Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 102.1 vyavaharaṇamabhinne 'pi svātmani bhedena saṃjalpaḥ /
TĀ, 1, 117.2 dhyānātsaṃjalpasaṃmiśrād vyāpārāccāpi bāhyataḥ //
TĀ, 1, 121.2 saṃjalpo 'pi vikalpātmā kiṃ tāmeva na pūrayet //
TĀ, 11, 58.2 saṃghaṭṭanaṃ ca kramikaṃ saṃjalpātmakameva tat //
TĀ, 16, 249.2 tanmantrasaṃjalpabalāt paśyed ā cāvikalpakāt //
TĀ, 16, 250.1 vikalpaḥ kila saṃjalpamayo yatsa vimarśakaḥ /
TĀ, 16, 257.2 nanu svatantrasaṃjalpayogādastu vimarśitā //
TĀ, 16, 260.1 saṃjalpo hyabhisaṃkrāntaḥ so 'dyāpyastīti gṛhyatām /
TĀ, 16, 260.2 yastathāvidhasaṃjalpabalātko 'pi svatantrakaḥ //
TĀ, 16, 272.2 saṃjalpāntarato 'pyarthakriyāṃ tāmeva paśyati //
TĀ, 16, 273.1 tadaiṣa satyasaṃjalpaḥ śiva eveti kathyate /
TĀ, 16, 276.1 kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā /
TĀ, 16, 277.1 tathā tanmantrasaṃjalpabhāvito 'nyadapi bruvan /
TĀ, 16, 280.1 tadevaṃ mantrasaṃjalpavikalpābhyāsayogataḥ /
TĀ, 16, 280.2 bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ //
TĀ, 16, 281.1 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
TĀ, 16, 282.1 evaṃ saṃjalpanirhrāse suparisphuṭatātmakam /
TĀ, 16, 284.2 mokṣe 'bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila //