Occurrences

Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 19, 11.1 puṣpaphalopagān pādapān na hiṃsyāt //
Avadānaśataka
AvŚat, 13, 7.8 tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 119.0 kṣudrābhramaravaṭarapādapād añ //
Buddhacarita
BCar, 1, 24.2 kautūhalenaiva ca pādapebhyaḥ puṣpāṇyakāle 'pyavapātayadbhiḥ //
BCar, 3, 1.1 tataḥ kadācinmṛduśādvalāni puṃskokilonnāditapādapāni /
BCar, 3, 64.1 tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam /
BCar, 6, 49.1 sahajena viyujyante parṇarāgeṇa pādapāḥ /
Mahābhārata
MBh, 1, 17, 25.1 athāmbarād bhayajananāḥ prapedire sapādapā bahuvidhamegharūpiṇaḥ /
MBh, 1, 23, 4.3 vāyuvikṣiptakusumaistathānyair api pādapaiḥ //
MBh, 1, 24, 13.2 sahasraśaḥ pavanarajo'bhramohitā mahānilapracalitapādape vane //
MBh, 1, 25, 30.3 teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ /
MBh, 1, 25, 30.5 khagānām ālayo divyo nāmnā rohiṇapādapaḥ /
MBh, 1, 25, 31.1 tam uvāca khagaśreṣṭhaṃ tatra rohiṇapādapaḥ /
MBh, 1, 26, 22.2 mumoca puṣpavarṣaṃ ca samāgalitapādapaḥ //
MBh, 1, 57, 38.5 puṃnāgaiḥ karṇikāraiśca bakulair divyapādapaiḥ /
MBh, 1, 64, 4.1 puṣpitaiḥ pādapaiḥ kīrṇam atīva sukhaśādvalam /
MBh, 1, 64, 6.1 nāpuṣpaḥ pādapaḥ kaścin nāphalo nāpi kaṇṭakī /
MBh, 1, 64, 9.2 virejuḥ pādapāstatra vicitrakusumāmbarāḥ //
MBh, 1, 64, 12.1 parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ /
MBh, 1, 136, 19.1 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan /
MBh, 1, 141, 23.3 pādapān uddharantau tāvūruvegena vegitau /
MBh, 1, 151, 18.34 pādapān vīrudhaścaiva cūrṇayāmāsatuśca tau /
MBh, 1, 151, 20.2 pādapāṃśca mahākāyāṃścūrṇayāmāsatustadā //
MBh, 1, 212, 1.11 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
MBh, 2, 7, 3.2 veśmāsanavatī ramyā divyapādapaśobhitā //
MBh, 2, 10, 3.2 divyā hemamayair uccaiḥ pādapair upaśobhitā //
MBh, 3, 2, 29.1 koṭarāgnir yathāśeṣaṃ samūlaṃ pādapaṃ dahet /
MBh, 3, 12, 12.2 vidūrajātāś ca latāḥ samāśliṣyanta pādapān //
MBh, 3, 12, 49.1 muñjavajjarjarībhūtā bahavas tatra pādapāḥ /
MBh, 3, 21, 14.1 samatītya bahūn deśān girīṃś ca bahupādapān /
MBh, 3, 44, 1.3 sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām //
MBh, 3, 87, 4.2 divyapuṣpaphalās tatra pādapā haritacchadāḥ //
MBh, 3, 107, 10.2 diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam //
MBh, 3, 143, 13.2 kṛṣṇām ādāya saṃgatyā tasthāvāśritya pādapam //
MBh, 3, 145, 16.2 upetaṃ pādapair divyaiḥ sadāpuṣpaphalopagaiḥ //
MBh, 3, 145, 40.2 maṇipravālaprastārāṃ pādapair upaśobhitām //
MBh, 3, 146, 2.2 pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ //
MBh, 3, 146, 55.1 tato 'vagāhya vegena tad vanaṃ bahupādapam /
MBh, 3, 155, 39.2 paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān //
MBh, 3, 155, 72.1 latābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ /
MBh, 3, 155, 75.1 raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ /
MBh, 3, 155, 90.1 upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ /
MBh, 3, 161, 3.1 taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām /
MBh, 3, 164, 46.1 nityapuṣpaphalās tatra pādapā haritacchadāḥ /
