmṛ, 2, 9, 9.1 ardhakṣayāt tu parataḥ pādāṃśāpacayaḥ kramāt /
NāSmṛ, 2, 15/16, 4.1 paragātreṣv abhidroho hastapādāyudhādibhiḥ /
NāSmṛ, 2, 15/16, 28.2 pādayor nāsikāyāṃ ca grīvāyāṃ vṛṣaṇeṣu ca //
NāSmṛ, 2, 19, 40.2 dāsīṃ tu harato nityam ardhapādavikartanam //
NāSmṛ, 2, 19, 44.1 upastham udaraṃ jihvā hastau pādau ca pañcamam /
NāSmṛ, 2, 20, 2.2 devatāpitṛpādāś ca dattāni sukṛtāni ca //
NāSmṛ, 2, 20, 8.1 caturhastau tulāpādāv ucchrayeṇa prakīrtitau /
NāSmṛ, 2, 20, 9.1 pādayor antaraṃ hastaṃ bhaved adhyardham eva ca /
Nāṭyaśāstra
NāṭŚ, 4, 28.2 hastapādapracāraśca yathā yojyaḥ prayoktṛbhiḥ //
NāṭŚ, 4, 30.2 hastapādasamāyogo nṛtyasya karaṇaṃ bhavet //
NāṭŚ, 4, 34.1 eteṣāmeva vakṣyāmi hastapādavikalpanam /
NāṭŚ, 4, 58.2 hastapādapracāraṃ tu kaṭipārśvorusaṃyutam //
NāṭŚ, 4, 61.2 vāme puṣpapuṭaḥ pārśve pādo 'gratalasaṃcaraḥ //
NāṭŚ, 4, 70.1 pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam /
NāṭŚ, 4, 72.2 apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 74.2 añcitena tu pādena recitau tu karau yadā //
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 78.1 svastikau hastapādābhyāṃ taddikṣvastikamucyate /
NāṭŚ, 4, 79.2 svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau //
NāṭŚ, 4, 81.2 vikṣiptaṃ hastapādaṃ ca tasyaivākṣepaṇaṃ punaḥ //
NāṭŚ, 4, 84.2 kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet //
NāṭŚ, 4, 85.2 kuñcitaṃ pādamutkṣipya jānustanasamaṃ nyaset //
NāṭŚ, 4, 87.2 vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ //
NāṭŚ, 4, 88.2 skhalitāpasṛtau pādau vāmahastaśca recitaḥ //
NāṭŚ, 4, 89.2 recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ //
NāṭŚ, 4, 91.1 sūcīviddhāvapakrāntau pādau pādāpaviddhake /
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 93.1 svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat /
NāṭŚ, 4, 94.1 bahuśaḥ kuṭṭitaḥ pādo jñeyaṃ tallalitaṃ budhaiḥ /
NāṭŚ, 4, 97.1 nūpuraśca tathā pādaḥ karaṇe nūpure nyaset /
NāṭŚ, 4, 97.2 recitau hastapādau ca kaṭī grīvā ca recitā //
NāṭŚ, 4, 98.2 ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā //
NāṭŚ, 4, 100.1 dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam /
NāṭŚ, 4, 100.2 bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ //
NāṭŚ, 4, 101.2 vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat //
NāṭŚ, 4, 104.2 añcitaḥ pṛṣṭhataḥ pādaḥ kuñcitordhvatalāṅguliḥ //
NāṭŚ, 4, 107.2 bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā //
NāṭŚ, 4, 109.2 hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ //
NāṭŚ, 4, 110.2 vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu //
NāṭŚ, 4, 112.2 ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ //
NāṭŚ, 4, 114.2 svastikāpasṛtau pādāvapaviddhakramau yadā //
NāṭŚ, 4, 115.2 ākṣiptaṃ hastapādaṃ ca kriyate yatra vegataḥ //
NāṭŚ, 4, 116.2 ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ //
NāṭŚ, 4, 117.2 pṛṣṭhataḥ prasṛtaḥ pādo dvau tālāvardhameva ca //
NāṭŚ, 4, 118.2 vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato 'pi vā //
NāṭŚ, 4, 119.2 prasārya kuñcitaṃ pādaṃ punarāvartayet drutam //
NāṭŚ, 4, 120.2 kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet //
NāṭŚ, 4, 121.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet //
NāṭŚ, 4, 124.2 pṛṣṭhataḥ kuñcitaḥ pādo vakṣaścaiva samunnatam //
NāṭŚ, 4, 125.2 pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet //
NāṭŚ, 4, 127.2 ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam //
NāṭŚ, 4, 129.1 dolāpādastathā caiva gajakrīḍitakaṃ bhavet /
NāṭŚ, 4, 130.2 pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau //
NāṭŚ, 4, 131.2 sūcīpādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ //
NāṭŚ, 4, 132.2 ūrdhvāpaveṣṭitau hastau sūcīpādo vivartitaḥ //
NāṭŚ, 4, 133.2 ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito 'paraḥ //
NāṭŚ, 4, 134.2 pṛṣṭhaprasāritaḥ pādaḥ kiṃcidañcito jānukaḥ //
NāṭŚ, 4, 136.2 kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi //
NāṭŚ, 4, 137.2 alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ //
NāṭŚ, 4, 138.2 pādasūcyā yadā pādo dvitīyastu pravidhyate //
NāṭŚ, 4, 138.2 pādasūcyā yadā pādo dvitīyastu pravidhyate //
NāṭŚ, 4, 139.2 kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset //
NāṭŚ, 4, 141.2 añcitāpasṛtau pādau śiraśca parivāhitam //
NāṭŚ, 4, 142.2 nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet //
NāṭŚ, 4, 146.2 dolāpādakramaṃ kṛtvā hastau tadanugāvubhau //
NāṭŚ, 4, 149.1 prasarpitatalau pādau prasarpitakameva tat /
NāṭŚ, 4, 150.1 hastau pādānugau cāpi siṃhavikrīḍite smṛtau /
NāṭŚ, 4, 150.2 pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau //
NāṭŚ, 4, 153.2 dolāpādakramaṃ kṛtvā talasaṃghaṭṭitau karau //
NāṭŚ, 4, 155.1 talāgrasaṃsthitaḥ pādo janite karaṇe bhavet /
NāṭŚ, 4, 157.2 talasañcarapādābhyāmutplutya patanaṃ bhavet //
NāṭŚ, 4, 160.1 pādau ca valitāviddhau madaskhalitake dvijāḥ /
NāṭŚ, 4, 160.2 puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ //
NāṭŚ, 4, 162.2 apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ //
NāṭŚ, 4, 163.2 pādāvudghaṭṭitau kāryau talasaṃghaṭṭitau karau //
NāṭŚ, 4, 166.2 svastikāpasṛtau pādau śiraśca parivāhitam //
NāṭŚ, 4, 168.2 ūrdhvāṅgulitalau pādau tripatākāvadhomukhau //
NāṭŚ, 4, 170.1 pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
NāṭŚ, 4, 174.2 prasāryotkṣipya ca karau samapādaṃ prayojayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 8, 7.0 nṛttam api nāṭyaśāstrasamayānabhiṣvaṅgeṇa hastapādādīnām utkṣepaṇam avakṣepaṇam ākuñcanaṃ prasāraṇaṃ calanam anavasthānam //
PABh zu PāśupSūtra, 1, 9, 78.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
PABh zu PāśupSūtra, 1, 9, 184.0 vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 9, 233.1 ṛcaṃ vā yadi vārdharcaṃ pādaṃ vā yadi vākṣaram /
PABh zu PāśupSūtra, 2, 24, 6.0 tathā karaṇākhyāḥ śrotraṃ tvak cakṣuḥ jihvā ghrāṇaṃ pādaḥ pāyuḥ upasthaḥ hastaḥ vāk manaḥ ahaṃkāraḥ buddhir iti //
PABh zu PāśupSūtra, 2, 27, 4.2 apāṇipādodarapārśvajihvaḥ atīndriyo vyāpisvabhāvasiddhaḥ /
PABh zu PāśupSūtra, 3, 14, 1.0 veti pādavaikalyamadhikurute //
PABh zu PāśupSūtra, 3, 14, 2.0 maṇṭane ca prayukte vaktāro vadantyupahatam asya pādendriyam //
PABh zu PāśupSūtra, 3, 14, 5.0 draṣṭāro hi upahatapāda iti prapadyante paribhavanti ca //
PABh zu PāśupSūtra, 5, 7, 18.0 maṇṭanaviharaṇopadeśāt pādendriyam adhastād dvir adhiṣṭhāne saṃniviṣṭaṃ gamanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 25, 27.0 pādajānukaṭināsikādisthāneṣu dhāraṇākartavyatāpratiṣedhārtho niyogaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 19.0 na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṃ janayanti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 58.0 tatrāsuptasyeva suptaliṅgapradarśanaṃ krāthanaṃ vāyvabhibhūtasyeva śarīrāvayavānāṃ kampanaṃ spandanam upahatapādendriyasyeva gamanaṃ mandanam //
Saṃvitsiddhi
SaṃSi, 1, 26.2 pādo 'sya viśvā bhūtāni tripādasyāmṛtaṃ divi /
SaṃSi, 1, 153.1 yathā tatra śiraḥpāṇipādādau vedanodaye /
Suśrutasaṃhitā
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 5, 14.1 candramaṇḍalavacchedān pāṇipādeṣu kārayet /
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 29, 24.2 goyānenāgatastuṣṭaḥ pādābhyāṃ śubhaceṣṭitaḥ //
Su, Sū., 29, 47.2 khaṭvordhvapādā madyāpo vasā tailaṃ tilāstṛṇam //
Su, Sū., 31, 13.1 uttānaḥ sarvadā śete pādau vikurute ca yaḥ /
Su, Sū., 31, 14.1 śītapādakarocchvāsaśchinnocchvāsaś ca yo bhavet /
Su, Sū., 31, 19.1 ananyopadravakṛtaḥ śophaḥ pādasamutthitaḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 34, 15.2 ete pādāścikitsāyāḥ karmasādhanahetavaḥ //
Su, Sū., 34, 16.1 guṇavadbhistribhiḥ pādaiścaturtho guṇavān bhiṣak /
Su, Sū., 34, 17.1 vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ /
Su, Sū., 34, 20.2 satyadharmaparo yaś ca sa bhiṣak pāda ucyate //
Su, Sū., 34, 21.2 āstiko vaidyavākyastho vyādhitaḥ pāda ucyate //
Su, Sū., 34, 23.2 samīkṣya dattaṃ kāle ca bheṣajaṃ pāda ucyate //
Su, Sū., 34, 24.2 vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 8.1 dve vā tisro 'dhikā vāpi pādau karṇau ca māṃsalau /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 46, 130.2 tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi //
Su, Sū., 46, 487.2 tataḥ pādaśataṃ gatvā vāmapārśvena saṃviśet //
Su, Nid., 1, 30.1 hastapādaśirodhātūṃstathā saṃcarati kramāt /
Su, Nid., 1, 45.1 sparśodvignau todabhedapraśoṣasvāpopetau vātaraktena pādau /
Su, Nid., 1, 46.2 sarvair duṣṭe śoṇite cāpi doṣāḥ svaṃ svaṃ rūpaṃ pādayor darśayanti //
Su, Nid., 1, 48.1 pādayor mūlamāsthāya kadāciddhastayor api /
Su, Nid., 1, 79.1 nyaste tu viṣamaṃ pāde rujaḥ kuryāt samīraṇaḥ /
Su, Nid., 1, 80.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Su, Nid., 5, 13.2 kaṇḍūmatī dāharujopapannā vipādikā pādagateyameva //
Su, Nid., 5, 15.1 sphoṭaiḥ sadāhair ati saiva kacchūḥ sphikpāṇipādaprabhavair nirūpyā /
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 7, 8.1 jīrṇāparijñānavidāhavatyo bastau rujaḥ pādagataśca śophaḥ /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 4.2 tatra ūrdhvabāhuśiraḥpādo yo yonimukhaṃ niruṇaddhi kīla iva sa kīlo niḥsṛtahastapādaśirāḥ kāyasaṅgī pratikhuro yo nirgacchatyekaśirobhujaḥ sa bījako yastu parigha iva yonimukhamāvṛtya tiṣṭhati sa parigha iti caturvidho bhavatītyeke bhāṣante /
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Nid., 12, 15.1 pādavaddhastayoś cāpi ślīpadaṃ jāyate nṛṇām /
Su, Nid., 13, 9.1 pāṇipādatale sandhau grīvāyāmūrdhvajatruṇi /
Su, Nid., 13, 30.2 pādayoḥ kurute dārīṃ sarujāṃ talasaṃśritaḥ //
Su, Nid., 13, 31.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
Su, Nid., 13, 33.1 klinnāṅgulyantarau pādau kaṇḍūdāharuganvitau /
Su, Śār., 1, 4.3 tatra vaikārikād ahaṃkārāt taijasasahāyāt tallakṣaṇānyevaikādaśendriyāṇyutpadyante tad yathā śrotratvakcakṣurjihvāghrāṇavāgghastopasthapāyupādamanāṃsīti tatra pūrvāṇi pañca buddhīndriyāṇi itarāṇi pañca karmendriyāṇi ubhayātmakaṃ manaḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 13.1 ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ //
Su, Śār., 5, 13.1 ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 5, 29.3 ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 33.1 tasmāt tayor abhihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulphadeśe /
Su, Śār., 6, 35.1 chinnaiś ca sakthibhujapādakarair aśeṣair yeṣāṃ na marmapatitā vividhāḥ prahārāḥ somamārutatejāṃsi rajaḥsattvatamāṃsi ca /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 11.1 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokeṇa piṇḍītakena vā badhnīyāddhiraṇyapuṣpīmūlaṃ hastapādayoḥ dhārayet suvarcalāṃ viśalyāṃ vā //
Su, Śār., 10, 21.1 athāparāpatantyānāhādhmānau kurute tasmāt kaṇṭhamasyāḥ keśaveṣṭitayāṅgulyā pramṛjet kaṭukālābukṛtavedhanasarṣapasarpanirmokair vā kaṭutailavimiśrair yonimukhaṃ dhūpayet lāṅgalīmūlakalkena vāsyāḥ pāṇipādatalamālimpet mūrdhni vāsyā mahāvṛkṣakṣīram anusecayet kuṣṭhalāṅgalīmūlakalkaṃ vā madyamūtrayoranyatareṇa pāyayet śālamūlakalkaṃ vā pippalyādiṃ vā madyena siddhārthakakuṣṭhalāṅgalīmahāvṛkṣakṣīramiśreṇa surāmaṇḍena vāsthāpayet etaireva siddhena siddhārthakatailenottarabastiṃ dadyāt snigdhena vā kṛttanakhena hastenāpaharet //
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 2, 51.1 tatrāntarlohitaṃ pāṇḍuṃ śītapādakarānanam /
Su, Cik., 2, 59.1 hastapādeṣu saṃgṛhya samutthāpya mahābalāḥ /
Su, Cik., 2, 66.2 pādau nirastamuṣkasya jalena prokṣya cākṣiṇī //
Su, Cik., 3, 25.1 abhyajya sarpiṣā pādaṃ talabhagnaṃ kuśottaram /
Su, Cik., 5, 4.2 tattu pūrvaṃ hastapādayor avasthānaṃ kṛtvā paścāddehaṃ vyāpnoti /
Su, Cik., 5, 4.3 tasya pūrvarūpāṇi todadāhakaṇḍūśophastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalotpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhṛtiṣu tatrāpratikāriṇo 'pacāriṇaś ca rogo vyaktataras tasya lakṣaṇamuktaṃ tatrāpratikāriṇo vaikalyaṃ bhavati //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 20, 20.2 yavāhvagairikonmiśraiḥ pādalepaḥ praśasyate //
Su, Cik., 20, 21.1 pādau siktvāranālena lepanaṃ hy alase hitam /
Su, Cik., 20, 56.1 pāṇipādopariṣṭāttu chidrair bahubhir āvṛtam /
Su, Cik., 24, 69.2 pādaprakṣālanaṃ pādamalarogaśramāpaham //
Su, Cik., 24, 69.2 pādaprakṣālanaṃ pādamalarogaśramāpaham //
Su, Cik., 24, 71.1 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ /
Su, Cik., 24, 71.1 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ /
Su, Cik., 24, 71.2 pādarogaharaṃ vṛṣyaṃ rakṣoghnaṃ prītivardhanam //
Su, Cik., 24, 73.1 pādābhyām anupānadbhyāṃ sadā caṅkramaṇaṃ nṛṇām /
Su, Cik., 24, 92.7 nāpo bhūmiṃ vā pāṇipādenābhihanyāt //
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 25, 42.2 kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca //
Su, Cik., 26, 32.1 pādābhyaṅgena kurute balaṃ bhūmiṃ tu na spṛśet /
Su, Cik., 35, 18.5 yathāpramāṇaguṇavihitaḥ snehabastivikalpo 'nuvāsanaḥ pādāvakṛṣṭaḥ /
Su, Cik., 35, 27.1 vīryeṇa bastirādatte doṣān ā pādamastakāt /
Su, Cik., 37, 4.2 pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehinām //
Su, Cik., 37, 28.1 tailapādaṃ pacet sarpiḥ payasāṣṭaguṇena ca /
Su, Cik., 37, 57.2 yathocitāt pādahīnaṃ bhojayitvānuvāsayet //
Su, Cik., 37, 108.1 tasyālābhe dṛteḥ pādo mṛducarma tato 'pi vā /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 38, 107.2 jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥ pacet //
Su, Cik., 38, 108.2 pādena jāṅgalarasastathā madhughṛtaṃ samam //
Su, Cik., 38, 118.1 mṛdutvāt pādahīnatvādakṛtsnavidhisevanāt /
Su, Ka., 1, 26.2 pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām //
Su, Ka., 1, 72.2 śophaḥ srāvastathā svāpaḥ pādayoḥ sphoṭajanma ca //
Su, Ka., 1, 73.2 upānatpādapīṭhāni pādukāvat prasādhayet //
Su, Ka., 2, 31.1 dhātukṣayaṃ pādakarāsyaśophaṃ dakodaraṃ chardimathātisāram /
Su, Ka., 4, 3.2 pādayorupasaṃgṛhya suśrutaḥ paripṛcchati //
Su, Ka., 4, 13.2 pādābhimṛṣṭā duṣṭā vā kruddhā grāsārthino 'pi vā //
Su, Utt., 27, 15.1 mlānāṅgaḥ surucirapāṇipādavaktro bahvāśī kaluṣasirāvṛtodaro yaḥ /
Su, Utt., 39, 170.2 balādarbhaśvadaṃṣṭrāṇāṃ kaṣāyaṃ pādaśeṣitam //
Su, Utt., 39, 251.2 tena pādāvaśeṣeṇa ghṛtaprasthaṃ vipācayet //
Su, Utt., 40, 174.1 atha jāte bhavejjantuḥ śūnapādakaraḥ kṛśaḥ /
Su, Utt., 42, 47.1 citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam /
Su, Utt., 51, 29.1 hiṅgupādayutaṃ siddhaṃ sarvaśvāsaharaṃ param /
Su, Utt., 55, 46.1 pādāvaśiṣṭaṃ tat pītamudāvartamapohati /
Su, Utt., 61, 9.1 vikṣipan hastapādaṃ ca vijihmabhrūrvilocanaḥ /
Su, Utt., 64, 14.2 śvetasrajaścandrapādāḥ pradoṣe laghu cāmbaram //
Su, Utt., 64, 16.1 pradoṣe śaśinaḥ pādāścandanaṃ cānulepanam /
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Su, Utt., 65, 19.2 yathā śiraḥpāṇipādapārśvapṛṣṭhodarorasām ityukte puruṣagrahaṇaṃ vināpi gamyate puruṣasyeti //
Su, Utt., 65, 32.2 yathā talahṛdayābhighātaḥ prāṇaharaḥ pāṇipādacchedanamaprāṇaharam iti //
Sāṃkhyakārikā
SāṃKār, 1, 26.2 vākpāṇipādapāyūpasthān karmendriyānyāhuḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 22.2, 1.11 vākpāṇipādapāyūpasthāḥ pañca karmendriyāṇi /
SKBh zu SāṃKār, 26.2, 1.6 vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ /
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
SKBh zu SāṃKār, 33.2, 1.8 pādau vartamānaṃ panthānaṃ viharato nātītaṃ nāpyanāgatam /
SKBh zu SāṃKār, 34.2, 1.7 śeṣāṇyapi vāgvyatiriktāni pāṇipādapāyūpasthasaṃjñitāni pañcaviṣayāṇi /
SKBh zu SāṃKār, 34.2, 1.10 pañcaśabdādilakṣaṇāyāṃ bhuvi pādo viharati /
Sūryasiddhānta
SūrSiddh, 1, 16.2 kṛtādīnāṃ vyavastheyaṃ dharmapādavyavasthayā //
Sūryaśataka
SūryaŚ, 1, 3.2 niṣparyāyaṃ pravṛttāstribhuvanabhavanaprāṅgaṇe pāntu yuṣmān ūṣmāṇaṃ saṃtatādhvaśramajamiva bhṛśaṃ bibhrato bradhnapādāḥ //
Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 229.1 tato 'sau tasyāḥ pādayor nipatitaḥ //
TAkhy, 2, 212.2 upānadgūḍhapādasya sarvā carmāvṛtaiva bhūḥ //
TAkhy, 2, 226.1 ardhapathe sandhyāsamaye prāpte nyagrodhapādam araṇyamadhye samāsāditavān acintayac ca //
TAkhy, 2, 270.2 pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 1.1 tad evaṃ prathamadvitīyatṛtīyapādaiḥ samādhitatsādhanatadvibhūtayaḥ prādhānyena vyutpāditāḥ //
Tattvavaiśāradī zu YS, 4, 1.1, 4.1 na caitatkaivalyabhāgīyaṃ cittaṃ paralokaṃ ca paralokinaṃ vijñānātiriktaṃ cittakaraṇasukhādyātmakaśabdādyupabhoktāram ātmānaṃ ca prasaṃkhyānaparamakāṣṭhāṃ ca vinā vyutpādya śakyaṃ vaktumiti tad etat sarvam atra pāde vyutpādanīyam itaracca prasaṅgād upodghātād vā //
Tattvavaiśāradī zu YS, 4, 1.1, 17.1 samādhijāḥ siddhayo vyākhyātā adhastane pāde //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 3.0 ekārthasamavāyi dvidhā kāryaṃ kāryāntarasya yathā rūpaṃ sparśasya kāraṇaṃ kāraṇāntarasya yathā pāṇiḥ pādasya //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 1.0 samastān vyastāṃśca gurutvadravatvavegaprayatnān apekṣamāṇo yaḥ saṃyogaviśeṣo nodanāt preraṇād avibhāgahetoḥ karmaṇaḥ kāraṇaṃ tannodanam tathāhi pādādibhir nudyamānāyāṃ paṅkākhyāyāṃ pṛthivyāṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 2.0 bhūyastvaṃ ca ghrāṇe pṛthivyāḥ pādādinā gandhopalabdhyabhāvāt //
VaiSūVṛ zu VaiśSū, 10, 8, 2.0 pāṇipādagrīvādīnavayavān vibhaktānupalabhya vinaṣṭād asamavāyikāraṇāt saṃyogādvinaṣṭe kārye abhūtkāryaṃ śarīrākhyam iti jāyate buddhiḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 15.2, 2.0 sakṛtpādakṣepeṇa sarvasya gatatvāt //
Viṣṇupurāṇa
ViPur, 1, 2, 48.1 pāyūpasthau karau pādau vāk ca maitreya pañcamī /
ViPur, 1, 4, 32.1 pādeṣu vedāstava yūpadaṃṣṭra danteṣu yajñāścitayaśca vaktre /
ViPur, 1, 6, 6.2 pādoruvakṣaḥsthalato mukhataś ca samudgatāḥ //
ViPur, 1, 12, 9.1 vāmapādasthite tasmin nanāmārdhena medinī /
ViPur, 1, 12, 50.2 stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayaccha me //
ViPur, 1, 13, 92.2 sarvasya jagataḥ pṛthvī viṣṇupādatalodbhavā //
ViPur, 1, 17, 12.1 pādapraṇāmāvanataṃ tam utthāpya pitā sutam /
ViPur, 1, 18, 31.1 atibhīmā samāgamya pādanyāsakṣatakṣitiḥ /
ViPur, 1, 19, 3.3 praṇipatya pituḥ pādāvidaṃ vacanam abravīt //
ViPur, 1, 19, 33.2 praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ /
ViPur, 1, 21, 37.1 akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
ViPur, 2, 2, 31.1 viṣṇupādaviniṣkrāntā plāvayitvendumaṇḍalam /
ViPur, 2, 3, 10.1 śatadrūcandrabhāgādyā himavatpādaniḥsṛtāḥ /
ViPur, 2, 3, 12.2 sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ //
ViPur, 2, 3, 14.1 ṛṣikulyākumārādyāḥ śuktimatpādasaṃbhavāḥ /
ViPur, 2, 7, 16.1 pādagamyaṃ tu yatkiṃcid vastvasti pṛthivīmayam /
ViPur, 2, 8, 22.1 vahnipādastathā bhānuṃ dineṣvāviśati dvija /
ViPur, 2, 8, 109.1 vāmapādāmbujāṅguṣṭhanakhasrotovinirgatām /
ViPur, 2, 12, 32.1 hṛdi nārāyaṇaścāste aśvinau pūrvapādayoḥ /
ViPur, 2, 13, 62.1 bhūmau pādayugasyāsthā jaṅghe pādadvaye sthite /
ViPur, 2, 13, 62.1 bhūmau pādayugasyāsthā jaṅghe pādadvaye sthite /
ViPur, 2, 13, 69.1 bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite /
ViPur, 2, 13, 73.3 so 'pi rājāvatīryorvyāṃ tatpādau jagṛhe tvaran //
ViPur, 2, 13, 98.2 kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //
ViPur, 3, 10, 21.2 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ //
ViPur, 3, 11, 10.1 pādāvasecanocchiṣṭe prakṣipenna gṛhāṅgaṇe //
ViPur, 3, 11, 20.1 niṣpāditāṅghriśaucastu pādāvabhyukṣya vai punaḥ /
ViPur, 3, 11, 59.2 tathāsanapradānena pādaprakṣālanena ca //
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 3, 11, 106.2 pādaśaucāsanaprahvasvāgatoktyā ca pūjanam /
ViPur, 3, 11, 110.1 kṛtapādādiśaucaśca bhuktvā sāyaṃ tato gṛhī /
ViPur, 3, 12, 25.1 pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet /
ViPur, 3, 12, 25.1 pādena nākramet pādaṃ na pūjyābhimukhaṃ nayet /
ViPur, 3, 15, 13.1 pādaśaucādinā gehamāgatānpūjayeddvijān //
ViPur, 4, 4, 30.1 bhagavadviṣṇupādāṅguṣṭhanirgatasya hi jalasyaitan māhātmyam //
ViPur, 4, 4, 57.1 tena ca krodhāśritenāmbunā dagdhacchāyau tatpādau kalmāṣatām upagatau /
ViPur, 4, 7, 28.1 tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 24, 108.1 yāvat sa pādapadmābhyāṃ pasparśemāṃ vasuṃdharām /
ViPur, 5, 1, 40.2 apāṇipādarūpaṃ ca viṣṇurnityaṃ parātparam //
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
ViPur, 5, 1, 55.2 namo namaste 'stu sahasramūrte sahasrabāho bahuvaktrapāda /
ViPur, 5, 5, 18.2 guhyaṃ sajaṭharaṃ viṣṇurjaṅghe pādau janārdanaḥ //
ViPur, 5, 6, 2.1 tasya pādaprahāreṇa śakaṭaṃ parivartitam /
ViPur, 5, 6, 5.1 rudatā dṛṣṭamasmābhiḥ pādavikṣepatāḍitam /
ViPur, 5, 7, 55.2 tvatpādapīḍito jahyānmuhūrtārdhena jīvitam //
ViPur, 5, 9, 19.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim /
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
ViPur, 5, 13, 5.1 satyaṃ satyaṃ hareḥ pādau śapāmo 'mitavikrama /
ViPur, 5, 13, 36.2 yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ //
ViPur, 5, 16, 13.1 jaghāna dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan /
ViPur, 5, 16, 15.1 dvipādapṛṣṭhapucchārdhaśravaṇaikākṣināsike /
ViPur, 5, 20, 55.1 pādoddhūtaiḥ pramṛṣṭaiśca tayoryuddhamabhūnmahat //
ViPur, 5, 20, 80.1 kṛṣṇo 'pi vasudevasya pādau jagrāha satvaraḥ /
ViPur, 5, 23, 19.2 pādena tāḍayāmāsa matvā kṛṣṇaṃ sudurmatiḥ //
ViPur, 5, 23, 28.3 vākyaṃ namati caivorvī yuṣmatpādaprapīḍitā //
ViPur, 5, 33, 14.1 tatas tripādas triśirā jvaro māheśvaro mahān /
ViPur, 5, 37, 62.2 yogayukto 'bhavatpādaṃ kṛtvā jānuni sattama //
ViPur, 5, 37, 64.1 sa tatpādaṃ mṛgākāram avekṣyārādavasthitaḥ /
ViPur, 6, 5, 40.1 vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan /
ViPur, 6, 5, 66.2 anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam //
ViPur, 6, 7, 59.1 ekapādaṃ dvipādaṃ ca bahupādam apādakam /
ViPur, 6, 7, 59.1 ekapādaṃ dvipādaṃ ca bahupādam apādakam /
ViPur, 6, 7, 59.1 ekapādaṃ dvipādaṃ ca bahupādam apādakam /
Viṣṇusmṛti
ViSmṛ, 1, 3.1 vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ /
ViSmṛ, 1, 26.1 jaṅghe virome susame pādāvatimanoramau /
ViSmṛ, 5, 48.1 gajāśvoṣṭragoghātī tv ekakarapādaḥ kāryaḥ //
ViSmṛ, 5, 61.1 pādena viṃśatim //
ViSmṛ, 5, 65.1 pādakeśāṃśukakaraluñcane daśa paṇān //
ViSmṛ, 5, 68.1 karapādadantabhaṅge karṇanāsāvikartane madhyamam //
ViSmṛ, 5, 77.1 go'śvoṣṭragajāpahāry ekakarapādaḥ kāryaḥ //
ViSmṛ, 11, 6.1 tam ādāya nātidrutaṃ nātivilambitaṃ maṇḍaleṣu pādanyāsaṃ kurvan vrajet //
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 23, 54.1 spṛśanti bindavaḥ pādau ya ācāmayataḥ parān /
ViSmṛ, 28, 15.1 tasya ca vyatyastakaraḥ pādāvupaspṛśet //
ViSmṛ, 28, 32.1 nāsya pādau prakṣālayet //
ViSmṛ, 30, 17.1 na pīṭhopahitapādaḥ //
ViSmṛ, 30, 32.1 śiṣyeṇa brahmārambhāvasānayor guroḥ pādopasaṃgrahaṇaṃ kāryam //
ViSmṛ, 32, 5.1 hīnavarṇānāṃ gurupatnīnāṃ dūrād abhivādanaṃ na pādopasparśanam //
ViSmṛ, 32, 6.1 gurupatnīnāṃ gotrotsādanāñjanakeśasaṃyamanapādaprakṣālanādīni na kuryāt //
ViSmṛ, 32, 13.1 gurupatnī tu yuvatir nābhivādyeha pādayoḥ /
ViSmṛ, 32, 15.1 viproṣya pādagrahaṇam anvahaṃ cābhivādanam /
ViSmṛ, 43, 43.1 kaṇṭeṣu dattapādāś ca bhujaṅgābhogaveṣṭitāḥ /
ViSmṛ, 50, 12.1 pādonaṃ kṣatriyavadhe //
ViSmṛ, 55, 11.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ViSmṛ, 55, 11.1 tribhya eva tu vedebhyaḥ pādaṃ pādam adūduhat /
ViSmṛ, 60, 25.2 ubhayoḥ sapta dātavyā mṛdas tisras tu pādayoḥ //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 67, 46.1 pratiśrayaṃ tathā śayyāṃ pādābhyaṅgaṃ sadīpakam /
ViSmṛ, 68, 34.1 nānārdrapādaḥ //
ViSmṛ, 68, 49.2 śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām //
ViSmṛ, 70, 1.1 nārdrapādaḥ supyāt //
ViSmṛ, 71, 37.1 na pādau pratāpayet //
ViSmṛ, 71, 40.1 na pādaṃ pādena //
ViSmṛ, 71, 40.1 na pādaṃ pādena //
ViSmṛ, 81, 14.1 na pīṭhopahitapādāḥ //
ViSmṛ, 86, 7.1 lohitaṃ vā mukhapucchapādaśṛṅgaśuklam //
ViSmṛ, 91, 18.1 devagṛhamārjanāt tadupalepanāt brāhmaṇocchiṣṭamārjanāt pādaśaucād akalyaparicaraṇācca //
ViSmṛ, 96, 14.1 dṛṣṭipūtaṃ nyaset pādam //
ViSmṛ, 96, 59.1 pāṇipādaśalākāśca //
ViSmṛ, 96, 95.1 hastau pādau pāyūpasthaṃ jihveti karmendriyāṇi //
ViSmṛ, 97, 4.1 sarvataḥpāṇipādaṃ sarvato 'kṣiśiromukhaṃ sarvataḥ sarvendriyaśaktim //
ViSmṛ, 98, 2.2 aham apyanenaiva rūpeṇa bhagavatpādamadhye parivartinī bhavitum icchāmi //
ViSmṛ, 99, 1.1 dṛṣṭvā śriyaṃ devadevasya viṣṇor gṛhītapādāṃ tapasā jvalantīm /
ViSmṛ, 99, 2.1 unnidrakokanadacārukare vareṇye unnidrakokanadanābhigṛhītapāde /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
YSBhā zu YS, 2, 17.1, 8.1 tad yathā pādatalasya bhedyatā kaṇṭakasya bhettṛtvaṃ parihāraḥ kaṇṭakasya pādānadhiṣṭhānaṃ pādatrāṇavyavahitena vādhiṣṭhānam //
YSBhā zu YS, 2, 19.1, 2.1 tathā śrotratvakcakṣurjihvāghrāṇāni buddhīndriyāṇi vākyapāṇipādapāyūpasthāni karmendriyāṇi ekādaśaṃ manaḥ sarvārtham ity etāny asmitālakṣaṇasyāviśeṣasya viśeṣāḥ //
YSBhā zu YS, 2, 55.1, 8.1 iti śrīpātañjale sāṃkhyapravacane yogaśāstre sādhananirdeśo nāma dvitīyaḥ pādaḥ samāptaḥ //
YSBhā zu YS, 3, 39.1, 3.1 prāṇo mukhanāsikāgatir ā hṛdayavṛttiḥ samaṃ nayanāt samāna ā nābhivṛttir apanayanād apāna ā pādatalavṛttir unnayanād udāna ā śirovṛttir vyāpī vyāna iti //
YSBhā zu YS, 3, 42.1, 3.1 laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati //
Yājñavalkyasmṛti
YāSmṛ, 1, 83.2 kuryācchvaśurayoḥ pādavandanaṃ bhartṛtatparā //
YāSmṛ, 1, 112.2 vākpāṇipādacāpalyaṃ varjayeccātibhojanam //
YāSmṛ, 1, 137.2 pādau pratāpayen nāgnau na cainam abhilaṅghayet //
YāSmṛ, 1, 207.1 yāvad vatsasya pādau dvau mukhaṃ yonyāṃ ca dṛśyate /
YāSmṛ, 1, 209.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
YāSmṛ, 2, 174.2 mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike //
YāSmṛ, 2, 174.2 mahiṣoṣṭragavāṃ dvau dvau pādaṃ pādam ajāvike //
YāSmṛ, 2, 208.2 satyas tadardhikaḥ pādanāsākarṇakarādiṣu //
YāSmṛ, 2, 216.1 udgūrṇe hastapāde tu daśaviṃśatikau damau /
YāSmṛ, 2, 217.1 pādakeśāṃśukakarolluñcaneṣu paṇān daśa /
YāSmṛ, 2, 217.2 pīḍākarṣāṃśukāveṣṭapādādhyāse śataṃ damaḥ //
YāSmṛ, 2, 274.2 kāryau dvitīyāparādhe karapādaikahīnakau //
YāSmṛ, 3, 85.2 pāṇipādaśalākāś ca teṣāṃ sthānacatuṣṭayam //
YāSmṛ, 3, 92.1 hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai /
YāSmṛ, 3, 127.1 pṛthivī pādatas tasya śiraso dyaur ajāyata /
Śatakatraya
ŚTr, 1, 65.1 kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī vijayi bhujayor vīryam atulam /
ŚTr, 1, 107.1 ekenāpi hi śūreṇa pādākrāntaṃ mahītalam /
ŚTr, 2, 17.2 śanaiścarābhyāṃ pādābhyāṃ reje grahamayīva sā //
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 20.2 pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti //
ṚtuS, Caturthaḥ sargaḥ, 4.2 na nūpurairhaṃsarutaṃ bhajadbhiḥ pādāmbujāny ambujakāntibhāñji //
Abhidhānacintāmaṇi
AbhCint, 1, 61.1 khe dharmacakraṃ camarāḥ sapādapīṭhaṃ mṛgendrāsanamujjvalaṃ ca /
AbhCint, 2, 14.1 pādadīdhitikaradyutidyuto rugvirokakiraṇatviṣitviṣaḥ /
AbhCint, 2, 248.2 pādā bhaṭṭārako devaḥ prayojyāḥ pūjyanāmataḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 401.1 netraṃ pādaḥ śiphā cāṅghriḥ mūlaṃ śālūkakandakau /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 15.1 yatpādasaṃśrayāḥ sūta munayaḥ praśamāyanāḥ /
BhāgPur, 1, 3, 4.2 paśyantyado rūpam adabhracakṣuṣā sahasrapādorubhujānanādbhutam //
BhāgPur, 1, 3, 39.1 yo 'māyayā saṃtatayānuvṛttyā bhajeta tatpādasarojagandham /
BhāgPur, 1, 8, 2.2 āplutā haripādābjarajaḥpūtasarijjale //
BhāgPur, 1, 12, 4.3 niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā //
BhāgPur, 1, 14, 23.1 taṃ pādayornipatitam ayathāpūrvam āturam /
BhāgPur, 1, 14, 37.1 yatpādaśuśrūṣaṇamukhyakarmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ /
BhāgPur, 1, 15, 17.1 sautye vṛtaḥ kumatinātmada īśvaro me yatpādapadmam abhavāya bhajanti bhavyāḥ /
BhāgPur, 1, 15, 28.2 evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham /
BhāgPur, 1, 16, 22.1 pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam /
BhāgPur, 1, 16, 22.1 pādairnyūnaṃ śocasi maikapādam ātmānaṃ vā vṛṣalairbhokṣyamāṇam /
BhāgPur, 1, 16, 27.3 caturbhirvartase yena pādairlokasukhāvahaiḥ //
BhāgPur, 1, 16, 34.2 sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā //
BhāgPur, 1, 17, 7.1 tvaṃ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran /
BhāgPur, 1, 17, 12.1 ko 'vṛścat tava pādāṃstrīn saurabheya catuṣpada /
BhāgPur, 1, 17, 24.1 tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ /
BhāgPur, 1, 17, 25.1 idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ /
BhāgPur, 1, 17, 29.2 tatpādamūlaṃ śirasā samagādbhayavihvalaḥ //
BhāgPur, 1, 17, 30.1 patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ /
BhāgPur, 1, 17, 42.1 vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti /
BhāgPur, 1, 18, 12.2 āpāyayati govinda pādapadmāsavaṃ madhu //
BhāgPur, 1, 18, 16.2 jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam //
BhāgPur, 1, 18, 21.1 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
BhāgPur, 1, 19, 13.3 rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma //
BhāgPur, 1, 19, 26.1 taṃ dvyaṣṭavarṣaṃ sukumārapādakarorubāhvaṃsakapolagātram /
BhāgPur, 1, 19, 33.2 kiṃ punardarśanasparśapādaśaucāsanādibhiḥ //
BhāgPur, 2, 1, 26.1 pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam /
BhāgPur, 2, 2, 10.1 unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam /
BhāgPur, 2, 2, 13.1 ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṃ gadābhṛtaḥ /
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
BhāgPur, 2, 5, 41.2 pātālaṃ pādatalata iti lokamayaḥ pumān //
BhāgPur, 2, 6, 18.1 pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ /
BhāgPur, 2, 6, 19.1 pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ /
BhāgPur, 2, 7, 4.2 yatpādapaṅkajaparāgapavitradehā yogarddhim āpurubhayīṃ yaduhaihayādyāḥ //
BhāgPur, 2, 7, 18.1 nārtho balerayam urukramapādaśaucamāpaḥ śikhādhṛtavato vibudhādhipatyam /
BhāgPur, 2, 8, 6.1 dhautātmā puruṣaḥ kṛṣṇapādamūlaṃ na muñcati /
BhāgPur, 2, 9, 13.1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
BhāgPur, 2, 9, 17.2 nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate //
BhāgPur, 2, 10, 25.1 gatiṃ jigīṣataḥ pādau ruruhāte 'bhikāmikām /
BhāgPur, 3, 1, 32.2 yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ //
BhāgPur, 3, 2, 3.2 pṛṣṭo vārttāṃ pratibrūyād bhartuḥ pādāv anusmaran //
BhāgPur, 3, 2, 17.1 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ /
BhāgPur, 3, 2, 21.2 baliṃ haradbhiś ciralokapālaiḥ kirīṭakoṭyeḍitapādapīṭhaḥ //
BhāgPur, 3, 4, 5.2 pṛṣṭhato 'nvagamaṃ bhartuḥ pādaviśleṣaṇākṣamaḥ //
BhāgPur, 3, 4, 15.1 ko nv īśa te pādasarojabhājāṃ sudurlabho 'rtheṣu caturṣv apīha /
BhāgPur, 3, 4, 20.1 sa evam ārādhitapādatīrthād adhītatattvātmavibodhamārgaḥ /
BhāgPur, 3, 4, 20.2 praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā //
BhāgPur, 3, 6, 22.1 pādāv asya vinirbhinnau lokeśo viṣṇur āviśat /
BhāgPur, 3, 7, 19.2 ratirāso bhavet tīvraḥ pādayor vyasanārdanaḥ //
BhāgPur, 3, 11, 22.2 sa evānyeṣv adharmeṇa vyeti pādena vardhatā //
BhāgPur, 3, 12, 35.2 dharmasya pādāś catvāras tathaivāśramavṛttayaḥ //
BhāgPur, 3, 13, 4.2 tattadguṇānuśravaṇaṃ mukundapādāravindaṃ hṛdayeṣu yeṣām //
BhāgPur, 3, 13, 31.1 pātālamūleśvarabhogasaṃhatau vinyasya pādau pṛthivīṃ ca bibhrataḥ /
BhāgPur, 3, 15, 35.2 sadyo harer anucarāv uru bibhyatas tatpādagrahāv apatatām atikātareṇa //
BhāgPur, 3, 16, 20.1 yaṃ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ /
BhāgPur, 3, 19, 30.3 diṣṭyā hato 'yaṃ jagatām aruntudas tvatpādabhaktyā vayam īśa nirvṛtāḥ //
BhāgPur, 3, 20, 5.2 āpo gāṅgā ivāghaghnīr hareḥ pādāmbujāśrayāḥ //
BhāgPur, 3, 20, 36.1 naikatra te jayati śālini pādapadmaṃ ghnantyā muhuḥ karatalena patatpataṃgam /
BhāgPur, 3, 21, 14.1 ye māyayā te hatamedhasas tvatpādāravindaṃ bhavasindhupotam /
BhāgPur, 3, 21, 21.2 namāmy abhīkṣṇaṃ namanīyapādasarojam alpīyasi kāmavarṣam //
BhāgPur, 3, 22, 6.2 diṣṭyā pādarajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam //
BhāgPur, 3, 24, 32.1 tvāṃ sūribhis tattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham /
BhāgPur, 3, 25, 35.1 naikātmatāṃ me spṛhayanti kecin matpādasevābhiratā madīhāḥ /
BhāgPur, 3, 25, 44.2 kṣemāya pādamūlaṃ me praviśanty akutobhayam //
BhāgPur, 3, 26, 58.2 pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ //
BhāgPur, 3, 31, 21.2 bhūyo yathā vyasanam etad anekarandhraṃ mā me bhaviṣyad upasāditaviṣṇupādaḥ //
BhāgPur, 4, 1, 14.2 devakulyāṃ hareḥ pādaśaucād yābhūt sarid divaḥ //
BhāgPur, 4, 1, 19.2 atiṣṭhad ekapādena nirdvandvo 'nilabhojanaḥ //
BhāgPur, 4, 1, 23.2 uttiṣṭhann ekapādena dadarśa vibudharṣabhān //
BhāgPur, 4, 4, 13.2 serṣyaṃ mahāpūruṣapādapāṃsubhir nirastatejaḥsu tad eva śobhanam //
BhāgPur, 4, 4, 15.1 yatpādapadmaṃ mahatāṃ mano'libhir niṣevitaṃ brahmarasāsavārthibhiḥ /
BhāgPur, 4, 6, 24.2 tīrthapādapadāmbhojarajasātīva pāvane //
BhāgPur, 4, 6, 32.1 sa yojanaśatotsedhaḥ pādonaviṭapāyataḥ /
BhāgPur, 4, 6, 38.1 kṛtvorau dakṣiṇe savyaṃ pādapadmaṃ ca jānuni /
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 8, 19.2 ārādhayādhokṣajapādapadmaṃ yadīcchase 'dhyāsanam uttamo yathā //
BhāgPur, 4, 8, 41.2 ekaṃ hy eva hares tatra kāraṇaṃ pādasevanam //
BhāgPur, 4, 8, 79.1 yadaikapādena sa pārthivārbhakas tasthau tadaṅguṣṭhanipīḍitā mahī /
BhāgPur, 4, 9, 8.2 tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho //
BhāgPur, 4, 9, 10.1 yā nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena vā syāt /
BhāgPur, 4, 9, 17.1 satyāśiṣo hi bhagavaṃs tava pādapadmamāśīs tathānubhajataḥ puruṣārthamūrteḥ /
BhāgPur, 4, 9, 27.1 so 'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam /
BhāgPur, 4, 9, 30.3 māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅmatiḥ //
BhāgPur, 4, 9, 31.2 bhavacchidaḥ pādamūlaṃ gatvā yāce yad antavat //
BhāgPur, 4, 9, 45.1 abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ /
BhāgPur, 4, 9, 46.1 surucis taṃ samutthāpya pādāvanatam arbhakam /
BhāgPur, 4, 10, 10.1 te 'pi cāmumamṛṣyantaḥ pādasparśamivoragāḥ /
BhāgPur, 4, 12, 7.2 varaṃ varārho 'mbujanābhapādayoranantaraṃ tvāṃ vayamaṅga śuśruma //
BhāgPur, 4, 12, 22.1 taṃ kṛṣṇapādābhiniviṣṭacetasaṃ baddhāñjaliṃ praśrayanamrakandharam /
BhāgPur, 4, 12, 50.1 śrāvayecchraddadhānānāṃ tīrthapādapadāśrayaḥ /
BhāgPur, 4, 15, 10.1 pādayoraravindaṃ ca taṃ vai mene hareḥ kalām /
BhāgPur, 4, 20, 18.1 spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā /
BhāgPur, 4, 21, 31.1 yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ /
BhāgPur, 4, 21, 43.1 teṣāmahaṃ pādasarojareṇumāryā vaheyādhikirīṭamāyuḥ /
BhāgPur, 4, 22, 5.1 tatpādaśaucasalilairmārjitālakabandhanaḥ /
BhāgPur, 4, 22, 11.2 yadgṛhāstīrthapādīyapādatīrthavivarjitāḥ //
BhāgPur, 4, 22, 20.1 astyeva rājanbhavato madhudviṣaḥ pādāravindasya guṇānuvādane /
BhāgPur, 4, 22, 39.1 yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitamudgrathayanti santaḥ /
BhāgPur, 4, 23, 22.2 natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau //
BhāgPur, 4, 23, 39.2 bhagavati bhavasindhupotapāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ //
BhāgPur, 4, 24, 55.2 ekāntabhaktyā ko vāñchetpādamūlaṃ vinā bahiḥ //
BhāgPur, 4, 26, 20.2 pasparśa pādayugalamāha cotsaṅgalālitām //
BhāgPur, 8, 6, 14.1 sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam /
BhāgPur, 10, 1, 16.2 vaktāraṃ pracchakaṃ śrotṝṃstatpādasalilaṃ yathā //
BhāgPur, 10, 2, 30.2 tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim //
BhāgPur, 10, 3, 27.2 tvatpādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyurasmādapaiti //
BhāgPur, 10, 4, 23.2 ityuktvāśrumukhaḥ pādau śyālaḥ svasrorathāgrahīt //
BhāgPur, 11, 2, 33.2 manye 'kutaścidbhayam acyutasya pādāmbujopāsanam atra nityam /
BhāgPur, 11, 5, 2.2 mukhabāhūrupādebhyaḥ puruṣasyāśramaiḥ saha /
BhāgPur, 11, 5, 42.1 svapādamūlam bhajataḥ priyasya tyaktānyabhāvasya hariḥ pareśaḥ /
BhāgPur, 11, 6, 41.2 praṇamya śirasā pādau prāñjalis tam abhāṣata //
BhāgPur, 11, 7, 22.1 ekadvitricatuṣpādo bahupādas tathāpadaḥ /
BhāgPur, 11, 14, 40.2 nūpurair vilasatpādaṃ kaustubhaprabhayā yutam //
BhāgPur, 11, 17, 13.1 viprakṣatriyaviṭśūdrā mukhabāhūrupādajāḥ /
BhāgPur, 11, 18, 16.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam /
Bhāratamañjarī
BhāMañj, 1, 319.1 pādayornipapātāsya bhīto daityapatistataḥ /
BhāMañj, 1, 570.1 līlāvatīmukharanūpurapādapadmapātasphurattaruṇarāgavaśādaśokaḥ /
BhāMañj, 1, 585.2 ityuktvā pādayoḥ kuntyāḥ papātāyatalocanā //
BhāMañj, 1, 754.2 nirdiśanpādanirghātairdolālīlāmiva kṣitaiḥ //
BhāMañj, 1, 952.2 pādasaṃvāhanaṃ yasya cakrāte bhayakampitau //
BhāMañj, 1, 1027.1 babhau pādanakhaśreṇībimbitā rājamaṇḍalī /
BhāMañj, 1, 1096.2 kṛṣṇo 'smīti vadanpādau so 'grahīddharmajanmanaḥ //
BhāMañj, 1, 1304.1 subhadrāpi samabhyetya pṛthāyāḥ pādavandanam /
BhāMañj, 5, 36.2 dattvā sthānadvaye pādau vicintyaikaṃ samāśrayet //
BhāMañj, 5, 325.1 sanīlamaṇipīṭhāgranyastapādo vyarājata /
BhāMañj, 5, 327.2 vyadhātpādanakhadyotaiḥ punaḥ svargāpagāmiva //
BhāMañj, 5, 409.2 pādenovāca vilikhanpādapīṭhaṃ suyodhanaḥ //
BhāMañj, 5, 409.2 pādenovāca vilikhanpādapīṭhaṃ suyodhanaḥ //
BhāMañj, 5, 492.1 sahasrapāde prāsāde bhrātṛbhiḥ parivāritaḥ /
BhāMañj, 6, 183.2 tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm //
BhāMañj, 6, 207.1 sa kuñjarendraḥ śalyasya pādena caturo hayān /
BhāMañj, 6, 282.1 sa niṣpīḍya balātpādau purastātkāliyadviṣaḥ /
BhāMañj, 6, 400.2 sudhākallolajālena pādadāreṇa manmathaḥ //
BhāMañj, 7, 331.1 uktveti so 'vatīryāśu pādacārī nareśvarān /
BhāMañj, 7, 509.2 hatvā vakṣasi pādena saumadattirapātayat //
BhāMañj, 8, 161.1 pārthaṃ ca pādapatitaṃ sāśrunetraṃ yudhiṣṭhiraḥ /
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
BhāMañj, 9, 65.1 sa pādacārī māṃ dṛṣṭvā lajjākuṭilakandharaḥ /
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 9, 70.1 yatpādapadmanakhacandramarīcimālā mālā iva kṣitibhṛtāṃ babhuruttamāṅge /
BhāMañj, 10, 85.1 akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
BhāMañj, 11, 44.2 kupitvā pādayordrauṇiṃ nakhairdantaiśca visphuran //
BhāMañj, 11, 76.2 pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam /
BhāMañj, 12, 18.1 adho nipatitastasyāḥ pādayordharmanandanaḥ /
BhāMañj, 12, 31.1 pādābhyāṃ rudhirārdrābhyāṃ raṇasaṃcāriṇastava /
BhāMañj, 13, 10.2 kuntyāḥ sadṛśapādo 'sāviti mārdavamāyayau //
BhāMañj, 13, 548.2 uccaikapādanibhṛtaṃ tamabhāṣata mūṣikaḥ //
BhāMañj, 13, 571.2 anyathāsau vināśāya pādaspṛṣṭa ivoragaḥ //
BhāMañj, 13, 796.2 uvāsa brāhmaṇaḥ kaścitpāde tuhinabhūbhṛtaḥ //
BhāMañj, 13, 826.2 tadevāsya gatiṃ vetti sarpapādānivoragaḥ //
BhāMañj, 13, 893.2 pādaiḥ saṃnidhimādāya sahasrākṣamupāyayau //
BhāMañj, 13, 1020.2 pādarogaṃ tathāśveṣu netrarogaṃ pikeṣu ca //
BhāMañj, 13, 1510.1 pādasaṃvāhanaṃ tasya nirāhāro vadhūsakhaḥ /
BhāMañj, 13, 1513.3 tasthatustau nirāhārau pādasaṃvāhane punaḥ //
BhāMañj, 13, 1630.1 yadā pasparśa pādena sarpeti munipuṃgavam /
BhāMañj, 13, 1766.2 bhaviṣyati vinā pādau tau niliptau yatastvayā //
BhāMañj, 14, 144.2 pādacārī raṇe pārtho rathakuñjaravartibhiḥ //
BhāMañj, 15, 21.1 tvatpādasevāsaṃtoṣaṃ tyaktuṃ nāhamihotsahe /
BhāMañj, 15, 38.1 apanītasitacchattracāmarāḥ pādacāriṇaḥ /
BhāMañj, 19, 301.2 pādo gaṅgājalollāsavyāloladhavalāṃśukaḥ //
Devīkālottarāgama
DevīĀgama, 1, 54.1 ā mastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 57.2 asraṃ vyāghratalaṃ pādaṃ kūṭasthaṃ vajrakārakam //
Garuḍapurāṇa
GarPur, 1, 1, 27.2 pādatrayaṃ yācamānaḥ pratyāditsustriviṣṭapam //
GarPur, 1, 8, 6.1 antarā sa dvijaśreṣṭhaḥ pādonaṃ bhrāmayeddhara /
GarPur, 1, 11, 8.1 bāhvośca karayorjānvoḥ pādayoścāpi vinyaset /
GarPur, 1, 11, 10.2 nābhau guhye tathā jānvoḥ pādayorvinyasetkramāt //
GarPur, 1, 15, 36.2 mahāpādo mahāgrīvo mahāmānī mahāmanāḥ //
GarPur, 1, 15, 53.2 hastayoḥ kāraṇaṃ tadvatpādayoḥ kāraṇaṃ tathā //
GarPur, 1, 15, 66.1 ghrāṇātmā caiva hastātmā pādātmā paramastathā /
GarPur, 1, 15, 84.2 vākpāṇipādajavanaḥ pāyūpasthastathaiva ca //
GarPur, 1, 15, 98.1 hastendriyavihīnaśca pādābhyāṃ ca vivarjitaḥ /
GarPur, 1, 15, 138.1 niyantā pādayoścaiva pādyabhākca visargakṛt /
GarPur, 1, 16, 6.2 pādendriyavihīnaṃ ca vāgdharmaparivarjitam /
GarPur, 1, 19, 10.2 pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake //
GarPur, 1, 19, 10.2 pādāṅguṣṭhe pādapṛṣṭhe pādapṛṣṭhe gulphe jānuni liṅgake //
GarPur, 1, 19, 16.2 svāhā pādayuge caiva yugahā nyāsa īritaḥ //
GarPur, 1, 19, 21.2 ke vaktre hṛdi liṅge ca pādayorgaruḍasya hi //
GarPur, 1, 19, 24.1 a ā nyasettu pādāgre i ī gulphe 'tha jānuni /
GarPur, 1, 22, 3.2 hastābhyāṃ saṃspṛśet pādāv ūrdhvaṃ pādānmastakam //
GarPur, 1, 22, 3.2 hastābhyāṃ saṃspṛśet pādāv ūrdhvaṃ pādānmastakam //
GarPur, 1, 23, 32.2 sparśo vāk pāṇipādaṃ ca pāyūpasthaṃ śrutitvacam //
GarPur, 1, 31, 3.2 prakṣālya pāṇī pādau ca ācamya ca viśeṣataḥ //
GarPur, 1, 35, 6.1 pādāṃguṣṭhe gulphamadhye jaṅghayorviddhi jānunoḥ /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 46, 2.1 īśāne ca śiraḥ pādau nairṛte 'gnyanile karau /
GarPur, 1, 47, 19.2 nemiḥ pādena vistīrṇā prāsādasya samantataḥ //
GarPur, 1, 48, 57.2 yathāśāstraṃ nivedyāni pādamūle tu dāpayet //
GarPur, 1, 48, 83.2 evaṃ madhye tathā pāde pūrṇāhutyā tathā punaḥ //
GarPur, 1, 50, 10.2 āgneyaṃ bhasmanā ā pādamastakād dehadhūnanam //
GarPur, 1, 50, 41.1 adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaḍbhistathaiva ca /
GarPur, 1, 60, 20.2 nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet //
GarPur, 1, 64, 13.2 tvacaḥ snehena śayyāṃ ca pādasnehena vāhanam //
GarPur, 1, 65, 3.2 śūrpākārau virūkṣau ca vakrau pādau śirālakau //
GarPur, 1, 65, 4.2 mārgāyotkaṇṭakau pādau kaṣāyasadṛśau tathā //
GarPur, 1, 65, 90.1 netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai /
GarPur, 1, 65, 92.1 rājñyāḥ snigdhau samau pādau talau tāmrau nakhau tathā /
GarPur, 1, 65, 94.1 vajrābjahalacihnau ca dāsyāḥ pādau tato 'nyathā /
GarPur, 1, 65, 104.1 strīṇāṃ samaṃ śiraḥ śreṣṭhaṃ pāde pāṇitale 'thavā /
GarPur, 1, 65, 108.1 gatā pāṇitale yā ca yordhvapādatale sthitā /
GarPur, 1, 81, 22.2 tīrthaṃ bindusaraḥ puṇyaṃ viṣṇupādodakaṃ param //
