Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 4.1 pālāśam āsanaṃ pāduke dantadhāvanam iti varjayet //
Gautamadharmasūtra
GautDhS, 1, 9, 44.1 pālāśam āsanaṃ pāduke dantadhāvanam iti ca varjayet //
Vasiṣṭhadharmasūtra
VasDhS, 12, 34.1 pālāśam āsanaṃ pāduke dantadhāvanam iti varjayet //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 9.0 pālāśam āsanaṃ pāduke dantaprakṣālanam iti ca varjayet //
Arthaśāstra
ArthaŚ, 1, 12, 7.1 teṣāṃ bāhyaṃ cāraṃ chattrabhṛṅgāravyajanapādukāsanayānavāhanopagrāhiṇas tīkṣṇā vidyuḥ //
Lalitavistara
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
Mahābhārata
MBh, 3, 261, 38.2 nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke //
MBh, 3, 275, 61.2 agrataḥ pāduke kṛtvā dadarśāsīnam āsane //
MBh, 13, 98, 14.3 pratigṛhṇīṣva padbhyāṃ ca trāṇārthaṃ carmapāduke //
Rāmāyaṇa
Rām, Bā, 1, 30.1 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ /
Rām, Bā, 3, 10.1 pādukāgryābhiṣekaṃ ca nandigrāmanivāsanam /
Rām, Ay, 85, 70.2 pādukopānahāṃ caiva yugmān yatra sahasraśaḥ //
Rām, Ay, 104, 21.1 adhirohārya pādābhyāṃ pāduke hemabhūṣite /
Rām, Ay, 104, 22.1 so 'dhiruhya naravyāghraḥ pāduke hy avaruhya ca /
Rām, Ay, 104, 23.1 sa pāduke te bharataḥ pratāpavān svalaṃkṛte samparigṛhya dharmavit /
Rām, Ay, 105, 1.1 tataḥ śirasi kṛtvā tu pāduke bharatas tadā /
Rām, Ay, 105, 12.1 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite /
Rām, Ay, 105, 13.2 pāduke hemavikṛte mama rājyāya te dadau //
Rām, Ay, 105, 14.2 ayodhyām eva gacchāmi gṛhītvā pāduke śubhe //
Rām, Ay, 107, 12.2 nandigrāmaṃ yayau tūrṇaṃ śirasy ādhāya pāduke //
Rām, Ay, 107, 14.2 yogakṣemavahe ceme pāduke hemabhūṣite /
Rām, Ay, 107, 15.2 caraṇau tau tu rāmasya drakṣyāmi sahapādukau //
Rām, Ay, 107, 17.1 rāghavāya ca saṃnyāsaṃ dattveme varapāduke /
Rām, Ay, 107, 22.1 pāduke tv abhiṣicyātha nandigrāme 'vasat tadā /
Rām, Ay, 107, 22.2 bharataḥ śāsanaṃ sarvaṃ pādukābhyāṃ nyavedayat //
Rām, Yu, 112, 4.2 pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe //
Rām, Yu, 113, 29.1 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām /
Rām, Yu, 114, 8.2 āryasya pāduke gṛhya yathāsi punar āgataḥ //
Rām, Yu, 115, 42.1 pāduke te tu rāmasya gṛhītvā bharataḥ svayam /
Saundarānanda
SaundĀ, 6, 5.2 tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā //
Agnipurāṇa
AgniPur, 6, 48.2 rāmaḥ śrutvā jalaṃ dattvā gṛhītvā pāduke vraja //
AgniPur, 6, 50.1 tyaktvāyodhyāṃ pāduke te pūjya rājyamapālayat //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 179.1 paśyāmi sma ca vaideśāñ jarjaracchattrapādukān /
BKŚS, 18, 395.1 atha kanthājaracchattrapādukādiparicchadān /
Kūrmapurāṇa
KūPur, 2, 13, 11.2 na pādukāsanastho vā bahirjānurathāpi vā //