MBh, 3, 172, 4.2 girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam /
MBh, 3, 186, 37.2 alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ //
MBh, 3, 219, 35.1 pādapānāṃ ca yā mātā karañjanilayā hi sā /
MBh, 3, 271, 17.2 mahāśanivinirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 3, 272, 14.1 tam aṅgado vālisutaḥ śrīmān udyamya pādapam /
MBh, 3, 296, 7.1 nakulastu tathetyuktvā śīghram āruhya pādapam /
MBh, 3, 296, 41.1 nīlabhāsvaravarṇaiśca pādapair upaśobhitam /
MBh, 4, 22, 23.1 gandharvo balavān eti kruddha udyamya pādapam /
MBh, 4, 22, 24.1 te tu dṛṣṭvā tam āviddhaṃ bhīmasenena pādapam /
MBh, 4, 36, 5.2 sarpamāṇam ivākāśe vanaṃ bahulapādapam //
MBh, 4, 43, 4.2 chādayantu śarāḥ pārthaṃ śalabhā iva pādapam //
MBh, 5, 98, 15.2 kāmapuṣpaphalāṃścaiva pādapān kāmacāriṇaḥ //
MBh, 6, 17, 34.1 śuśubhe ketumukhyena pādapena kaliṅgapaḥ /
MBh, 7, 131, 29.1 śūlamudgaradhāriṇyā śailapādapahastayā /
MBh, 7, 150, 32.1 śūlamudgaradhāriṇyā śailapādapahastayā /
MBh, 7, 152, 10.2 nānāśastrair abhihatān pādapān iva dantinā //
MBh, 8, 68, 42.2 hato vaikartanaḥ śete pādapo 'ṅkuravān iva //
MBh, 9, 9, 48.2 nadīvegād ivārugṇastīrajaḥ pādapo mahān //
MBh, 9, 25, 14.2 girestu kūṭajo bhagno māruteneva pādapaḥ //
MBh, 9, 44, 11.3 pṛthivī dyaur diśaścaiva pādapāśca janādhipa //
MBh, 12, 29, 52.1 nityapuṣpaphalāścaiva pādapā nirupadravāḥ /
MBh, 12, 39, 36.2 mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 12, 114, 11.2 oṣadhyaḥ pādapā gulmā na te yānti parābhavam //
MBh, 12, 136, 118.2 bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt //
MBh, 12, 149, 95.1 citādhūmena nīlena saṃrajyante ca pādapāḥ /
MBh, 12, 163, 6.2 āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam //
MBh, 12, 163, 8.2 candanasya ca mukhyasya pādapair upaśobhitam /
MBh, 12, 163, 14.2 medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam /
MBh, 12, 177, 12.2 śrotreṇa gṛhyate śabdastasmācchṛṇvanti pādapāḥ //
MBh, 12, 177, 13.2 na hyadṛṣṭeśca mārgo 'sti tasmāt paśyanti pādapāḥ //
MBh, 12, 177, 14.2 arogāḥ puṣpitāḥ santi tasmājjighranti pādapāḥ //
MBh, 12, 177, 16.2 tathā pavanasaṃyuktaḥ pādaiḥ pibati pādapaḥ //
MBh, 12, 246, 6.1 saṃrohatyakṛtaprajñaḥ saṃtāpena hi pādapam /
MBh, 12, 312, 33.2 suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam //
MBh, 13, 4, 33.2 tato me tvaccarau bhāvaḥ pādape ca sumadhyame /
MBh, 13, 4, 36.2 vyatyāsaḥ pādape cāpi suvyaktaṃ te kṛtaḥ śubhe //
MBh, 13, 5, 5.2 utsṛjya phalapatrāṇi pādapaḥ śoṣam āgataḥ //
MBh, 13, 54, 21.2 gandharvāḥ pādapāścaiva sarvam antaradhīyata //
MBh, 13, 57, 36.1 puṣpopagaṃ vātha phalopagaṃ vā yaḥ pādapaṃ sparśayate dvijāya /
MBh, 13, 99, 27.1 tasya putrā bhavantyete pādapā nātra saṃśayaḥ /
MBh, 13, 106, 32.1 niṣkaikakaṇṭham adadaṃ yojanāyataṃ tad vistīrṇaṃ kāñcanapādapānām /
MBh, 14, 27, 8.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 9.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 10.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 11.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 12.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
Manusmṛti
ManuS, 8, 246.2 śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān //
Rāmāyaṇa
Rām, Bā, 16, 13.1 śilāpraharaṇāḥ sarve sarve pādapayodhinaḥ /
Rām, Ay, 31, 37.2 vanaṃ praviśyaiva vicitrapādapaṃ sukhī bhaviṣyāmi tavāstu nirvṛtiḥ //
Rām, Ay, 40, 28.2 unnatā vāyuvegena vikrośantīva pādapāḥ //
Rām, Ay, 42, 12.2 pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam //
Rām, Ay, 54, 12.2 gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api //
Rām, Ay, 65, 8.2 udyānam ujjihānāyāḥ priyakā yatra pādapāḥ //
Rām, Ay, 79, 17.2 vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam //
Rām, Ay, 79, 19.2 dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā //
Rām, Ay, 85, 18.1 vicitrāṇi ca mālyāni pādapapracyutāni ca /
Rām, Ay, 89, 8.2 pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm //
Rām, Ār, 10, 40.2 ramaṇīye vanoddeśe bahupādapasaṃvṛte /
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Rām, Ār, 10, 73.2 dadarśa rāmaḥ śataśas tatra kāntārapādapān //
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 40, 28.1 kusumāpacaye vyagrā pādapān atyavartata /
Rām, Ār, 45, 33.1 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk /
Rām, Ār, 47, 32.1 daivatāni ca yānty asmin vane vividhapādape /
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 69, 3.2 aśvatthāḥ karṇikārāś ca cūtāś cānye ca pādapāḥ //
Rām, Ār, 70, 22.1 kṛtābhiṣekais tair nyastā valkalāḥ pādapeṣv iha /
Rām, Ki, 1, 24.2 vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati //
Rām, Ki, 17, 1.2 papāta sahasā vālī nikṛtta iva pādapaḥ //
Rām, Ki, 19, 2.1 aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam /
Rām, Ki, 26, 2.2 nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam //
Rām, Ki, 41, 15.1 tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam /
Rām, Ki, 47, 3.2 vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān //
Rām, Ki, 49, 14.2 tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ //
Rām, Ki, 49, 16.1 tatas tasmin bile durge nānāpādapasaṃkule /
Rām, Ki, 50, 6.2 ime jāmbūnadamayāḥ pādapāḥ kasya tejasā //
Rām, Ki, 51, 11.2 latāpādapasaṃchannaṃ timireṇa samāvṛtam //
Rām, Ki, 52, 16.1 vindhyasya tu gireḥ pāde samprapuṣpitapādape /
Rām, Ki, 66, 16.1 latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ /
Rām, Su, 1, 3.1 dvijān vitrāsayan dhīmān urasā pādapān haran /
Rām, Su, 1, 12.1 tena pādapamuktena puṣpaugheṇa sugandhinā /
Rām, Su, 1, 42.1 sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ /
Rām, Su, 1, 45.1 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ /
Rām, Su, 2, 2.1 tataḥ pādapamuktena puṣpavarṣeṇa vīryavān /
Rām, Su, 2, 11.2 pādapān vihagākīrṇān pavanādhūtamastakān //
Rām, Su, 11, 63.1 rakṣiṇaścātra vihitā nūnaṃ rakṣanti pādapān /
Rām, Su, 12, 5.2 rājataiḥ kāñcanaiścaiva pādapaiḥ sarvatovṛtām //
Rām, Su, 12, 19.2 babhūvāśokavanikā prabhagnavarapādapā //
Rām, Su, 12, 30.1 jale nipatitāgraiśca pādapair upaśobhitām /
Rām, Su, 12, 35.1 ye kecit pādapāstatra puṣpopagaphalopagāḥ /
Rām, Su, 13, 2.1 saṃtānakalatābhiśca pādapair upaśobhitām /
Rām, Su, 13, 5.1 sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ /
Rām, Su, 13, 13.1 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ /
Rām, Su, 16, 1.1 tathā viprekṣamāṇasya vanaṃ puṣpitapādapam /
Rām, Su, 33, 23.1 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule /
Rām, Su, 35, 36.1 sa tasmāt pādapād dhīmān āplutya plavagarṣabhaḥ /
Rām, Su, 41, 8.2 śilābhistu praharataḥ pādapaiśca sahasraśaḥ //
Rām, Su, 44, 35.1 samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam /
Rām, Su, 52, 16.1 sa rākṣasāṃstān subahūṃśca hatvā vanaṃ ca bhaṅktvā bahupādapaṃ tat /
Rām, Su, 54, 13.1 latāpādapasaṃbādhaṃ siṃhākulitakandaram /
Rām, Su, 54, 20.1 tasyoruvegānmathitāḥ pādapāḥ puṣpaśālinaḥ /
Rām, Su, 55, 16.1 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ /
Rām, Su, 55, 18.2 nipapāta mahendrasya śikhare pādapākule //
Rām, Su, 55, 22.2 hṛṣṭāḥ pādapaśākhāśca āninyur vānararṣabhāḥ //
Rām, Su, 56, 49.1 sa prākāram avaplutya paśyāmi bahupādapam //
Rām, Su, 56, 50.1 aśokavanikāmadhye śiṃśapāpādapo mahān /
Rām, Su, 60, 20.1 te śilāḥ pādapāṃścāpi pāṣāṇāṃścāpi vānarāḥ /
Rām, Yu, 2, 20.2 tān arīn vidhamiṣyanti śilāpādapavṛṣṭibhiḥ //
Rām, Yu, 4, 55.1 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam /
Rām, Yu, 4, 58.2 bubhujur vānarāstatra pādapānāṃ balotkaṭāḥ //
Rām, Yu, 4, 60.1 pādapān avabhañjanto vikarṣantastathā latāḥ /
Rām, Yu, 7, 14.2 āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ //
Rām, Yu, 15, 18.1 samūlāṃśca vimūlāṃśca pādapān harisattamāḥ /
Rām, Yu, 20, 10.1 apyeva dahanaṃ spṛṣṭvā vane tiṣṭhanti pādapāḥ /
Rām, Yu, 22, 25.2 paṭṭasair bahubhiśchinno nikṛttaḥ pādapo yathā //
Rām, Yu, 24, 8.1 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ /
Rām, Yu, 35, 4.1 te samprahṛṣṭā harayo bhīmān udyamya pādapān /
Rām, Yu, 42, 2.2 anyonyaṃ pādapair ghorair nighnatāṃ śūlamudgaraiḥ //
Rām, Yu, 42, 9.2 śilābhir vividhābhiśca bahuśākhaiśca pādapaiḥ //
Rām, Yu, 42, 16.2 muṣṭibhiścaraṇair dantaiḥ pādapaiścāpapothitāḥ //
Rām, Yu, 42, 22.2 prababhau śastrabahulaṃ śilāpādapasaṃkulam //
Rām, Yu, 46, 5.1 jagṛhuḥ pādapāṃścāpi puṣpitān vānararṣabhāḥ /
Rām, Yu, 46, 11.2 pādapair giriśṛṅgaiśca sampiṣṭā vasudhātale //
Rām, Yu, 47, 10.2 mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam //
Rām, Yu, 54, 9.1 pādapaiḥ puṣpitāgraiśca hanyamāno na kampate /
Rām, Yu, 54, 9.3 pādapāḥ puṣpitāgrāśca bhagnāḥ petur mahītale //
Rām, Yu, 57, 46.1 te pādapaśilāśailaiścakrur vṛṣṭim anuttamām /
Rām, Yu, 57, 57.2 rākṣasā vānarendrāṇāṃ cichiduḥ pādapāñ śilāḥ //
Rām, Yu, 59, 38.2 pādapair giriśṛṅgaiśca yugapat samabhidravan //
Rām, Yu, 63, 16.2 śilāpādapavarṣāṇi tasya mūrdhni vavarṣa ha //
Rām, Yu, 73, 9.1 śastrair bahuvidhākāraiḥ śitair bāṇaiśca pādapaiḥ /
Rām, Yu, 84, 7.2 sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ //
Rām, Yu, 84, 18.1 tataḥ pādapam uddhṛtya śūraḥ saṃpradhane hariḥ /
Rām, Yu, 108, 12.1 akāle puṣpaśabalāḥ phalavantaśca pādapāḥ /
Rām, Yu, 116, 63.1 bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ /
Rām, Utt, 16, 20.2 tolayāmāsa taṃ śailaṃ samṛgavyālapādapam //
Rām, Utt, 41, 6.2 nīlāñjananibhāścānye bhānti tatra sma pādapāḥ //