GarPur, 1, 83, 58.1 ravipāde piṇḍadānātpatitoddhāraṇaṃ bhavet /
GarPur, 1, 86, 5.2 muṇḍapṛṣṭhasya pādeṣu yato brahmasaromukhāḥ //
GarPur, 1, 86, 6.2 aravindo girirnāma krauñcapādāṅkito yataḥ //
GarPur, 1, 95, 29.1 śvaśrūśvaśurayoḥ kuryātpādayorvandanaṃ sadā /
GarPur, 1, 96, 23.1 vākpāṇipādacāpalyaṃ varjayec cātibhojanam /
GarPur, 1, 96, 41.2 pādau pratāpayennāgnau na cainamabhilaṅghayet //
GarPur, 1, 96, 56.2 dūrāducchiṣṭaviṇmūtrapādāmbhāṃsi samutsṛjet //
GarPur, 1, 96, 66.1 goghrātaṃ śakunocchiṣṭaṃ pādaspṛṣṭaṃ ca kāmataḥ /
GarPur, 1, 98, 9.1 yāvadvatsasya dvau pādau mukhaṃ yonyāṃ pradṛśyate /
GarPur, 1, 98, 11.2 pādaśaucaṃ dvijocchiṣṭamārjanaṃ gopradānavat //
GarPur, 1, 109, 4.1 calatyekena pādena tiṣṭhatyekena buddhimān /
GarPur, 1, 110, 11.2 na hi cūḍāmaṇiḥ pāde śobhate vai kadācana //
GarPur, 1, 110, 12.2 athavā pṛthivīpālo mūrdhni pāde pramādataḥ //
GarPur, 1, 110, 21.2 pādalagnaṃ karasthena kaṇṭakenaiva kaṇṭakam //
GarPur, 1, 113, 41.1 yasya hastau ca pādau ca manaścaiva susaṃyatam /
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 121, 6.2 tailavarji viṣṇulokaṃ viṣṇubhāk kṛcchrapādakṛt //
GarPur, 1, 123, 8.1 prathame 'hni hareḥ pādau yajet padmair dvitayika /
GarPur, 1, 127, 15.1 varāhāya namaḥ pādau kroḍākṛtaye namaḥ kaṭim /
GarPur, 1, 136, 10.1 sarvātmane namaḥ pādau naivedyaṃ ghṛtapāyasam /
GarPur, 1, 142, 22.2 pādāvamarśanāt kruddho māṇḍavyastamuvāca ha //
GarPur, 1, 147, 83.2 uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ //
GarPur, 1, 152, 17.2 kaṇṭharodhaḥ svarabhraṃśaḥ pittātpādāṃsapāṇiṣu //
GarPur, 1, 157, 20.1 mūrchā śiroruviṣṭambhaḥ śvayathuḥ karapādayoḥ /
GarPur, 1, 159, 37.1 śītapriyatvaṃ galatāluśoṣo mādhuryam āsye karapādadāhaḥ /
GarPur, 1, 161, 4.2 tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ //
GarPur, 1, 162, 15.1 pāṇḍuroge kṣaye jāte nābhipādāsyamehanam /
GarPur, 1, 164, 22.2 raktairalaṃśukā pāṇipāde kuryādvipādikā //
GarPur, 1, 164, 33.2 pāṇipādāśritāḥ sphoṭāḥ kleśātsandhiṣu cādhikam //
GarPur, 1, 165, 3.1 bahupādāśca sūkṣmāśca yūkā likṣāśca nāmataḥ /
GarPur, 1, 166, 26.1 āyacchanti tanor doṣāḥ sarvam ā pādamastakam /
GarPur, 1, 166, 50.1 rukpādaviṣamanyaste śramādvā jāyate yadā /
GarPur, 1, 166, 53.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
GarPur, 1, 167, 6.2 jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu //
GarPur, 1, 167, 8.1 pādayormūlamāsthāya kadāciddhastayorapi /
GarPur, 1, 168, 10.1 dāhoṣmapādasaṃkledakoparāgapariśramāḥ /
GarPur, 1, 168, 50.2 kvāthāccaturguṇaṃ vāri pādasthaṃ syāccaturguṇam //
Gītagovinda
GītGov, 8, 18.1 tava idam paśyantyāḥ prasaradanurāgam bahiḥ iva priyāpādālaktachuritam aruṇachāyahṛdayam /
Hitopadeśa
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Hitop, 1, 84.3 sakhe mṛga tvam ātmānaṃ mṛtavat saṃdarśya vātenodaraṃ pūrayitvā pādān stabdhīkṛtya tiṣṭha /
Hitop, 1, 106.2 calaty ekena pādena tiṣṭhaty ekena buddhimān /
Hitop, 1, 148.2 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanam āyuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
Hitop, 1, 159.1 atha tayoḥ pādāsphālanena ekaḥ sarpo 'pi mṛtaḥ /
Hitop, 2, 66.9 damanako brūte yadyapi mayā sevakena śrīmaddevapādānāṃ na kiṃcit prayojanam asti tathāpi prāptakālam anujīvinā sāṃnidhyam avaśyaṃ kartavyam ity āgato 'smi /
Hitop, 2, 67.1 yadyapi cireṇāvadhīritasya devapādair me buddhināśaḥ śakyate tad api na śaṅkanīyam /
Hitop, 2, 68.3 maṇir luṭhati pādeṣu kācaḥ śirasi dhāryate /
Hitop, 2, 71.3 nahi cūḍāmaṇiḥ pāde nūpuraṃ śirasā kṛtam //
Hitop, 2, 87.4 asmaddevapādāravindaṃ praṇama /
Hitop, 2, 90.28 saṃjīvako brūte kathaṃ śrīmaddevapādānām agocareṇaiva kriyate /
Hitop, 2, 127.3 tathā cāsmatsannidhāne śrīmaddevapādānāṃ śaktitrayanindāṃ kṛtvā rājyam evābhilaṣati /
Hitop, 2, 127.8 atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭhate śrīḥ /
Hitop, 3, 6.9 hastapādādisaṃyuktā yūyaṃ kim avasīdatha //
Hitop, 3, 15.6 tato dineṣu gacchatsu tattīrāvasthitāḥ kṣudraśaśakā gajapādāhatibhiś cūrṇitāḥ /
Hitop, 3, 17.18 eṣa duṣṭo 'smaddeśe carann api devapādān adhikṣipati /
Hitop, 3, 19.2 tatrāpi devapādānām evādhipatyam /
Hitop, 3, 24.22 tato mayoktam bhrātaḥ śuka kim evaṃ bravīṣi māṃ prati yathā śrīmaddevapādās tathā bhavān api /
Hitop, 3, 59.3 sa ca devapādān draṣṭum icchati /
Hitop, 3, 137.3 tad devapādādeśād bahir niḥsṛtya svavikramaṃ darśayāmi /
Hitop, 3, 137.4 tena devapādānām ānṛṇyam upagacchāmi /
Kathāsaritsāgara
KSS, 1, 1, 20.1 cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ /
KSS, 1, 1, 27.2 mahīṃ bhramantau himavatpādamūlamavāpatuḥ //
KSS, 1, 1, 58.1 nipatya pādayostābhyāṃ jayayā saha bodhitā /
KSS, 1, 2, 6.1 sa kāṇabhūtinā dṛṣṭvā kṛtapādopasaṃgrahaḥ /
KSS, 1, 2, 20.1 bhrātrāsya dīrghajaṅghena patitvā pādayostataḥ /
KSS, 1, 2, 60.1 tataḥ svāmikumārasya pādamūlaṃ gato 'bhavat /
KSS, 1, 4, 53.1 ā śiraḥ pādamaṅgeṣu tābhistattailakajjalam /
KSS, 1, 4, 90.1 atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
KSS, 1, 5, 110.2 darbhamunmūlayāmyatra pādo hyetena me kṣataḥ //
KSS, 1, 8, 31.1 tato gaṇāvatāraṃ taṃ matvā pādānato nṛpaḥ /
KSS, 2, 1, 65.1 so 'pi tāṃ pādapatitāṃ munirāśritavatsalaḥ /
KSS, 2, 2, 123.1 sāntvena rājaputrīṃ tāmamuñcantaṃ ca pādataḥ /
KSS, 2, 2, 138.1 prabuddhaśca dadarśa svau pādau nigaḍasaṃyutau /
KSS, 2, 2, 175.2 pratyabhijñātavān pṛṣṭvā papātāsya ca pādayoḥ //
KSS, 2, 4, 103.2 dṛḍhaṃ pādaprahārādyaiḥ sarveṣvaṅgeṣv atāḍyata //
KSS, 2, 5, 39.1 svayaṃ ca pādacārī sansa śanairdayitānvitaḥ /
KSS, 2, 5, 43.1 tatra tāṃ rātrimāraṇyadarbhapāṭitapādayā /
KSS, 2, 5, 101.1 tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ /
KSS, 2, 5, 102.2 pādāghātena ḍombo 'tha so 'pi pāśe vyapadyata //
KSS, 2, 5, 142.2 gatvātha kārayadhvaṃ ca śunaḥ pādamayomayam //
KSS, 2, 5, 148.1 śunaḥ pādena dattvāṅkaṃ lalāṭe tābhireva ca /
KSS, 2, 5, 189.2 lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā //
KSS, 2, 5, 190.2 sarve 'pi dadṛśustatra śunaḥ pādaṃ lalāṭagam //
KSS, 2, 6, 66.1 tadgotraskhalito devīṃ pādalagnaḥ prasādayan /
KSS, 3, 4, 36.1 tatastasyāvinītasya pādacchedena nigraham /
KSS, 3, 4, 89.1 āsṛkkotthitapādābhyām abhyasyantamivāmbare /
KSS, 3, 4, 249.2 āhārastena sahasā pādenāhatya cikṣipe //
KSS, 3, 6, 14.2 vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ //
KSS, 3, 6, 15.2 gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat //
KSS, 3, 6, 110.1 sā māṃ pādānatāṃ snātāṃ kṛtavighneśvarārcanām /
KSS, 3, 6, 125.2 saśiṣyo muṣṭibhiḥ pādair laguḍaiś cāpyatāḍayat //
KSS, 4, 1, 75.2 tvaṃ cireṇāgatāsīti pādaghātair atāḍayat //
KSS, 4, 2, 88.1 ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ /
KSS, 4, 2, 130.2 pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ //
KSS, 4, 2, 131.1 ananyasadṛśīṃ tāṃ ca kṛtapādābhivandanām /
KSS, 5, 1, 108.2 taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ //
KSS, 5, 1, 139.2 evaṃ karomīty āha sma so 'pataccāsya pādayoḥ //
KSS, 5, 1, 163.2 mādhavo 'pyapatat tasya śivasyotthāya pādayoḥ //
KSS, 5, 2, 150.2 āsphoṭayiṣyañjagrāha pāde raṇitanūpure //
KSS, 5, 2, 151.1 sāpi taṃ tarasā pādam ākṣipyaiva svamāyayā /
KSS, 5, 2, 152.1 tasya cāśokadattasya tatpādānmaṇinūpuram /
KSS, 5, 2, 253.2 dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam //
KSS, 5, 3, 86.2 aśvenāhatya pādena tasyāṃ vāpyāṃ nicikṣipe //
KSS, 6, 1, 54.1 ityuktvā prahito rājñā patitvā tasya pādayoḥ /
KSS, 6, 2, 61.1 na tāvanmānuṣī yena pādau nāsya rajaḥspṛśau /
Kālikāpurāṇa
KālPur, 53, 39.2 bāhvorguhye pādayośca jaṅghayorjaghane kramāt //
KālPur, 55, 24.2 mahāmāyāṃ ca hṛdaye ātmānaṃ gurupādayoḥ //
KālPur, 56, 15.1 yaḥ pātu dakṣiṇe pāde ṣo māṃ vāmapāde tathā /
KālPur, 56, 15.1 yaḥ pātu dakṣiṇe pāde ṣo māṃ vāmapāde tathā /
KālPur, 56, 31.2 nakhadantakaroṣṭhapādau rāṃ māṃ pātu sadaiva hi //
KālPur, 56, 57.1 guṭikāñjanapātālapādaleparasāñjanam /
Kṛṣiparāśara
KṛṣiPar, 1, 176.2 mṛgaśirasi nivṛtte raudrapāde 'mbuvācī bhavati ṛtumatī kṣmā varjayettrīṇyahāni /
KṛṣiPar, 1, 195.2 oṃ siddhiḥ śrīgurupādebhyo namaḥ /
KṛṣiPar, 1, 209.1 saptapadyāṃ tataḥ pādaṃ dattvā mukhyaniketane /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 42.2 pādodakaṃ ca nirmālyaṃ mastake yasya so 'cyutaḥ //
KAM, 1, 95.2 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 96.2 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
KAM, 1, 97.2 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
KAM, 1, 98.1 snānaṃ pādodakaṃ viṣṇoḥ piban śirasi dhārayan /
KAM, 1, 99.1 yathā pādodakaṃ puṇyaṃ nirmālyaṃ cānulepanam /
KAM, 1, 196.1 klinnaṃ pādodakenaiva yasya nityaṃ kalebaram /
Mukundamālā
MukMā, 1, 1.2 indrādidevagaṇavanditapādapīṭhaṃ vṛndāvanālayamahaṃ vasudevasūnum //
MukMā, 1, 6.2 etatprārthyaṃ mama bahumataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu //
MukMā, 1, 11.2 saṃsārākhye mahati jaladhau majjatāṃ nastridhāmanpādāmbhoje varada bhavato bhaktināve prasīda //
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Mātṛkābhedatantra
MBhT, 7, 32.1 yīḥkāraṃ pādayugalaṃ hasauḥ sarvāṅgam eva tu /
MBhT, 13, 10.2 sapādaveṣṭanaṃ devi nāgapāśaṃ manoharam //
MBhT, 14, 19.2 pādādimastakāntaṃ vai snānakāle pramajjati //
MBhT, 14, 20.1 pādasparśo na doṣāya parabrahmaṇi śailaje /
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 8.1 iti vastutrayasyāsya prākpādakṛtasaṃsthiteḥ /
MṛgT, Vidyāpāda, 2, 8.2 caryāyogakriyāpādair viniyogo 'bhidhāsyate //
MṛgT, Vidyāpāda, 11, 12.2 śrotradṛkpāṇipādādi tato bhinnārthamastu nuḥ //
MṛgT, Vidyāpāda, 12, 4.1 vāṇī pāṇī bhagaḥ pāyuḥ pādau ceti rajobhuvaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 2.0 athety ānuṣaṅgikasambandhādikathanād anantaraṃ vidyākhyaḥ pādaḥ prakramyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 1.0 ittham asyaiva padārthatrayasya vidyāpāde sthitasya caryādipādatrayeṇa viniyogo vibhajanam abhidhāsyate vakṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 8.2, 1.0 ittham asyaiva padārthatrayasya vidyāpāde sthitasya caryādipādatrayeṇa viniyogo vibhajanam abhidhāsyate vakṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 10.1 tadidam uktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.1 taduktaṃ tatrabhavadbhiḥ sadyojyotiḥpādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 7.3 sarvataḥ pāṇipādaṃ tatsarvato 'kṣiśiromukham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 1.2, 5.1 tathā coktaṃ tatrabhavadbṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 5.1 uktaṃ ca bṛhaspatipādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 2.1 uktaṃ ca tatrabhavatsadyojyotiḥpādaiḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 6.0 tasya nuḥ puṃsaḥ śrotradṛgādi pāṇipādādi ca bhavatpakṣe bhinnārtham astu ekaviṣayaṃ mā bhūt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 7.0 nanu kenoktaṃ śrotradṛgāder ekaviṣayatvaṃ nahi śrotragrāhyamarthaṃ dṛk gṛhṇāti pāṇikāryaṃ vā pādaḥ karoti pṛthagarthatvenaiṣāṃ prātisvikasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 10.1 uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 1.0 vākpāṇipādapāyūpasthāḥ pañca rājasā devāḥ //
Narmamālā
KṣNarm, 1, 80.1 paripālakapādānāṃ yatkiṃcidupayujyate /
KṣNarm, 1, 109.2 karikā bhagavatpādā bhūrjabhastrātha sruksruvau //
KṣNarm, 2, 41.1 pāntu no bhagavatpādā jaghanyajanavatsalāḥ /
KṣNarm, 2, 81.2 āhūtaḥ pādapatanairjyotirgaṇaka āyayau //
KṣNarm, 2, 92.2 niryatpalālapūlīkaḥ pādato dhūlidhūsaraḥ //
KṣNarm, 2, 94.1 eḍikāvyapadeśena gāvaḥ pādairhṛtā daśa /
KṣNarm, 2, 97.1 pādāntike ca prahitaṃ tasya pradhanapatrakam /
KṣNarm, 2, 99.2 tātparyamiti vijñaptāḥ pādā jyeṣṭhārkavāsare //
KṣNarm, 2, 114.1 ahaṃpūrvikayā sarve patitāstasya pādayoḥ /
KṣNarm, 3, 99.1 yaḥ pādapatitānārtānpūjyānapyavamanyate /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 5.0 tarpayitetyarthaḥ yadyārtavamapi saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ pṛthivīvāyvākāśānām tejo'nilasaṃnipātācchukraṃ droṇīsadṛśaṃ devarṣibrahmarṣirājarṣisamūhair tarpayitetyarthaḥ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ yadyārtavamapi vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ pṛthivīvāyvākāśānām devarṣibrahmarṣirājarṣisamūhair saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ vātādiharauṣadhair tejo'nilasaṃnipātācchukraṃ saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ samīritaṃ svābhāvikasya doṣaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 1.2 nighaṇṭuśeṣaṃ vakṣye'haṃ natvārhatpādapaṅkajam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 3.0 hīnāṅgaḥ pādavikalaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 2.0 sthirāṅgaḥ pādādivaikalyarahitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 385.3 na kuryād guruputrasya pādayoścāvanejanam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.1 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ /
Rasahṛdayatantra
RHT, 1, 16.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RHT, 2, 21.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //
RHT, 3, 29.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ //
RHT, 5, 5.1 mākṣikasatvaṃ hemnā pādādikajāritaṃ drutaṃ sūte /
RHT, 5, 31.1 śatanirvyūḍhe ca samaṃ pādonaṃ pañcasaptativyūḍhe /
RHT, 5, 31.2 pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike //
RHT, 5, 35.2 tadvatkāryaṃ vidhinā sukarma gurupādanirdiṣṭam //
RHT, 5, 48.2 tatpādaśeṣalavaṇaṃ haṇḍikapākena pācitaṃ sudṛḍham //
RHT, 12, 8.2 pādena tu pūrvoktadvandvānyatamakaṃ kalpyam //
RHT, 12, 13.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //
RHT, 14, 2.1 pradrāvya śastrapātre gandhapādena sūtakaṃ dadyāt /
RHT, 16, 27.1 sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /
RHT, 16, 37.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //
RHT, 18, 9.2 pādādijīrṇabījo yujyate patralepena //
RHT, 18, 34.1 tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /
RHT, 18, 53.1 liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /
RHT, 18, 57.2 pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //
RHT, 18, 68.1 nirbījaṃ samajīrṇe pādaikenaiva ṣoḍaśāṃśena /
RHT, 18, 68.2 ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca //
RHT, 18, 68.2 ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca //
RHT, 18, 74.2 tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //
RHT, 19, 34.1 ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ /
Rasamañjarī
RMañj, 2, 54.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RMañj, 3, 40.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
RMañj, 3, 90.1 pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /
RMañj, 5, 50.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RMañj, 6, 13.2 gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam //
RMañj, 6, 28.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RMañj, 6, 33.2 lavaṇaṃ varjayettatra śayītottānapādataḥ //
RMañj, 6, 34.2 pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //
RMañj, 6, 167.2 hastapādādirogeṣu guṭikeyaṃ praśasyate //
RMañj, 6, 240.1 raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake /
RMañj, 6, 324.2 haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā //
RMañj, 7, 9.0 mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet //
RMañj, 9, 5.2 tena pralepayet pādau śukrastambhaḥ prajāyate /
RMañj, 9, 75.1 saṃkoco hastapādānāmakṣirogo'tichardanam /
RMañj, 9, 81.2 hastapādādisaṃkocaś cakṣuḥpīḍeti lakṣaṇam //
RMañj, 10, 40.2 hṛdayaṃ hastapādau ca daśarātraṃ sa jīvati //
RMañj, 10, 51.2 pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet //
Rasaprakāśasudhākara
RPSudh, 2, 36.2 rasapādasamaṃ hema trayamekatra mardayet //
RPSudh, 5, 30.1 pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam /
RPSudh, 5, 126.1 pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām /
RPSudh, 6, 73.0 pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā //
RPSudh, 11, 90.2 bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam //
Rasaratnasamuccaya
RRS, 1, 15.2 pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam //
RRS, 1, 45.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RRS, 2, 26.1 pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /
RRS, 2, 70.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
RRS, 2, 103.1 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ /
RRS, 2, 126.1 sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /
RRS, 2, 150.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RRS, 3, 113.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
RRS, 3, 138.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RRS, 4, 47.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RRS, 5, 16.1 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit /
RRS, 5, 102.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RRS, 5, 131.1 mṛtasūtasya pādena praliptāni puṭānale /
RRS, 5, 184.2 pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca //
RRS, 5, 184.2 pādaṃ pādaṃ kṣipedbhasma śulbasya vimalasya ca //
RRS, 5, 231.1 bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
RRS, 11, 77.1 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
RRS, 11, 80.2 sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //
RRS, 11, 93.1 sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
RRS, 12, 18.1 pādāṃśakaṃ sāraraviḥ samāṃśagandho vipakvaḥ svakaṣāyapiṣṭaḥ /
RRS, 12, 81.1 lepayedgandhakarpūrair ā pādatalamastakam /
RRS, 13, 82.1 viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca /
RRS, 14, 31.2 pādāṃśaṃ sakalaiḥ samānamaricaṃ lihyātkramātsājyakaṃ yāvanniṣkamitaṃ bhavetpratidinaṃ māsātkṣayaḥ śāmyati //
RRS, 14, 32.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RRS, 14, 38.2 pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ //
RRS, 14, 52.2 asyārdhapādaṃ maricārdhabhāgaṃ gandhāśmaniṣkaṃ ca ghṛtena lihyāt //
RRS, 14, 57.1 ardhapādo rasādbhakṣyaḥ kevalādrājayakṣmibhiḥ /
RRS, 14, 63.2 etāvadgandhakātpādaṃ maricādbhāvitādapi //
RRS, 14, 70.1 ardhapādaṃ ca poṭalyāḥ kākinyau dve viṣasya ca /
RRS, 16, 103.2 hastapādādisaṃkocaḥ sarvājīrṇasya lakṣaṇam //
RRS, 16, 125.2 pādonaniṣkamānā ca kaniṣṭhātra varāṭikā //
RRS, 17, 19.2 piṣṭvā varāṭakaṃ tena rasapādaṃ ca ṭaṃkaṇam //
Rasaratnākara
RRĀ, R.kh., 4, 15.2 cāṇḍālī rudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam //
RRĀ, R.kh., 4, 40.1 tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /
RRĀ, R.kh., 7, 32.2 tena pādāvaśeṣeṇa kvāthe'ṣṭau maṇayaḥ śilā //
RRĀ, R.kh., 7, 55.1 pādāṃśaṃ ṭaṅkaṇasyedaṃ piṣṭvā mūṣāṃ vilepayet /
RRĀ, R.kh., 8, 4.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
RRĀ, R.kh., 8, 52.1 uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /
RRĀ, R.kh., 8, 96.1 vaṅgapādena sūtena vaṅgapatrāṇi lepayet /
RRĀ, R.kh., 9, 6.2 tatkvāthe pādaśeṣe tu lauhasya patrapañcakam //
RRĀ, Ras.kh., 2, 5.1 sūtapādaṃ mṛtaṃ svarṇaṃ sarvaṃ mardyaṃ dināvadhi /
RRĀ, Ras.kh., 2, 78.1 tasmin pādaṃ mṛtaṃ svarṇaṃ kṣiptvā vahnyārdrakadravaiḥ /
RRĀ, Ras.kh., 2, 82.2 samaṃ sūtānmṛtaṃ vajraṃ pādāṃśaṃ tatra yojayet //
RRĀ, Ras.kh., 3, 37.1 pādonaniṣkamabhrotthaṃ sattvaṃ pādaṃ ca hāṭakam /
RRĀ, Ras.kh., 3, 60.2 lohapātre drute gandhe pādāṃśaṃ pāradaṃ kṣipet //
RRĀ, Ras.kh., 3, 140.2 pādamātraṃ prayatnena ruddhvā saṃdhiṃ viśoṣayet //
RRĀ, Ras.kh., 4, 98.1 pādaprasthaṃ tilāttailaṃ sarvamekatra pācayet /
RRĀ, Ras.kh., 6, 55.1 etatsarvaṃ samaṃ cūrṇya pādāṃśaṃ cāharetpṛthak /
RRĀ, Ras.kh., 6, 55.2 pādāṃśasyāṣṭamāṃśena śuddhaṃ sūtaṃ vimiśrayet //
RRĀ, Ras.kh., 6, 73.1 tatpādāṃśaṃ mṛtaṃ lohaṃ madhvājyaśarkarānvitam /
RRĀ, Ras.kh., 7, 16.1 caṭakānaṅkulītailaiḥ pādādhaḥ saṃpralepayet /
RRĀ, Ras.kh., 7, 16.2 na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet //
RRĀ, Ras.kh., 7, 28.2 pādau vīryadharo bhūyātpadbhyāṃ śayyāṃ na saṃspṛśet //
RRĀ, Ras.kh., 7, 72.2 liṅgaṃ stanau ca karṇau ca hastau pādau na saṃśayaḥ /
RRĀ, Ras.kh., 8, 36.1 jyotiḥsiddhavaṭe vṛkṣe ekapādena tiṣṭhati /
RRĀ, Ras.kh., 8, 59.1 ekapādena ciñcādhas tadvṛkṣāt pattramāharet /
RRĀ, V.kh., 3, 18.3 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā /
RRĀ, V.kh., 3, 18.4 kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //
RRĀ, V.kh., 3, 77.2 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //
RRĀ, V.kh., 3, 83.2 tālakaṃ kaṇaśaḥ kṛtvā tālāt pādāṃśaṭaṅkaṇam //
RRĀ, V.kh., 3, 115.1 lohapātre drute vaṅge pādāṃśaṃ tālakaṃ kṣipet /
RRĀ, V.kh., 3, 119.2 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //
RRĀ, V.kh., 4, 19.1 pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /
RRĀ, V.kh., 4, 21.2 deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //
RRĀ, V.kh., 4, 57.1 drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 4, 84.1 ardhakalkena lepyātha pādakalkena vā punaḥ /
RRĀ, V.kh., 4, 109.2 siddhacūrṇamidaṃ khyātaṃ bhavet pādādikaṃ palam //
RRĀ, V.kh., 4, 149.1 ardhakalkena lepyo'tha pādakalkena vai punaḥ /
RRĀ, V.kh., 4, 153.2 pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //
RRĀ, V.kh., 4, 159.1 śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 6, 58.1 dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /
RRĀ, V.kh., 6, 58.2 tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //
RRĀ, V.kh., 6, 58.2 tāmracūrṇasya pādāṃśaṃ pādāṃśaṃ phullatorikā //
RRĀ, V.kh., 7, 37.2 pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 44.1 marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /
RRĀ, V.kh., 7, 92.1 tatkhoṭaṃ sūkṣmacūrṇaṃ tu pādāṃśaṃ drutapāradam /
RRĀ, V.kh., 8, 10.1 lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet /
RRĀ, V.kh., 8, 73.2 pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet //
RRĀ, V.kh., 8, 112.1 vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /
RRĀ, V.kh., 8, 121.1 sābuṇīsattvapādāṃśaṃ dattvā piṣṭvā pacetpunaḥ /
RRĀ, V.kh., 8, 124.3 pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 9, 19.2 yāvanmilati pādāṃśaṃ suvarṇe mṛtavajrakam //
RRĀ, V.kh., 9, 73.1 asya tulyaṃ śuddhasūtaṃ sūtapādaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 9, 98.3 pādāṃśena punastasmin bhasmasūtaṃ niyojayet //
RRĀ, V.kh., 10, 14.2 ruddhvā gajapuṭe pacyāt pādāṃśaṃ gaṃdhakaṃ punaḥ //
RRĀ, V.kh., 11, 23.1 tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha /
RRĀ, V.kh., 12, 10.2 pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam //
RRĀ, V.kh., 13, 3.2 itthaṃ plutasyābhrakasya pādāṃśaṃ ṭaṃkaṇaṃ kṣipet //
RRĀ, V.kh., 13, 55.1 tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /
RRĀ, V.kh., 13, 73.2 strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /
RRĀ, V.kh., 13, 97.1 abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /
RRĀ, V.kh., 14, 40.1 pādāṃśaṃ pakvabījaṃ ca cārayitvātha jārayet /
RRĀ, V.kh., 14, 67.1 yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /
RRĀ, V.kh., 14, 100.2 pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 15, 50.2 asya sūtasya pādāṃśaṃ pakvabījaṃ sucūrṇitam /
RRĀ, V.kh., 15, 57.3 tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //
RRĀ, V.kh., 15, 58.2 tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //
RRĀ, V.kh., 15, 62.2 samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //
RRĀ, V.kh., 15, 65.1 taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
RRĀ, V.kh., 15, 73.1 pādāṃśaṃ jārayettasya dvaṃdvitaṃ vyomasattvakam /
RRĀ, V.kh., 15, 73.2 tato mākṣikasatvaṃ ca pādāṃśaṃ tatra jārayet //
RRĀ, V.kh., 15, 75.1 tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /
RRĀ, V.kh., 15, 77.1 tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam /
RRĀ, V.kh., 15, 103.2 tasyaiva rasarājasya pādāṃśaṃ rasabījakam //
RRĀ, V.kh., 15, 118.1 garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake /
RRĀ, V.kh., 15, 125.2 tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //
RRĀ, V.kh., 15, 125.2 tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam //
RRĀ, V.kh., 16, 17.2 pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā //
RRĀ, V.kh., 17, 11.1 dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
RRĀ, V.kh., 18, 88.2 tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ //
RRĀ, V.kh., 18, 135.1 tenaiva pādabhāgena hemapatrāṇi lepayet /
RRĀ, V.kh., 18, 157.1 pādāṃśaṃ pakvabījaṃ tu dattvā cāryaṃ ca mardayet /
RRĀ, V.kh., 18, 162.2 tanmadhye pūrvasūtaṃ tu pādāṃśaṃ liptavajrakam //
RRĀ, V.kh., 18, 164.1 talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 18, 168.2 mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 18, 168.2 mūṣāyāṃ biḍaliptāyāṃ pādaṃ pādaṃ śanaiḥ śanaiḥ //
RRĀ, V.kh., 19, 3.1 mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /
RRĀ, V.kh., 19, 46.1 ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /
RRĀ, V.kh., 19, 50.2 samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet //
RRĀ, V.kh., 19, 63.1 asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet /
RRĀ, V.kh., 19, 76.2 vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
RRĀ, V.kh., 19, 85.2 pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //
RRĀ, V.kh., 19, 116.1 tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /
RRĀ, V.kh., 19, 119.1 pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /
RRĀ, V.kh., 20, 44.2 ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //
RRĀ, V.kh., 20, 56.2 rasaṃ tatkrauñcapādāntaḥ kṣiptvā pādaṃ mṛdā lipet //
RRĀ, V.kh., 20, 136.1 rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /
Rasendracintāmaṇi
RCint, 3, 73.2 atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /
RCint, 3, 113.1 bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /
RCint, 3, 143.1 nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /
RCint, 3, 143.2 ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca //
RCint, 3, 143.2 ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca //
RCint, 3, 191.1 ghanasattvapādajīrṇo 'rdhakāntajīrṇaśca tīkṣṇasamajīrṇaḥ /
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 5, 6.1 gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /
RCint, 5, 10.1 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /
RCint, 6, 14.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
RCint, 6, 32.1 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /
RCint, 6, 34.1 tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /
RCint, 7, 114.3 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RCint, 8, 18.1 mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /
RCint, 8, 112.2 dugdhaśarāvadvitayaṃ pādair ekādikair adhikam //
RCint, 8, 229.2 tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /
Rasendracūḍāmaṇi
RCūM, 10, 21.2 pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
RCūM, 10, 96.2 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //
RCūM, 10, 118.2 sāruṣkaraiśca pādāṃśaiḥ sāmlaiḥ saṃmardya kharparam //
RCūM, 11, 69.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
RCūM, 11, 99.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RCūM, 12, 43.2 pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //
RCūM, 13, 59.2 krāmaṇaṃ pādapādena prasitaṃ cūlikāmbunā //
RCūM, 13, 59.2 krāmaṇaṃ pādapādena prasitaṃ cūlikāmbunā //
RCūM, 13, 72.2 pādayorgharṣayedyatnāt tataśceṣṭāmavāpnuyāt //
RCūM, 14, 74.3 liptapādāṃśasūtāni tasmin kalke nigūhayet //
RCūM, 14, 155.2 pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca //
RCūM, 14, 155.2 pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca //
RCūM, 14, 197.1 bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /
RCūM, 14, 207.1 tato dālī tripādena cūrṇārdhena tataḥ param /
RCūM, 14, 219.2 tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //
RCūM, 15, 20.1 pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /
RCūM, 16, 6.1 jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /
RCūM, 16, 91.1 samāṃśato jāritatīkṣṇasūto niṣevitaḥ pādamito dvimāsam /
RCūM, 16, 94.1 pādāṃśenārdhabhāgena tripādena samāṃśataḥ /
RCūM, 16, 94.1 pādāṃśenārdhabhāgena tripādena samāṃśataḥ /
