Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 5, 59, 1.2 saṃjayasya vacaḥ śrutvā prajñācakṣur nareśvaraḥ /
MBh, 5, 65, 8.2 tatastanmatam ājñāya saṃjayasyātmajasya ca /
MBh, 5, 71, 1.2 saṃjayasya śrutaṃ vākyaṃ bhavataśca śrutaṃ mayā /
MBh, 5, 122, 15.2 aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate //
MBh, 6, 102, 32.2 virāṭanagare pārtha saṃjayasya samīpataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 105.2 saṃjayasya vacaḥ kaṣṭe vartamānasya saṃkaṭe //
Liṅgapurāṇa
LiPur, 1, 68, 6.1 saṃjayasya tu dāyādo mahiṣmānnāma dhārmikaḥ /
Matsyapurāṇa
MPur, 48, 12.1 saṃjayasyābhavatputro vīro nāma puraṃjayaḥ /
Bhāratamañjarī
BhāMañj, 1, 16.2 śuśoca saṃjayasyāgre smaranpāṇḍavavikramam //
Garuḍapurāṇa
GarPur, 1, 139, 16.2 vijayaḥ saṃjayasyāpi vijayasya kṛtaḥ sutaḥ //