Rām, Utt, 61, 9.2 pādapān subahūn gṛhya śatrughne vyasṛjad balī //
Rām, Utt, 68, 3.2 phalamūlaiḥ sukhāsvādair bahurūpaiśca pādapaiḥ //
Amarakośa
AKośa, 2, 54.1 vṛkṣo mahīruhaḥ śākhī viṭapī pādapastaruḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 2.2 aphālakṛṣṭe 'nākrānte pādapair balavattaraiḥ //
AHS, Utt., 3, 47.1 kākajaṅghāmahāśvetākapitthakṣīripādapaiḥ /
Bodhicaryāvatāra
BoCA, 3, 29.2 bhavādhvabhramaṇaśrānto jagadviśrāmapādapaḥ //
BoCA, 10, 6.2 kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 225.1 vṛkṣāyurvedanirdiṣṭaiḥ pādapāṅgaiś cakāra saḥ /
BKŚS, 6, 14.2 avardhāmahi laghv eva sanāthāḥ pādapā iva //
BKŚS, 9, 25.2 śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti //
BKŚS, 9, 26.1 śilāyām avagāḍhaṃ syāt parṇakīrṇaṃ ca pādape /
BKŚS, 9, 58.2 lagnāḥ pādapaśākhāyām adyāpi hi sugandhayaḥ //
BKŚS, 12, 50.1 atha sā śrutam ity uktvā svasminn āśramapādape /
BKŚS, 18, 430.1 athābhraṃlihaśṛṅgasya pādaṃ pādapasaṃkaṭam /
BKŚS, 18, 510.2 apuṣpaḥ phalahīno vā yatraiko 'pi na pādapaḥ //
BKŚS, 18, 531.1 parṇaśālāśayenātaḥ pādapāvayavāśinā /
BKŚS, 19, 161.2 veṣṭitaṃ kuṭṭitaṃ baddham udbaddhaṃ pādapeṣu ca //
BKŚS, 28, 55.1 bhrāmyanmadhukarastena senāsaṃbādhapādapam /
BKŚS, 28, 57.2 anṛtāv api yenaite jṛmbhitāḥ pādapā iti //
Daśakumāracarita
DKCar, 2, 6, 290.1 tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām //
Harṣacarita
Harṣacarita, 1, 49.1 kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni //
Kirātārjunīya
Kir, 5, 41.1 saṃmūrchatāṃ rajatabhittimayūkhajālair ālokapādapalatāntaranirgatānām /
Kir, 7, 40.2 jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām //
Kir, 17, 60.2 sasarja vṛṣṭiṃ parirugṇapādapāṃ dravetareṣāṃ payasām ivāśmanām //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 47.2 nanu dvitīyo nāsty eva pārijātasya pādapaḥ //
Kūrmapurāṇa
KūPur, 2, 39, 67.1 pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati /
Liṅgapurāṇa
LiPur, 1, 49, 29.2 pralambaśākhāśikharaḥ kadambaś caityapādapaḥ //
LiPur, 1, 49, 32.1 saṃjātaḥ śikhare 'śvatthaḥ sa mahān caityapādapaḥ /
LiPur, 1, 51, 6.2 snigdhavarṇaṃ mahāmūlamanekaskandhapādapam //
LiPur, 1, 85, 148.2 nāvaroheta kūpādiṃ nāroheduccapādapān //
LiPur, 1, 92, 26.1 saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpairāvāsaiḥ parivṛtapādapaṃ munīnām /
LiPur, 1, 96, 99.3 jīvitāḥ smo vayaṃ devāḥ parjanyeneva pādapāḥ //
LiPur, 2, 33, 7.2 pūrvoktavedimadhye tu maṇḍale sthāpya pādapam //
Matsyapurāṇa
MPur, 11, 57.2 bahir vanasyāntaritaḥ kila pādapamaṇḍale //
MPur, 59, 1.2 pādapānāṃ vidhiṃ sūta yathāvadvistarādvada /
MPur, 59, 1.3 vidhinā kena kartavyaṃ pādapodyāpanaṃ budhaiḥ //
MPur, 59, 3.2 pādapānāṃ vidhiṃ vakṣye tathaivodyānabhūmiṣu /
MPur, 83, 24.2 puṣpaiśca hemavaṭapādapaśekharaṃ tamākārayetkanakadhenuvirājamānam //
MPur, 92, 5.1 mandāraḥ pārijātaśca tṛtīyaḥ kalpapādapaḥ /
MPur, 92, 26.1 ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ /
MPur, 100, 19.2 alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam //
MPur, 101, 50.1 tryahaṃ payovrate sthitvā kāñcanaṃ kalpapādapam /