KūPur, 2, 13, 40.2 na sopānatpāduko vā chattrī vā nāntarikṣake //
KūPur, 2, 14, 9.1 nāsya nirmālyaśayanaṃ pādukopānahāvapi /
KūPur, 2, 15, 4.1 chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau /
KūPur, 2, 15, 7.2 nopānahau srajaṃ cātha pāduke ca prayojayet //
KūPur, 2, 19, 23.2 na pādukānirgato 'tha na hasan vilapannapi //
Liṅgapurāṇa
LiPur, 1, 89, 39.2 yatīnāmāsanaṃ vastraṃ daṇḍādyaṃ pāduke tathā //
LiPur, 1, 92, 154.1 tatraiva pāduke divye madīye ca bileśvare /
Matsyapurāṇa
MPur, 59, 14.2 vāsobhiḥ śayanīyaiśca tathopaskarapādukaiḥ /
MPur, 70, 48.2 pradīpopānahacchattrapādukāsanasaṃyutām //
MPur, 71, 13.1 pādukopānahacchattracāmarāsanasaṃyutām /
Nāradasmṛti
NāSmṛ, 1, 2, 35.2 pāduketi rājoktaṃ tad ākrāman vadham arhati //
Suśrutasaṃhitā
Su, Ka., 1, 26.2 pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām //
Su, Ka., 1, 73.1 bhavanti viṣajuṣṭābhyāṃ pādukābhyāmasaṃśayam /
Su, Ka., 1, 73.2 upānatpādapīṭhāni pādukāvat prasādhayet //
Su, Ka., 1, 75.1 pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret /
Bhāgavatapurāṇa
BhāgPur, 4, 15, 18.2 bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham //
Garuḍapurāṇa
GarPur, 1, 24, 2.1 gāmādihṛdayādyaṅgaṃ durgāyā gurupādukāḥ /
GarPur, 1, 25, 1.2 aiṃ krīṃ śrīṃ spheṃ kṣaiṃ anantaśaktipādukāṃ pūjayāmi namaḥ //
GarPur, 1, 25, 2.1 aiṃ śrīṃ phraiṃ kṣaiṃ ādhāraśaktipādukāṃ pūjayāmi namaḥ /
GarPur, 1, 25, 2.2 oṃ hraṃ kālāgnirudrapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 25, 3.1 oṃ hrīṃ huṃ hāṭakeśvaradevapādukāṃ pūjayāmi namaḥ /
GarPur, 1, 25, 3.2 oṃ hrīṃ śeṣabhaṭṭārakapādukāṃ pūjayāmi namaḥ //
GarPur, 1, 34, 43.2 gurośca pāduke tadvatparamasya gurostathā //
GarPur, 1, 106, 24.1 vastropalāsavaṃ puṣpaṃ śākamṛccarmapādukam /
GarPur, 1, 133, 15.3 liṅgasyāṃ pūjayedvāpi pāduke 'tha jale 'pi vā //
GarPur, 1, 143, 13.2 sa naicchatpāduke dattvā rājyāya bharatāya tu //
Kathāsaritsāgara
KSS, 1, 3, 47.2 idaṃ bhājanameṣā ca yaṣṭirete ca pāduke //
KSS, 1, 3, 49.2 pāduke paridhāyaite khecaratvamavāpyate //
KSS, 1, 3, 52.1 evamastviti tau mūḍhau dhāvitau so 'pi pāduke /
KSS, 1, 3, 60.2 niśāyāṃ nabhasā tatra pādukābhyāṃ jagāma saḥ //
KSS, 1, 3, 73.2 pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat //
KSS, 1, 3, 74.1 viditau svastaduttiṣṭha gacchāvaḥ pādukāvaśāt /
KSS, 1, 6, 149.2 dvādaśābdānvahāmyeṣa śirasā tava pāduke //
KSS, 3, 6, 109.1 lambastanīm udariṇīṃ vidīrṇotphullapādukām /
Mātṛkābhedatantra
MBhT, 7, 9.1 śrīpādukāṃ samuccārya pūjayāmi namas tataḥ /
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
Narmamālā
KṣNarm, 1, 110.2 saṃpuṭīṭuppikākhaḍgāḥ pāduke mantrapustikā //