Rasendrasārasaṃgraha
RSS, 1, 147.1 pādāṃśaṃ śālisaṃyuktam abhrakaṃ kambalodare /
RSS, 1, 221.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
RSS, 1, 297.2 tatkvāthe pādaśeṣe tu lauhasya palapañcakam //
RSS, 1, 362.2 tasminpādāvaśeṣe ca kvāthe'ṣṭau maṇayaḥ śilāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 1.0 yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate //
Rasārṇava
RArṇ, 2, 11.2 kaṭhinān uṣṇapādāṃśca dhātuvāde niyojayet //
RArṇ, 2, 23.2 yatpādau māṃsalau snigdhau vartulāvartaromakau //
RArṇ, 6, 15.1 tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /
RArṇ, 7, 3.2 tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā //
RArṇ, 7, 11.1 devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /
RArṇ, 7, 41.1 tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /
RArṇ, 7, 77.1 dattvā pādāṃśakaṃ sarvaṃ tataḥ pātanayantrake /
RArṇ, 8, 13.2 pādonalakṣarāgāstu proktā marakate priye //
RArṇ, 11, 84.1 mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /
RArṇ, 11, 123.1 pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /
RArṇ, 11, 177.1 tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /
RArṇ, 11, 179.1 bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /
RArṇ, 11, 183.2 peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //
RArṇ, 11, 191.1 ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /
RArṇ, 11, 193.1 hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /
RArṇ, 12, 35.1 mṛtasya dāpayennasyaṃ hastapādau tu mardayet /
RArṇ, 12, 124.1 ākramya vāmapādena paśyedgaganamaṇḍalam /
RArṇ, 12, 145.2 tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /
RArṇ, 12, 298.1 avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /
RArṇ, 12, 330.2 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
RArṇ, 12, 351.1 rājāvartaṃ tataḥ sūte yojayet pādayogataḥ /
RArṇ, 12, 360.2 varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //
RArṇ, 14, 4.0 pādāṃśena suvarṇasya pattralepaṃ tu kārayet //
RArṇ, 15, 60.1 hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /
RArṇ, 15, 60.2 pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //
RArṇ, 15, 83.2 tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /
RArṇ, 16, 8.1 baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ /
RArṇ, 16, 8.2 drutapāde tato deyaṃ drāvayitvā punardravet //
RArṇ, 17, 50.2 tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate //
RArṇ, 17, 100.0 pādam etat surāsekair jāyate nakhapāṇḍuram //
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca /
RArṇ, 18, 179.1 pūrvasiddharase devi pādāṃśaṃ hema yojayet /
Ratnadīpikā
Ratnadīpikā, 1, 25.1 jalabinduyavarekhā vaiśyānāṃ kākapādavat /
Ratnadīpikā, 1, 35.2 yanmūlyaṃ brāhmaṇaṃ proktaṃ pādādhaḥ kṣatriye bhavet //
Ratnadīpikā, 1, 51.1 jalabinduryavo rekhā vaiśyasya kākapādavat /
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
RājNigh, Dharaṇyādivarga, 19.1 pratyantagirayaḥ pādā gaṇḍaśailāścyutopalāḥ /
RājNigh, Dharaṇyādivarga, 27.1 mūlaṃ tu netraṃ pādaḥ syād aṅghriścaraṇam ity api /
RājNigh, Pānīyādivarga, 59.1 taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam /
RājNigh, Pānīyādivarga, 59.2 ardhāṃśonaṃ nāśayed vātapittaṃ pādaprāyaṃ tattu doṣatrayaghnam //
RājNigh, Pānīyādivarga, 60.1 hemante pādahīnaṃ tu pādārdhonaṃ tu śārade /
RājNigh, Pānīyādivarga, 60.1 hemante pādahīnaṃ tu pādārdhonaṃ tu śārade /
RājNigh, Manuṣyādivargaḥ, 80.0 vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ //
RājNigh, Manuṣyādivargaḥ, 80.0 vikramaścaraṇaḥ pādaḥ pādāṅghriś ca padaṃ kramaḥ //
RājNigh, Rogādivarga, 27.2 pāṇipādāṃsamūleṣu śākhāpittaṃ taducyate //
RājNigh, Rogādivarga, 70.1 pādāhāraṃ pathyamāhuśca vaidyā vidyād ardhāhāram āhārasaṃjñam /
RājNigh, Sattvādivarga, 30.3 turyaṃ pādaṃ caturthāṃśam īṣat kiṃcit tathocyate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 6.1 govindabhagavatpādācāryair api /
SDS, Rāseśvaradarśana, 12.3 govindabhagavatpādācāryo govindanāyakaḥ /
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 2.0 pādaśeṣadhṛtagālitaṃ śītaṃ ca tadrasaṃ punarapi kṣīradroṇasahitaṃ pacet //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
Skandapurāṇa
SkPur, 5, 11.1 nyāyaśrotrā niruktatvagṛkpādapadagāminī /
SkPur, 5, 47.2 namaḥ sahasrapādāya sarvapādāya vai namaḥ //
SkPur, 5, 47.2 namaḥ sahasrapādāya sarvapādāya vai namaḥ //
SkPur, 13, 56.2 pādayoḥ sthāpayāmāsa sraṅmālām amitadyuteḥ //
SkPur, 20, 9.1 taṃ dṛṣṭvā somamīśeśaṃ praṇataḥ pādayorvibhoḥ /
SkPur, 20, 46.2 tayoḥ pādeṣu śirasā apātayata nandinam //
SkPur, 20, 68.1 abhivandya pituḥ pādau śirasā sa mahāyaśāḥ /
SkPur, 21, 17.2 sa evamukto devena śirasā pādayornataḥ /
SkPur, 21, 21.1 sarvataḥpāṇipādāya sarvato'kṣimukhāya ca /
SkPur, 21, 40.3 hastine caiva hastāya tathā pādāya pādine //
SkPur, 22, 1.3 aśrupūrṇekṣaṇaṃ dīnaṃ pādayoḥ śirasā natam //
SkPur, 22, 20.3 putraste 'yamiti procya pādayostaṃ vyanāmayat //
SkPur, 23, 15.1 tasyāgrataḥ pādapīṭhaṃ nīlaṃ vajrāvabhāsitam /
SkPur, 23, 15.2 cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau /
SkPur, 25, 13.2 pādānvavande devasya devyā brahmaṇa eva ca /
Smaradīpikā
Smaradīpikā, 1, 46.1 padminī pādaśobhā ca keśaśobhā ca citriṇī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 4.0 iti rahasyatattvavido'smatparameṣṭhinaḥ śrīmadutpaladevapādāḥ śrīmadīśvarapratyabhijñāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.1 yathoktamasmatparameṣṭhipādaiḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 1.0 bradhnaḥ sūryastasya pādā raśmayaḥ pāntvavantu //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 6.0 anyasya hi pādā yathā haritaśādvalopacitāyāṃ bhūmau nipatanti tathā na śarkarilāyāṃ kaṇṭakitāyāṃ vā //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 10.0 anyasya hi pādāścaraṇā gṛhāṅgaṇe paryāyeṇa pravartante //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 18.0 anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 1.0 dinakarakiraṇā ravipādā bhavatāṃ kalmaṣasya pāpasya ketavo vināśakāḥ kalpantāṃ saṃpadyantām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 1.0 caṇḍarocīruco gharmaghṛṇipādāścintitānāṃ manorathānāmucitaṃ yogyaṃ vo yuṣmākaṃ ceṣṭantāṃ vyāpriyantāṃ saṃpādayantu vā //
Tantrasāra
TantraS, 6, 11.0 sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ //
TantraS, 6, 64.0 tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati //
TantraS, 6, 66.0 tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni //
TantraS, 8, 75.0 kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ //
TantraS, 8, 78.0 tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti //
TantraS, 8, 79.0 antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
Tantrāloka
TĀ, 4, 143.1 evaṃ śrotre 'pi vijñeyaṃ yāvatpādāntagocaram /
TĀ, 6, 64.1 tuṭiḥ sapādāṅgulayukprāṇastāḥ ṣoḍaśocchvasan /
TĀ, 6, 77.2 sapāde dvyaṅgule tithyā ahorātro vibhajyate //
TĀ, 7, 18.2 cakre tu ṣaṇṇavatyākhye sapādā dviśatī bhavet //
TĀ, 7, 51.2 aṣṭāṣṭake dvādaśite pādārdhaṃ viṃśatiṃ vasūn //
TĀ, 8, 59.2 sitapītanīlaraktāste kramātpādaparvatāḥ //
TĀ, 16, 112.1 pādādārabhya suśroṇi anāhatapadāvadhi /
TĀ, 16, 115.2 devayogāṣṭake dve hi pratyekāṅgulapādataḥ //
TĀ, 17, 98.1 tattvāny āpādamūrdhāntaṃ bhuvanāni tyajetkramāt /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 3.1 jalaṃ saṃśodhya hastau ca pādau ca kṣālayettataḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 7.1 hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 32.1 takāreṇa yonideśaṃ gudaṃ pādadvayaṃ tathā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham //
ToḍalT, Saptamaḥ paṭalaḥ, 12.1 pādāṅguṣṭhādigulphāntaṃ priye randhrasahasrakam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 2.3 hastāsye ca tadā pāde'gnilakṣanāḍayaḥ sthitāḥ //
ToḍalT, Navamaḥ paṭalaḥ, 41.2 śaraccandrasamābhāsāṃ pādāṅgulivirājitām //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 1.0 śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate //
VNSūtraV zu VNSūtra, 4.1, 4.0 tejastattvasya rūpaprādhānyāt pādanetrabhedena dvayarūpatā //
Ānandakanda
ĀK, 1, 2, 73.1 vāmapādaṃ puraskṛtya praviśedyāgamandiram /
ĀK, 1, 2, 151.2 kāñcīmañjīrakaṭakapādāṅgulivibhūṣitām //
ĀK, 1, 3, 18.1 prakṣālya pādau pāṇī ca samācamya gurūttamaḥ /
ĀK, 1, 4, 51.1 pratyekaṃ śodhitaṃ deyaṃ tāmravatpādamātrakam /
ĀK, 1, 4, 84.2 ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet //
ĀK, 1, 4, 178.1 mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam /
ĀK, 1, 4, 313.2 taccūrṇe tālakaṃ dattvā pādamamlairvimardayet //
ĀK, 1, 4, 447.1 pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan /
ĀK, 1, 5, 31.2 pādāṃśena tu mūṣāyāṃ grāsaḥ sūte vidhīyate //
ĀK, 1, 6, 14.2 pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite //
ĀK, 1, 6, 20.1 kvāthayet pādaśeṣaṃ tat tasmin śīte madhoḥ palam /
ĀK, 1, 6, 112.1 kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
ĀK, 1, 7, 108.2 kvāthayet pādaśeṣaṃ tu tasminpatrāṇi ḍhālayet //
ĀK, 1, 12, 64.1 pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati /
ĀK, 1, 12, 71.2 ekapādena satataṃ tacciñcāphalam āharet //
ĀK, 1, 12, 201.7 oṃ huṃ śivāya namaḥ pādayornyaset /
ĀK, 1, 15, 273.1 pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ /
ĀK, 1, 15, 487.2 tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ //
ĀK, 1, 16, 28.1 pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
ĀK, 1, 16, 43.1 jatrūrdhvarogā naśyanti tathā pādahitaṃ bhavet /
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 25.1 pādamardhaṃ tripādaṃ vā yathā sevāñjaliṃ pibet /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 19, 76.2 pādābhyāṃ mardanenoṣmavārisnānena taṃ haret //
ĀK, 1, 19, 172.1 samāsīnaścandrapādān seveta taruṇīyutaḥ /
ĀK, 1, 20, 50.2 svayoniṃ pādamūlena caikena ghaṭayed dṛḍham //
ĀK, 1, 20, 104.1 tathā dakṣiṇapādena yonisthānaṃ prapīḍayet /
ĀK, 1, 20, 104.2 vitatya vāmapādaṃ ca karābhyāṃ dhārayetpriye //
ĀK, 1, 21, 108.1 mūrdhni nāsāpuṭe karṇe dṛśi pādakaradvaye /
ĀK, 1, 23, 139.1 yāvatpādāṃśakaṃ jīrṇaṃ gandhaṃ ca piṣṭikā bhavet /
ĀK, 1, 23, 176.1 tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām /
ĀK, 1, 23, 226.1 caṇḍālīrudhiraṃ sūtaṃ sūtapādaṃ ca ṭaṅkaṇam /
ĀK, 1, 23, 235.1 latākarañjapatrotthaiḥ pādāṃguṣṭhena mardayet /
ĀK, 1, 23, 268.2 mṛtasya dāpayennasyaṃ hastau pādau tu mardayet //
ĀK, 1, 23, 349.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
ĀK, 1, 23, 366.2 tilavatkvāthayitvā vā hastapādairathāpi vā //
ĀK, 1, 23, 500.2 avaśiṣṭakulutthaṃ tu pādāṃśamadhusarpiṣā //
ĀK, 1, 23, 529.1 pādena kanakaṃ dattvā pāradaṃ tatra yojayet /
ĀK, 1, 23, 550.1 samāvartya tataḥ sūte yojayetpādayogataḥ /
ĀK, 1, 23, 560.1 varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt /
ĀK, 1, 23, 601.2 pādāṃśena suvarṇena pattralepaṃ tu kārayet //
ĀK, 1, 24, 72.2 tridinaṃ mardayellakṣaṃ vaṅgaṃ pādena lepayet //
ĀK, 1, 25, 2.1 pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /
ĀK, 2, 1, 32.2 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //
ĀK, 2, 1, 208.2 grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ //
ĀK, 2, 1, 243.2 pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //
ĀK, 2, 1, 307.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
ĀK, 2, 2, 39.2 hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //
ĀK, 2, 4, 22.2 uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 4, 30.2 tāmrapādena sūtena sārdraṃ patraṃ pralepayet //
ĀK, 2, 5, 19.1 tatkvāthapādaśeṣaṃ ca kāntasya palapañcakam /
ĀK, 2, 9, 29.2 ākramya vāmapādena paśyedgaganamaṇḍalam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 31.2, 6.0 so 'śvinau tau sahasrākṣaṃ so 'triputrādikān munīn vā ityanenātreyasyendraśiṣyatvaṃ tadāyurvedasamutthānīyarasāyanapāde ādiśabdena vakṣyamāṇendraśiṣyatāyogāt samarthanīyam //
ĀVDīp zu Ca, Sū., 20, 11.2, 3.0 vipādikā pāṇipādasphuṭanam //
ĀVDīp zu Ca, Sū., 20, 11.2, 4.0 pādabhraṃśaḥ pādasyāropaviṣayadeśādanyatra patanam //
ĀVDīp zu Ca, Sū., 20, 11.2, 4.0 pādabhraṃśaḥ pādasyāropaviṣayadeśādanyatra patanam //
ĀVDīp zu Ca, Sū., 20, 11.2, 5.0 suptiḥ pādayorniṣkriyatvaṃ sparśājñatā vā //
ĀVDīp zu Ca, Sū., 20, 11.2, 19.0 atra kasyacidaṅgasya pādādeḥ śūlādayo'bhihitā na hastādīnāṃ tatra ye'bhihitāste pradhānabhūtāḥ prāyobhāvitvena anuktāstu vātavikārāṇām aparisaṃkhyeyatvena grāhyāḥ //
ĀVDīp zu Ca, Śār., 1, 26.2, 2.0 hastāv ekaṃ pādau caikamindriyamekarūpakarmakartṛtayā //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.4 ayaścūrṇasya caturtho bhāgaḥ yata etadayaścūrṇaṃ caturthabhāgamata ekasmin prayoge jātūkarṇena ayaścūrṇapādayuktam iti kṛtam /
ĀVDīp zu Ca, Cik., 2, 2, 1.0 pūrvapāde hy āmalakarasāyanānyuktāni ihāpyāmalakarasāyanāni santīti prāṇakāmīyam anantaram ucyate //
ĀVDīp zu Ca, Cik., 2, 7.3, 3.0 caturbhāgaḥ pādaḥ //
ĀVDīp zu Ca, Cik., 2, 24, 1.0 pādānusaṃgrahe saptatriṃśatprayogā uktāḥ tatra balādibhiraṣṭābhiḥ punarnavāntaiśca daśabhiraṣṭādaśaprayogāḥ apare tu vyāhṛtā vyaktā eva //
ĀVDīp zu Ca, Cik., 1, 4, 2, 1.0 āyurvedasamutthānīyo nāma rasāyanapādaḥ pāriśeṣyād ucyate āyurvedasamutthānam asminn astīti matvarthīyacchapratyayeṇāyurvedasamutthānīyaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 2, 1.0 āsiktakṣīrikaṃ vṛṣyapādābhidhānaprasaṅgāt padāntasya viśiṣṭasambandhāvayavatayocyate //
ĀVDīp zu Ca, Cik., 2, 4, 32.2, 1.0 pādāṃśikairiti ghṛtāpekṣayā pādapramāṇaiḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 30.1 pādaprahārair aśaniprakāśair unmathya sainyāni niśācarāṇām /
Śukasaptati
Śusa, 5, 21.2 mā vṛkodara pādena ekādaśacamūpatim /
Śusa, 11, 23.3 uttaram evaṃ ca sa brāhmaṇaḥ sabhayaḥ sannataḥ pādayoḥ patito jagāda svāmini prāṇān rakṣa /
Śusa, 13, 2.9 uttaram tataḥ sā hastau pādau mukhaṃ ca dhūlidhūsaraṃ vidhāya sadrammā dhūliṃ gṛhītvā gṛhamāgatā /
Śusa, 15, 6.4 nidrāntare ca patirutthāpitaḥ kathitaṃ ca tvadīyena pitrā nūpuramasmatpādād avatārya gṛhītam /
Śusa, 15, 6.5 evaṃvidhaṃ ca pātakaṃ kvāpi na dṛṣṭaṃ yadvadhūpādāt śvaśuro nūpuraṃ gṛhṇāti /