MPur, 150, 172.2 dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ /
MPur, 154, 302.1 nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam /
MPur, 154, 304.2 vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam //
MPur, 161, 13.1 na cāstreṇa na śastreṇa giriṇā pādapena ca /
MPur, 161, 68.2 raktapītāruṇāstatra pādapāgragatāḥ khagāḥ //
MPur, 174, 34.1 parvataiśca śilāśṛṅgaiḥ śataśaścaiva pādapaiḥ /
Meghadūta
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 30.2 dhvastavīruttṛṇalatā viparṇāṅkitapādapāḥ //
Su, Śār., 10, 46.2 vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet //
Tantrākhyāyikā
TAkhy, 1, 578.1 katham avāk pādapo vācaṃ vyāhariṣyati //
TAkhy, 2, 228.1 tad asminn eva nyagrodhapādapa ārūḍho yāminīṃ yāpayāmi //
Viṣṇupurāṇa
ViPur, 2, 2, 18.2 ekādaśaśatāyāmāḥ pādapā giriketavaḥ //
ViPur, 2, 7, 32.1 yathā ca pādapo mūlaskandhaśākhādisaṃyutaḥ /
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 3, 4, 15.2 caturdhā tu tato jātaṃ vedapādapakānanam //
ViPur, 3, 4, 16.1 bibheda prathamaṃ vipra paila ṛgvedapādapam /
ViPur, 4, 13, 75.1 na hyanullaṅghya parapādapaṃ tatkṛtanīḍāśrayiṇo vihaṃgamā vadhyante /
ViPur, 5, 7, 13.2 jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ //
ViPur, 5, 9, 3.1 kṣvelamānau pragāyantau vicinvantau ca pādapān /
ViPur, 5, 20, 90.2 ābrahmapādapam ayaṃ jagad etad īśa tvatto vimohayasi kiṃ parameśvarātman //
ViPur, 5, 30, 32.2 kasmān na dvārakāmeṣa nīyate kṛṣṇa pādapaḥ //
ViPur, 5, 30, 38.2 pārijātaṃ na govinda hartumarhasi pādapam //
ViPur, 5, 31, 12.2 dadṛśuḥ pādape tasminkurvato mukhadarśanam //
ViPur, 5, 38, 7.2 svargaṃ jagāma maitreya pārijātaśca pādapaḥ //
ViPur, 6, 5, 57.2 vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 27.1 navajalakaṇasaṅgāc chītatām ādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 11.1 chāyāṃ janaḥ samabhivāñchati pādapānāṃ naktaṃ tathecchati punaḥ kiraṇaṃ sudhāṃśoḥ /
Bhāratamañjarī
BhāMañj, 1, 130.1 divyavṛkṣavanaṃ gatvā so 'tha rohaṇapādapam /
BhāMañj, 1, 232.1 taralālikulakāṇavācālotphullapādape /
BhāMañj, 1, 1101.1 nāgavallī samārūḍhā svayaṃ kramukapādapam /
BhāMañj, 7, 62.2 dīptairapūrayaddroṇaṃ khadyotairiva pādapam //
BhāMañj, 7, 481.2 unmamātha rathāgrebhyaḥ śailebhyaḥ pādapāniva //
BhāMañj, 13, 98.2 kadācidāśrame bhrātuḥ svayamādāya pādapāt //
BhāMañj, 13, 658.2 vinaṣṭaḥ spardhayā vāyormahāñśalmalipādapaḥ //
BhāMañj, 13, 685.2 nyagrodhapādapasyāgre chāyārthī samupāviśat //
BhāMañj, 13, 1041.2 na hi pātayituṃ śaktaḥ sukhena bhavapādapam //
BhāMañj, 13, 1584.1 anāvṛṣṭihate kāle purā nirdagdhapādape /
BhāMañj, 15, 64.2 svāntaprakāśakusumaḥ phalito jñānapādapaḥ //
Garuḍapurāṇa
GarPur, 1, 71, 4.1 sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣkapādapāyām /
GarPur, 1, 114, 50.2 saralāstatra chidyante kubjāstiṣṭhanti pādapāḥ //
GarPur, 1, 115, 61.2 udakāntānnivarteta snigdhavarṇācca pādapāt //
Hitopadeśa
Hitop, 1, 70.10 nirastapādape deśe eraṇḍo 'pi drumāyate //
Hitop, 2, 163.2 nāsty eva taccandanapādapasya yan nāśritaṃ duṣṭataraiś ca hiṃsraiḥ //
Kathāsaritsāgara
KSS, 3, 3, 106.2 guhacandro dadarśāsāvekaṃ nyagrodhapādapam //