KṣNarm, 3, 6.2 pādukāpīṭhaparyaṅkaghaṇṭikāghaṭakuṇḍakam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 462.3 chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau //
Rasaratnasamuccaya
RRS, 5, 24.1 śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /
Rasaratnākara
RRĀ, Ras.kh., 8, 53.1 pādukāṃ tena yogena kṣiptvā padbhyāṃ tu dhārayet /
Rasendracūḍāmaṇi
RCūM, 14, 29.1 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /
Ānandakanda
ĀK, 1, 12, 63.2 pāduke pūrvavadbaddhvā chāyācchatre nidhāpayet //
ĀK, 1, 12, 64.1 pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati /
ĀK, 1, 12, 64.2 prayātuṃ tatra tatraiva nayatastaṃ ca pāduke //
ĀK, 1, 15, 349.1 udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām /
ĀK, 2, 3, 5.2 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam //
Gheraṇḍasaṃhitā
GherS, 6, 12.2 tatropari haṃsayugmaṃ pādukā tatra vartate //
Haribhaktivilāsa
HBhVil, 1, 89.2 guruśayyāsanaṃ yānaṃ pāduke pādapīṭhakam /
HBhVil, 1, 92.1 guror vākyāsanaṃ yānaṃ pādukopānahau tathā /
HBhVil, 3, 145.1 jihvollekhanikāṃ dattvā pāduke śuddhamṛttikām /
HBhVil, 3, 148.1 pādukāyāḥ pradānena gatim iṣṭām avāpnuyāt /
HBhVil, 3, 200.2 na pādukāsanastho vā bahir jānur athāpi vā //
HBhVil, 3, 225.2 palāśānāṃ dantakāṣṭhaṃ pāduke caiva varjayet /
HBhVil, 4, 373.2 prāk saṃskṛtaṃ harer gehaṃ pravekṣyan pāduke tyajet //
HBhVil, 4, 374.3 jape bhojanakāle ca pāduke parivarjayet //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 41.1 bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 66.2 pādukāstho na bhuñjīta paryaṅke saṃsthito 'pi vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 98.1 pādukopānahau chatraṃ puṇyāni vyañjanāni ca /
SkPur (Rkh), Revākhaṇḍa, 56, 115.2 pādukopānahau chatraṃ śayyāṃ govṛṣameva ca //
SkPur (Rkh), Revākhaṇḍa, 62, 13.1 bhūṣaṇaiḥ pādukābhiśca brāhmaṇānpāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 105, 3.1 pādukopānahau chatraṃ śayyāṃ prāvaraṇāni ca /
SkPur (Rkh), Revākhaṇḍa, 139, 5.1 pādukopānahau chatraṃ vastrakambalavājinaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 93.1 tasmiṃstīrthe tu yo dadyāt pāduke vastram eva ca /
SkPur (Rkh), Revākhaṇḍa, 155, 97.2 pādukopānahau chatraṃ śayyāṃ prāvaraṇāni ca //
SkPur (Rkh), Revākhaṇḍa, 156, 27.2 pādukopānahau chatraṃ śayyāmāsanam eva ca //
SkPur (Rkh), Revākhaṇḍa, 172, 76.2 pādukopānahau chatraṃ bhājanaṃ raktavāsasī //
SkPur (Rkh), Revākhaṇḍa, 181, 49.1 utkṛṣṭarasarasāyanakhaḍgāṃ janavivarapādukāsiddhiḥ /
Sātvatatantra
SātT, 7, 34.2 pādukārohaṇaṃ viṣṇor gehe kambalaveśanam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 17.2 vetālapādukāsiddhim ulvakājjvalanaṃ tathā //
UḍḍT, 9, 60.1 dadāti pādukāṃ tasmai yathāruci nabhastale /
UḍḍT, 14, 8.2 imaṃ mantraṃ pūrvavidhinā japet pādukāsiddhir bhavati //