Śusa, 17, 1.4 dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
Śusa, 23, 42.1 yāvadevaṃ gṛhāṅgaṇagatā śapati tāvatsa vaṇik cāṇḍālarūpī samāgatya tatpādayoḥ patitaḥ /
Śusa, 23, 42.6 tataḥ kuṭṭinī kalāvatāsahitā tatpādayorlagnā uvāca gṛhāṇedaṃ dravyam /
Śusa, 23, 42.12 tataḥ sā veśyayā kuṭṭinyā saha hastapādau gṛhītvā saṃmānitā /
Śyainikaśāstra
Śyainikaśāstra, 4, 11.2 netre nimīlya tiṣṭhanti caikapādena vai yadā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 29.1 pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /
ŚdhSaṃh, 2, 12, 97.1 sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 17.0 pādāṃśaṃ sūtakamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.2 tāmrapādena sūtena sārdhaṃ patraṃ pralepayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.3 sūtapādamitaṃ sarvaṃ svarjikākṣārasaṃyutam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.2 bhāgāstrayo rasasyārkacūrṇapādāṃśasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 1.0 atha hemagarbhapoṭṭalīnāmakarasaṃ prakaṭayannāha sūtāt pādapramāṇenetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 2.0 sūtaḥ pāradaḥ sa ca śodhito grāhyastasya pādaścaturthāṃśastena samaṃ hema grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 4.0 atra gandhātpādaṃ manaḥśilā iti pāṭhaḥ saṃgataḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 8.2 tripādāmbūddhṛtasnehaṃ takraṃ grāhi laghu smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.3 sūtapādaṃ mṛtaṃ vajraṃ tālaṃ gandhaṃ manaḥśilām //
Abhinavacintāmaṇi
ACint, 1, 11.1 padmāṅkuśalasatpādo matsyacāpalasatkaraḥ /
ACint, 1, 54.2 jale 'ṣṭaguṇite sādhyaṃ pādaśiṣṭaṃ ca gṛhyate //
ACint, 2, 11.1 amladāḍimatoyena gandhapādāṃśasaṃyutaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 10.1 malaṃ bindur yavo rekhā veṣagyam kākapādavat /
Bhāvaprakāśa
BhPr, 6, 2, 205.1 dārvīkvāthasamaṃ kṣīraṃ pādaṃ paktvā yadā ghanam /
BhPr, 6, 8, 160.1 himavatpādaśikhare kaṅkuṣṭhamupajāyate /
BhPr, 7, 3, 25.1 sapādahastamānena kuṇḍe nimne tathāyate /
BhPr, 7, 3, 60.1 pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /
BhPr, 7, 3, 135.2 tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //
BhPr, 7, 3, 215.1 pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale /
Caurapañcaśikā
CauP, 1, 36.2 cumbāmi roditi bhṛśaṃ patito 'smi pāde dāsas tava priyatame bhaja maṃ smarāmi //
Dhanurveda
DhanV, 1, 68.1 agratovāmapādena dakṣiṇaṃ jānu kuñcitam /
DhanV, 1, 69.2 pādau na vistarau kāryau samau hastapramāṇataḥ //
DhanV, 1, 70.2 same pāte samau pādau niṣkampaṃ ca susaṃgatau //
DhanV, 1, 102.2 yaḥ pādavedhī lakṣyasya sa kaniṣṭhatamo bhavet //
Gheraṇḍasaṃhitā
GherS, 2, 13.1 jānūrvor antare kṛtvā yogī pādatale ubhe /
GherS, 2, 16.1 pādau bhūmau ca saṃsthāpya pṛṣṭhapārśve niveśayet /
GherS, 2, 17.1 ekapādam athaikasmin vinyased ūrusaṃsthitam /
GherS, 2, 18.1 prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam /
GherS, 2, 18.1 prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam /
GherS, 2, 20.1 jānūrvor antare pādau kṛtvā pādau ca gopayet /
GherS, 2, 20.1 jānūrvor antare pādau kṛtvā pādau ca gopayet /
GherS, 2, 20.2 pādopari ca saṃsthāpya gudaṃ guptāsanaṃ viduḥ //
GherS, 2, 24.1 jānūrvor antare pādau uttānau vyaktasaṃsthitau /
GherS, 2, 26.1 prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye /
GherS, 2, 26.2 yatnena pādau ca dhṛtau karābhyāṃ yogendrapīṭhaṃ paścimatānam āhuḥ //
GherS, 2, 28.1 vāmapādaciter mūlaṃ saṃnyasya dharaṇītale /
GherS, 2, 28.2 pādadaṇḍena yāmyena veṣṭayed vāmapādakam /
GherS, 2, 34.1 pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṃspṛśet /
GherS, 2, 36.1 vāmorumūladeśe ca yāmyaṃ pādaṃ nidhāya tu /
GherS, 2, 39.2 pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ //
GherS, 2, 40.1 adhyāsya śete hṛdayaṃ nidhāya bhūmau ca pādau pravisāryamāṇau /
GherS, 3, 6.2 yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ //
GherS, 3, 14.1 pārṣṇinā vāmapādasya yonim ākuñcayet tataḥ /
GherS, 3, 18.1 vāmapādasya gulphena pāyumūlaṃ nirodhayet /
GherS, 3, 18.2 dakṣapādena tad gulphaṃ saṃpīḍya yatnataḥ sudhīḥ //
GherS, 3, 35.2 ūrdhvapādaḥ sthiro bhūtvā viparītakarī matā //
GherS, 3, 45.1 dharām avaṣṭabhya karadvayābhyām ūrdhvaṃ kṣipet pādayugaṃ śiraḥ khe /
GherS, 3, 84.1 kaṇṭhapṛṣṭhe kṣipet pādau pāśavad dṛḍhabandhanam /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 54.1 rājāpi hastapādaṃ te chedayitvā purād bahiḥ /
GokPurS, 10, 33.1 gajānano daśabhujaḥ kharvapādāmbujadvayaḥ /
GokPurS, 11, 5.2 tacchākhālambamānāṃś ca ūrdhvapādān atikṛśān //
GokPurS, 11, 17.1 tatpādaṃ samyag abhyarcya śrāddhaṃ kuru vidhānataḥ /
GokPurS, 12, 9.1 maṇibhadro 'py adhaḥśīrṣaḥ pādābhyāṃ bhūmim aspṛśan /
GokPurS, 12, 9.2 ūrdhvapādo nirālambaś cacāra suciraṃ tapaḥ //
GokPurS, 12, 44.2 ity uktvā lubdhako rājan nanāma dvijapādayoḥ //
Gorakṣaśataka
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
GorŚ, 1, 58.1 vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.3 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
Haribhaktivilāsa
HBhVil, 1, 3.1 mathurānāthapādābjapremabhaktivilāsataḥ /
HBhVil, 1, 61.1 kāmakrodhaparityāgī bhaktaś ca gurupādayoḥ /
HBhVil, 1, 83.2 na pādau sārayed asya sannidhāne kadācana //
HBhVil, 1, 86.2 na kuryād guruputrasya pādayoḥ śaucam eva ca //
HBhVil, 1, 89.2 guruśayyāsanaṃ yānaṃ pāduke pādapīṭhakam /
HBhVil, 1, 96.2 pādaśabdasametaṃ ca natamūrdhāñjalīyutaḥ //
HBhVil, 1, 104.2 pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ //
HBhVil, 1, 106.2 athāpi yatpādanakhāvasṛṣṭaṃ jagad viriñcopahṛtārhaṇāmbhaḥ /
HBhVil, 2, 157.2 viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā /
HBhVil, 2, 169.1 gurvagre pādavistāracchāyāyā laṅghanaṃ guroḥ /
HBhVil, 2, 170.2 guroḥ purastāt pāṇḍityaṃ prauḍhapādakriyā tathā //
HBhVil, 2, 183.2 tatpādapaṅkajaṃ śiṣyaḥ pratiṣṭhāpya svamūrdhani //
HBhVil, 3, 20.2 prakṣālya pāṇipādau ca dantadhāvanam ācaret //
HBhVil, 3, 29.1 prātar namāmi manasā vacasā ca mūrdhnā pādāravindayugalaṃ paramasya puṃsaḥ /
HBhVil, 3, 79.2 smarataḥ pādakamalam ātmānam api yacchati /
HBhVil, 3, 86.1 tataḥ pādodakaṃ kiṃcit prāk pītvā tulasīdalaiḥ /
HBhVil, 3, 101.3 praviśya rajanīpādaṃ viṣṇudhyānaṃ samācaret //
HBhVil, 3, 105.1 pādodapānādīnāṃ ca sa vidhir mahimāgrataḥ /
HBhVil, 3, 153.3 svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam //
HBhVil, 3, 157.2 pādāv asecanocchiṣṭe prakṣipen na gṛhāṅgaṇe //
HBhVil, 3, 174.2 tisras tu pādayor deyāḥ śuddhikāmena nityaśaḥ //
HBhVil, 3, 177.1 ekaikāṃ pādayor dadyāt tisraḥ pāṇyor mṛdaḥ smṛtāḥ /
HBhVil, 3, 183.2 pādayor dve gṛhītvā ca suprakṣālitapāṇinā /
HBhVil, 3, 187.2 prakṣālya hastau pādau ca triḥ pibed ambu vīkṣitam /
HBhVil, 3, 193.2 pādakṣālanaśeṣeṇa nācāmet vāriṇā dvijaḥ /
HBhVil, 3, 198.3 akṛtvā pādayoḥ śaucam ācānto 'py aśucir bhavet //
HBhVil, 3, 204.1 prakṣālane punaḥ pāṇyor hṛṣīkeśaṃ ca pādayoḥ /
HBhVil, 3, 271.2 evam uccārya tattīrthe pādau prakṣālya vāgyataḥ /
HBhVil, 3, 274.2 viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā /
HBhVil, 3, 279.2 guroḥ pādodakaṃ putra tīrthakoṭiphalapradam //
HBhVil, 3, 280.2 viprapādodakaklinnaṃ yasya tiṣṭhati vai śiraḥ /
HBhVil, 3, 281.3 sasāgarāṇi tīrthāni pāde viprasya dakṣiṇe //
HBhVil, 3, 286.1 viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet /
HBhVil, 3, 286.1 viṣṇupādodakān pūrvaṃ viprapādodakaṃ pibet /
HBhVil, 3, 287.2 viṣṇoḥ pādodakaṃ pītvā śirasā dhārayāmy aham //
HBhVil, 3, 288.1 lekhyo 'grye kṛṣṇapādābjatīrthadhāraṇapānayoḥ /
HBhVil, 3, 292.2 yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai /
HBhVil, 3, 295.3 viṣṇupādodakasyaite kalāṃ nārhanti ṣoḍaśīm //
HBhVil, 3, 297.3 viṣṇupādodakaṃ kṛtvā śaṅkheyaḥ snāti mānavaḥ //
HBhVil, 3, 298.3 kālena tīrthasalilāni punanti pāpaṃ pādodakaṃ bhagavataḥ prapunāti sadyaḥ //
HBhVil, 3, 300.2 pādodakaṃ bhagavato dvādaśābdaphalapradam //
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 3, 328.2 bhujayoḥ pādayoś caiva sarvāṅgeṣu tathā kramāt //
HBhVil, 3, 356.2 yasya hastau ca pādau ca vāṅ manaś ca susaṃyatam /
HBhVil, 4, 56.2 pādapīṭhaṃ ca kṛṣṇasya bilvapatreṇa dharṣayet /
HBhVil, 4, 104.3 viṣṇupādārghyasambhūtā gaṅgā tripathagāminī /
HBhVil, 4, 107.2 kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet //
HBhVil, 4, 112.1 tatpādapaṅkajād dhārāṃ nipatantīṃ svamūrdhani /
HBhVil, 4, 137.1 tato gurvādipādodaiḥ prāgvat kṛtvābhiṣecanam /
HBhVil, 4, 142.1 pādodakaṃ tāmrapātre kṛtvā satulasīdalam /
HBhVil, 4, 164.3 prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam //
HBhVil, 4, 165.1 āsanārūḍhapādas tu jānunor vātha jaṅghayoḥ /
HBhVil, 4, 165.2 kṛtāvasakthiko yas tu prauḍhapādaḥ sa ucyate //
HBhVil, 4, 214.2 teṣāṃ lalāṭe satataṃ śunaḥ pādo na saṃśayaḥ //
HBhVil, 4, 225.1 gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha /
HBhVil, 4, 339.2 kṛṣṇapādodakenaiva tatra devāditarpaṇam //
HBhVil, 4, 340.1 śirasā viṣṇunirmālyaṃ pādodenāpi tarpaṇam /
HBhVil, 4, 373.1 atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ /
HBhVil, 4, 375.2 prakṣālya hastau pādau ca dvirācamanam ācaret //
HBhVil, 5, 5.4 tatra śrīdharasvāmipādāḥ /
HBhVil, 5, 12.4 dakṣiṇapādanyāsakrameṇety arthaḥ /
HBhVil, 5, 56.1 paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu /
HBhVil, 5, 57.1 ity udīryāstramantreṇa vāmapādasya pārṣṇinā /
HBhVil, 5, 92.2 kakudyase ca hṛtpūrvaṃ pāṇipādayuge tataḥ /
HBhVil, 5, 119.2 mukhe hṛdi ca guhye ca pādayoś ca yathākramam //
HBhVil, 5, 121.2 vadane hṛdaye liṅge pādayoś ca yathākramam //
HBhVil, 5, 124.3 nārāyaṇaṃ ca sarvāḍhyaṃ lakāreṇaiva pādayoḥ //
HBhVil, 5, 158.1 tataś cāpādam ā keśān nyased dorbhyām imaṃ manum /
HBhVil, 5, 160.2 guhye jānudvaye caikaṃ nyased ekaṃ ca pādayoḥ //
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
HBhVil, 5, 203.5 tatpādapaṅkajagatām acalāṃ ca bhaktiṃ vāñchantam ujjhitatarānyasamastasaṅgam //
HBhVil, 5, 204.1 tasya śrīkṛṣṇasya pādapaṅkajagatāṃ tadviṣayiṇīm ity arthaḥ /
HBhVil, 5, 206.1 raktanetrādharaṃ raktapāṇapādanakhaṃ śubham /
HBhVil, 5, 269.2 brahmāṇḍagaṃ vāmapādaṃ dakṣiṇaṃ śeṣapṛṣṭhagam //
Haṃsadūta
Haṃsadūta, 1, 1.1 dukūlaṃ bibhrāṇo dalitaharitāladyutiharaṃ javāpuṣpaśreṇīrucirucirapādāmbujatalaḥ /
Haṃsadūta, 1, 54.1 virājante yasya vrajaśiśukulasteyavikalasvayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ /
Haṃsadūta, 1, 65.2 sakhī tasyā vijñāpayati lalitā dhīralalita praṇamya śrīpādāmbujakanakapīṭhīparisare //
Haṃsadūta, 1, 93.2 paridhvastāmodāṃ viramitasamastālikutukāṃ vidho pādasparśādapi sukhaya rādhākumudinīm //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 21.2 jānūrvor antare samyak kṛtvā pādatale ubhe //
HYP, Prathama upadeśaḥ, 23.2 ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram //
HYP, Prathama upadeśaḥ, 28.2 vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam //
HYP, Prathama upadeśaḥ, 28.2 vāmorumūlārpitadakṣapādaṃ jānor bahir veṣṭitavāmapādam //
HYP, Prathama upadeśaḥ, 30.2 prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā //
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
HYP, Prathama upadeśaḥ, 57.2 pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam //
HYP, Dvitīya upadeśaḥ, 59.1 ūrvor upari saṃsthāpya śubhe pādatale ubhe /
HYP, Tṛtīya upadeshaḥ, 10.1 pādamūlena vāmena yoniṃ saṃpīḍya dakṣiṇām /
HYP, Tṛtīya upadeshaḥ, 19.1 pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet /
HYP, Tṛtīya upadeshaḥ, 81.2 adhaḥśirāś cordhvapādaḥ kṣaṇaṃ syāt prathame dine //
HYP, Tṛtīya upadeshaḥ, 114.1 sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham /
Janmamaraṇavicāra
JanMVic, 1, 74.2 pāṇipādaśalākāś ca tāsāṃ sthāne catuṣṭayam //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 13, 2.0 agneḥ paścimottarakoṇe paścimaśirasamudakpādāṃ vaśāṃ pātayanti //
KauśSDār, 5, 8, 24, 2.0 pādānekīkṛtya prakṣālayati sakṛt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
KauśSKeśava, 5, 8, 19-27, 8.0 caritrāṇīti mantreṇa pādān samāharati //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 44.0 pādā eva tat karoti //
KaṭhĀ, 3, 4, 400.0 prādeśamātrapādā bhavati //
Kokilasaṃdeśa
KokSam, 1, 71.1 sevyaṃ śambhor aruṇam urasastāḍanād daṇḍapāṇeḥ pādāmbhojaṃ śikharitanayāpāṇisaṃvāhayogyam /
KokSam, 1, 78.2 draṣṭavyo 'sau kisalayamṛdurmuktipuryālayāyāḥ kātyāyanyā mahiṣamathanoḍḍāmaraḥ pādapadmaḥ //
KokSam, 2, 32.1 ādvārāntaṃ madabhigamanāśaṅkayā cañcalākṣyā yātāyātaiḥ kisalayanibhau kliśyataḥ pādapadmau /
KokSam, 2, 32.2 mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta saṃtāḍanāni //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 5.0 iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi //
MuA zu RHT, 1, 1.2, 5.0 iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi //
MuA zu RHT, 1, 1.2, 11.0 tathā ca śrutiḥ apāṇipādo javano grahītā //
MuA zu RHT, 1, 3.2, 9.2 rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 4.3 vāriṇyaṣṭaguṇe sādhyaṃ grāhyaṃ pādāvaśeṣitam //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 32.2, 3.0 punaḥ pañcasaptativyūḍhe sati pādonaṃ caturthāṃśavarjitaṃ samagraṃ grasatīti //
MuA zu RHT, 5, 32.2, 5.0 punaḥ pañcaviṃśatike sati pādaścaturthāṃśam //
MuA zu RHT, 5, 35.2, 1.0 sūtakarmaṇo durbodhatvādgurupādaṃ stuvannāha sūtetyādi //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 35.2, 3.1 gurupādalakṣaṇam /
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 16, 27.2, 2.0 pūrvavidhānā sūtaḥ sarati sāritaḥ sūto mukhaṃ na dahati hastapādādi ca aṅgavibhāgaṃ naiva dahati //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 19, 34.2, 2.0 ghanasatvaṃ pādapramāṇaṃ jīrṇaṃ yasmin saḥ //
MuA zu RHT, 19, 34.2, 3.0 kāntajīrṇa iti pādapramāṇakāntajīrṇa ityarthaḥ //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 8.1 strīṇāṃ bhiṣagvāmahaste vāmapāde ca yatnataḥ /
Nāḍīparīkṣā, 1, 8.3 gulphasyādho'ṅguṣṭhabhāge pāde tvaṅguṣṭhamūlataḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 43.2 arghyāsanapradānena pādaprakṣālanena ca //