KSS, 4, 3, 40.1 tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ /
KSS, 5, 2, 7.1 tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ /
KSS, 5, 2, 13.2 apaśyad āśramapadaṃ saphalasnigdhapādapam //
KSS, 5, 2, 181.2 pādapairiva rakṣobhirākīrṇe pitṛkānane //
KSS, 6, 1, 99.2 acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 31.1 raktapādapavarṇābha indranīlasamadyutiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 166.0 kramuko nālikeraśca syurete tṛṇapādapāḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 24.1 kujaḥ kṣitiruho 'ṅghripaḥ śikharipādapau viṣṭaraḥ kuṭhas tarur anokahaḥ kuruhabhūruhadrudrumāḥ /
RājNigh, Āmr, 262.1 yāny upabhuñjānānāṃ sa bhavati saṃsārapādapaḥ saphalaḥ /
Skandapurāṇa
SkPur, 13, 95.1 himasthāneṣu himavānnāśayāmāsa pādapān /
SkPur, 13, 101.2 prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ //
SkPur, 13, 118.1 nikāmapuṣpaiḥ suviśālaśākhaiḥ samucchritaiścampakapādapaiśca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 13.0 evamanena ślokadvayena rahasyacaryāḥ sarvabhedapādaponmūlopapattiparighaṭitāś ca jñānopadeśakathāḥ prathamacaramasūtrābhyāṃ mahārthatattvaṃ jāgradādisūtreṇa ṣaḍardhaparamārthaḥ tadākramya ity anena sarvopāsāsāratetyādyupakṣiptam iti spandatattvenaiva viśvopadeśāḥ svīkṛtāḥ //
Tantrāloka
TĀ, 4, 13.1 durbhedapādapasyāsya mūlaṃ kṛntanti kovidāḥ /
Ānandakanda
ĀK, 1, 12, 4.2 siddhipradāni liṅgāni latāpāṣāṇapādapāḥ //
ĀK, 1, 12, 46.1 jyotiḥsiddhavaṭasthāne dakṣiṇe caikapādapaḥ /
ĀK, 1, 15, 535.1 lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam /
ĀK, 1, 19, 90.1 bahupādapasacchāyāvāritoṣṇāśudīdhitau /
ĀK, 1, 19, 123.1 pibejjalaṃ tālasālapūgakharjūrapādapaiḥ /
ĀK, 1, 22, 2.2 vandākaḥ pādaparuhaḥ śikharī tarurohiṇī //
ĀK, 2, 1, 321.0 marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 50.2 badhyante pādapacchannairyatra sā mūlalagnikā //
Bhāvaprakāśa
BhPr, 6, 2, 16.1 cetakīpādapacchāyāmupasarpanti ye narāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 22.2 tasmin vane kalpataruś chāyāpādapanāmakaḥ //
Haribhaktivilāsa
HBhVil, 2, 36.1 aṣṭadhvajaṃ caturdhāraṃ kṣīrapādapatoraṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 34.1 jvalati pādapāstatra parṇāni ca sabhaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 34.2 nipeturulkāpātāśca pādapā apyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 11.2 pādapāśca na dṛśyante giriśṛṅgāṇi sarvataḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 72.1 ardhakrośena revāyā vistīrṇo vaṭapādapaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 37.2 suptaḥ pādapacchāyāyāṃ śrānto mṛgavadhena ca //
SkPur (Rkh), Revākhaṇḍa, 103, 208.1 eraṇḍīpādapāgraistu dṛṣṭaiḥ pāpaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 192, 25.2 cacāra mādhavo ramyaṃ protphullavanapādapam //
SkPur (Rkh), Revākhaṇḍa, 193, 10.2 manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā //
SkPur (Rkh), Revākhaṇḍa, 193, 21.2 manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo 'si //
SkPur (Rkh), Revākhaṇḍa, 193, 50.2 sa ca sarveśvaraḥ śailānpādapānsāgarānbhuvam //