ParDhSmṛti, 1, 59.2 vāmapāde karaṃ nyasya tad vai rakṣāṃsi bhuñjate //
ParDhSmṛti, 5, 18.2 pādāṅgulīṣu ṣaḍ dadyād yajñapātraṃ tato nyaset //
ParDhSmṛti, 6, 29.2 tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret //
ParDhSmṛti, 6, 65.2 bhuñjānaś caiva yo vipraḥ pādaṃ hastena saṃspṛśet //
ParDhSmṛti, 7, 13.1 ardhakṛcchraṃ caret pūrvā pādam ekam anantarā /
ParDhSmṛti, 7, 14.1 pādahīnaṃ caret pūrvā pādam ekam anantarā /
ParDhSmṛti, 7, 14.1 pādahīnaṃ caret pūrvā pādam ekam anantarā /
ParDhSmṛti, 7, 24.2 gaṇḍūṣaṃ pādaśaucaṃ ca kṛtvā vai kāṃsyabhājane //
ParDhSmṛti, 9, 3.2 ekapādaṃ cared rodhe dvau pādau bandhane caret //
ParDhSmṛti, 9, 3.2 ekapādaṃ cared rodhe dvau pādau bandhane caret //
ParDhSmṛti, 9, 4.1 yoktreṣu pādahīnaṃ syāc caret sarvaṃ nipātane /
ParDhSmṛti, 9, 13.1 piṇḍasthe pādam ekaṃ tu dvau pādau garbhasaṃmite /
ParDhSmṛti, 9, 13.1 piṇḍasthe pādam ekaṃ tu dvau pādau garbhasaṃmite /
ParDhSmṛti, 9, 13.2 pādonaṃ vratam uddiṣṭaṃ hatvā garbham acetanam //
ParDhSmṛti, 9, 14.1 pāde 'ṅgaromavapanaṃ dvipāde śmaśruṇo 'pi ca /
ParDhSmṛti, 9, 14.1 pāde 'ṅgaromavapanaṃ dvipāde śmaśruṇo 'pi ca /
ParDhSmṛti, 9, 14.2 tripāde tu śikhāvarjaṃ saśikhaṃ tu nipātane //
ParDhSmṛti, 9, 15.1 pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam /
ParDhSmṛti, 9, 15.1 pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam /
ParDhSmṛti, 9, 15.2 tripāde govṛṣaṃ dadyāc caturthe godvayaṃ smṛtam //
ParDhSmṛti, 9, 17.2 śṛṅgabhaṅge caret pādaṃ dvau pādau netraghātane //
ParDhSmṛti, 9, 17.2 śṛṅgabhaṅge caret pādaṃ dvau pādau netraghātane //
ParDhSmṛti, 9, 18.1 lāṅgūle pādakṛcchraṃ tu dvau pādāv asthibhañjane /
ParDhSmṛti, 9, 18.2 tripādaṃ caiva karṇe tu caret sarvaṃ nipātane //
ParDhSmṛti, 9, 29.1 atidāhe caret pādaṃ dvau pādau vāhane caret /
ParDhSmṛti, 9, 29.1 atidāhe caret pādaṃ dvau pādau vāhane caret /
ParDhSmṛti, 9, 30.2 uktaṃ parāśareṇaiva hy ekapādaṃ yathāvidhi //
ParDhSmṛti, 9, 38.1 kūpād utkramaṇe caiva bhagno vā grīvapādayoḥ /
ParDhSmṛti, 9, 38.2 sa eva mriyate tatra trīn pādāṃs tu samācaret //
ParDhSmṛti, 9, 49.2 pādaṃ pādaṃ tu hatyāyāś careyus te pṛthak pṛthak //
ParDhSmṛti, 9, 49.2 pādaṃ pādaṃ tu hatyāyāś careyus te pṛthak pṛthak //
Rasakāmadhenu
RKDh, 1, 1, 116.1 tato mākṣikasattvaṃ tu pādāṃśaṃ tatra jārayet /
RKDh, 1, 1, 179.2 tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśena mṛttikām //
RKDh, 1, 1, 180.1 tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam /
RKDh, 1, 1, 261.1 pakvapādāṃśato madhye dvidhā kurvīta vistṛtam /
RKDh, 1, 2, 52.2 dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam //
RKDh, 1, 5, 94.1 pratyekaṃ ślokapādaikaṃ kalpitaṃ bījamatra vai /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 21.2, 2.2 pādāṃśaṃ śālisaṃyuktamabhrakaṃ kambalodare /
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 11, 80.2, 3.0 saḥ drutibaddhasūtaḥ rājikā rāī iti khyātaḥ raktavarṇasarṣapaviśeṣaḥ tasyāḥ pādamitaḥ caturthabhāgaparimitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 8, 12, 13.0 rasahṛdaye'ṣṭamāvabodhe pāradasya kṛṣṭimapi pūjyapādā udājahruḥ //
RRSṬīkā zu RRS, 8, 41.2, 8.0 asyopayogaṃ tvasthirāṇāṃ kharparādisattvānāṃ sthirīkaraṇārthaṃ pūjyapādā udājahrū rasasāre //
RRSṬīkā zu RRS, 10, 38.2, 2.0 sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
RRSṬīkā zu RRS, 11, 77.2, 3.0 piṣṭīkṛto dvādaśāṃśe pārada ekāṃśaṃ gandhakaṃ truṭiśo muhur dattvāmlena saṃmarditastatastulyāṃśagandhaiḥ krameṇa puṭitaḥ prathamaṃ gandhakaṃ caturthāṃśaṃ dattvā bhūdharayantre puṭitastato'rdhāṃśaṃ gandhakaṃ dattvā tathā puṭitastataḥ pādonaṃ gandhakaṃ dattvā puṭitastadūrdhvaṃ samabhāgamitaṃ dattvā puṭita iti kramaśabdārthaḥ //
Rasasaṃketakalikā
RSK, 1, 12.1 tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
Rasataraṅgiṇī
RTar, 2, 70.2 pādastu mṛtadhātvāderavalehasya cāṣṭamaḥ //
Rasārṇavakalpa
RAK, 1, 103.1 mṛtasya hastapādeṣu mardanaṃ kārayettataḥ /
RAK, 1, 174.2 tilavatkvāthayitvā tu hastapādairathāpi vā //
RAK, 1, 267.1 tailārddhaṃ nikṣipetsarpirmadhu pādena saṃyutam /
RAK, 1, 408.1 kāntajīrṇaṃ rasaṃ tatra hemapādena jāritam /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 76.2 atha khalu tataḥ parṣada ābhimānikānāṃ bhikṣūṇāṃ bhikṣuṇīnām upāsakānām upāsikānāṃ pañcamātrāṇi sahasrāṇyutthāya āsanebhyo bhagavataḥ pādau śirasābhivanditvā tataḥ parṣado 'pakrāmanti sma /
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 5, 130.1 krośāntaram apy anutkṣipya pādau na śaknoṣi gantum //
SDhPS, 7, 46.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 7, 75.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 104.1 upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 132.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 161.1 upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 8, 5.1 sa bhagavataḥ pādau śirasābhivandya ekānte sthito 'bhūd bhagavantameva namaskurvan animiṣābhyāṃ ca netrābhyāṃ samprekṣamāṇaḥ //
SDhPS, 8, 90.1 upasaṃkramya bhagavataḥ pādayoḥ śirobhirnipatya evamāhuḥ /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 9, 2.1 evaṃ ca cintayitvā anuvicintya prārthayitvā utthāyāsanād bhagavataḥ pādayornipatya āyuṣmāṃśca rāhulo 'pyevaṃ cintayitvā anuvicintya prārthayitvā bhagavataḥ pādayornipatya evaṃ vācamabhāṣata /
SDhPS, 11, 157.1 divasaṃ caivaṃvidhaṃ karma kṛtvā rātrau śayānasya mañcake pādān dhārayāmi //
SDhPS, 11, 194.1 atha mañjuśrīḥ kumārabhūtaḥ padmādavatīrya bhagavataḥ śākyamuneḥ prabhūtaratnasya ca tathāgatasya pādau śirasābhivanditvā yena prajñākūṭo bodhisattvastenopasaṃkrāntaḥ //
SDhPS, 11, 224.1 sā bhagavataḥ pādau śirasābhivandya ekānte 'sthāt /
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 48.2 ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 9.1 pādamūle tatastasya śyāmāṃ tāṃ padmalakṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 15, 17.2 tato 'haṃ niyatastatra tasya pādāgrasaṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 38.2 pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra //
SkPur (Rkh), Revākhaṇḍa, 19, 29.2 tasya pādatalābhyāśe svarṇakeyūramaṇḍitām //
SkPur (Rkh), Revākhaṇḍa, 26, 98.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ snānaṃ śayyāsanāni ca //
SkPur (Rkh), Revākhaṇḍa, 26, 123.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije //
SkPur (Rkh), Revākhaṇḍa, 26, 137.1 pādau namaḥ śivāyeti meḍhre vai manmathāya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 75.1 varaṃ śaṅkarapādau ca śaraṇaṃ yāmi mūḍhadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 12.2 tava pādau namasyanti teṣāṃ tvaṃ varado bhava //
SkPur (Rkh), Revākhaṇḍa, 42, 26.1 pāṇipādau vinikṣipya nikuñcya nayane śubhe /
SkPur (Rkh), Revākhaṇḍa, 47, 18.2 tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 15.1 tiṣṭhate ca sadā tatra viṣṇupādāgrasaṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 51, 10.2 niśi jāgaraṇaṃ kuryād viṣṇupādasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 48.1 pādaśaucaṃ tathābhyaṅgaṃ kurute yo 'tra bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 56.1 yāvadvatsasya pādau dvau mukhaṃ yonyāṃ pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 54, 27.2 idānīṃ tava pādānte saṃśritaḥ pātakānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 42.1 yāmyāśāṃ prasthito rājā pādacārī mahīpate /
SkPur (Rkh), Revākhaṇḍa, 54, 50.1 ekapādāsthitāḥ kecidapare sūryadṛṣṭayaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 57.2 pādaśaucaṃ svayaṃ kṛtvā svayaṃ bhojayate dvijān /
SkPur (Rkh), Revākhaṇḍa, 67, 49.1 lakṣmyā pādayugaṃ gṛhya ūrūpari niveśitam /
SkPur (Rkh), Revākhaṇḍa, 80, 5.3 muktvā na kāmaye kāmaṃ tava pādāmbujātparam //
SkPur (Rkh), Revākhaṇḍa, 83, 108.1 viṣṇupādodbhavā gaṅgā darśanātpāpanāśanī /
SkPur (Rkh), Revākhaṇḍa, 90, 87.2 ye vasanti sadākālaṃ pādapadmāśrayā hareḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 115.1 vrajanti vaiṣṇavaṃ lokaṃ dattvā pādaṃ yamopari /
SkPur (Rkh), Revākhaṇḍa, 97, 170.1 yastu vai pāṇḍuro vaktre lalāṭe pādayostathā /
SkPur (Rkh), Revākhaṇḍa, 122, 6.2 ūrupradeśād vaiśyāstu śūdrāḥ pādeṣvathābhavan //
SkPur (Rkh), Revākhaṇḍa, 125, 8.2 sa śivo 'pāṇipādaśca yena sarvamidaṃ tatam //
SkPur (Rkh), Revākhaṇḍa, 169, 29.1 kambugrīvā cārumadhyā tāmrapādāṅgulīnakhā /
SkPur (Rkh), Revākhaṇḍa, 178, 5.2 tapasā tava tuṣṭo 'haṃ matpādāmbujasambhave /
SkPur (Rkh), Revākhaṇḍa, 178, 6.2 tvatpādakamalādbhraṣṭā gaṅgā sahacarā vibho /
SkPur (Rkh), Revākhaṇḍa, 178, 22.1 mama pādatalaṃ prāpya vaha tripathagāmini /
SkPur (Rkh), Revākhaṇḍa, 189, 11.2 kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam //
SkPur (Rkh), Revākhaṇḍa, 193, 26.1 pādau dharitrī jaṭharaṃ samastāṃl lokān hṛṣīkeśa vilokayāmaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 26.2 jaṅghe vayaṃ pādatalāṅgulīṣu piśācayakṣoragasiddhasaṅghāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 72.1 iti śrutvā tu vacanaṃ śrīpatiḥ pādapaṅkajāt /
SkPur (Rkh), Revākhaṇḍa, 194, 73.1 hareḥ pādodakaṃ dṛṣṭvā niḥsṛtaṃ munayastu te /
SkPur (Rkh), Revākhaṇḍa, 194, 75.3 viṣṇoḥ pādāmbujotthaśca sammohakaraṇaḥ paraḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 76.2 pādodakam idaṃ viṣṇorahaṃ jānāmi vai surāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 30.2 yastu vai parayā bhaktyā śrīpateḥ pādapaṅkajam //
SkPur (Rkh), Revākhaṇḍa, 227, 29.2 yasya hastau ca pādau ca manaścaiva susaṃyatam //
SkPur (Rkh), Revākhaṇḍa, 227, 46.2 dviguṇaṃ pādahīnaṃ syāt karajāsaṃgame tathā //
Sātvatatantra
SātT, 2, 19.2 dattvā svapādabhajanaṃ vasatāṃ gṛheṣu kanyāṃ ca vṛkṣajanitām adiśad dayāluḥ //
SātT, 2, 33.1 vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ /
SātT, 2, 48.1 bhūmer janasya nijapādaparāyaṇasya vṛṣṇer ajo 'pi bhagavān sukham ādadhānaḥ /
SātT, 2, 59.1 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam /
SātT, 3, 45.1 apāṇipādanayanaśrotratvagghrāṇavigraham /
SātT, 4, 6.1 tadā cāhaṃ tasya pādapaṅkaje śirasā nataḥ /
SātT, 4, 24.2 yathākāryaṃ svakaraṇair bhagavatpādasevanam //
SātT, 4, 26.2 nāsayā kṛṣṇapādābjalagnagandhānujighraṇam //
SātT, 4, 28.2 bāhupādādibhir viṣṇor vandanaṃ parayā mudā //
SātT, 4, 29.2 etaiḥ svasādhanair nityaṃ bhagavatpādasevanam //
SātT, 4, 55.1 sarvamūlaṃ kṛṣṇapādaśaraṇaṃ parikīrtitam /
SātT, 4, 56.2 kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama /
SātT, 4, 61.2 tat sarvaṃ kṛṣṇapādābje kṛtaṃ śreṣṭhaṃ prakīrtitam //
SātT, 5, 12.1 svajānulagne pādāgre kuryāj jaṅghe 'ntarāntare /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.1 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 29.2 sahasraśīrṣā sāhasrapādākṣibhujaśīrṣavān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 54.2 svapādaratido 'bhīṣṭasukhado duḥkhanāśanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.2 pravadastutapādābjo bhaktasaṃsāratāpahā //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 97.1 bharato jyeṣṭhapādābjaratityaktanṛpāsanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 108.2 brahmādistutapādābjo devayādavapālakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 118.1 bhaktabhramarasaṃghātapītapādāmbujāsavaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 157.1 jāmbavārcitapādābjaḥ sākṣāj jāmbavatīpatiḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 216.1 pratyahaṃ sarvavarṇānāṃ viṣṇupādāśritātmanām /
SātT, 7, 2.2 ekaṃ vā kāmato bhaktyā viṣṇupādāmbujāśrayāḥ //
SātT, 7, 30.2 aśauce sparśanaṃ sākṣād bhuktā pādodakagrahaḥ vā //
SātT, 7, 35.1 vāmapādapraveśaś ca kūrdanaṃ pākabhojanam /
SātT, 7, 48.1 sarvāparādhāṃs tarati viṣṇupādāmbujāśrayaḥ /
SātT, 7, 51.2 taddhanaṃ dviguṇaṃ dattvā kṛtvā pādābhivandanam //
SātT, 8, 2.2 taddhitvā kṛṣṇapādāmbuśaraṇaṃ praviśen mudā //
SātT, 9, 1.2 iyān guṇo 'sti deveśa bhagavatpādasevane /
SātT, 9, 13.1 oṃ namo 'stu kṛṣṇāya vikuṇṭhavedhase tvatpādalīlāśrayajīvabandhave /
SātT, 9, 16.2 te 'nyaṃ na paśyanti sukhāya hy ātmano vinā bhavatpādaniṣevaṇād bahiḥ //
SātT, 9, 17.1 niṣkiṃcanā ye tava pādasaṃśrayāḥ puṣṇanti te tat sukham ātmasambhavam /
SātT, 9, 18.1 ahaṃ tu sākṣāt tava pādapaṅkajaṃ nityaṃ bhajāno 'pi pṛthaṅmatir vibho /
SātT, 9, 27.1 pṛthak pṛthag apṛcchan mā kṛṣṇapādāmbujāśrayāḥ /
SātT, 9, 47.2 ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 28.2 pādapāṃśusamāyuktair antarā ghṛtagomayaiḥ //
UḍḍT, 5, 15.2 vāmapādaṃ striyo limpet sā tasya vaśagā bhavet //
UḍḍT, 7, 7.6 japāraktotpalaraktakaravīraraktacandanakuṅkumena gavyagomayena sapādahastabhūmiṃ saṃlipya tanmadhye caturasraṃ kārayet /
UḍḍT, 12, 30.3 ekapādasthito bhadre japed aṣṭottaraṃ śatam //
UḍḍT, 13, 14.2 anena mantreṇa śrīphalasaṃyuktaṃ ghṛtaṃ hunet śatahomena prajñā bhavati sahasreṇa golābho bhavati lakṣeṇa grāmasahasralābho bhavati sapādalakṣeṇa bhraṣṭarājyaṃ rājā prāpnoti //
UḍḍT, 15, 8.4 laghukāṣṭhasūkṣmaracitapākāṃ vinā pādaikaṃ vā bhramati /
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /
UḍḍT, 15, 13.1 adhaḥpaṭenāśasyāvaśyādi dṛṣṭvā pādāgrasthitaṃ dravyaṃ dṛśyate /
Yogaratnākara
YRā, Dh., 55.2 tatkvāthe pādaśeṣe tu lohasya palapañcakam //
YRā, Dh., 122.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
YRā, Dh., 256.1 sūtaḥ pañcapalaḥ svadoṣarahitastattulyabhāgo balir dvau caitau navasārapādakalitau saṃmardya kūpyāṃ nyaset /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 23.0 tenārdharcam uttarasyāḥ saṃdhāyāvasyati pādaṃ vā tat saṃtatam ity ācakṣate //
ŚāṅkhŚS, 4, 12, 2.0 divi viṣṇur vyakraṃsta jāgatena chandasā tam aham anu vyakraṃsi tato nirbhaktaḥ sa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity abhyuddhṛtya dakṣiṇaṃ pādaṃ hīnataraṃ savyam //
ŚāṅkhŚS, 4, 14, 33.0 pādayoḥ śūrpaśakaṭe //
ŚāṅkhŚS, 4, 15, 20.0 pādāṅgulīṣu viṃśatiḥ //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 4, 17, 11.0 taṃ saṃjñapayanti prākśirasam udakpādaṃ pratyakśirasaṃ vodakpādam aravamāṇam //
ŚāṅkhŚS, 15, 13, 15.0 kṛṣṇājinasya dakṣiṇaṃ pūrvapādam udake 'vadhāya pratyāharanti vasanasya vā daśām //