Occurrences

Amarakośa
Bṛhatkathāślokasaṃgraha
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Sūryaśatakaṭīkā

Amarakośa
AKośa, 2, 483.1 adhvanīno 'dhvago 'dhvanyaḥ pānthaḥ pathika ityapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 128.2 teṣām anyatamaḥ pānthaḥ kūpe loṣṭum apātayat //
BKŚS, 18, 364.2 pānthaḥ kaścit kvacit satre pravṛttiṃ kathayed iti //
BKŚS, 18, 495.1 teṣām ekatamaḥ pānthas tam ajaṃ kvāpi nītavān /
BKŚS, 21, 46.1 yaś caiṣa puruṣaḥ ko'pi pānthaḥ pāṃsulapādakaḥ /
BKŚS, 25, 82.1 ahaṃ ca kitavaḥ pānthaḥ saṃbhāvyāvinayākrṭiḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 6.2 muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā //
BhāgPur, 4, 25, 19.2 āhūtaṃ manyate pāntho yatra kokilakūjitaiḥ //
Hitopadeśa
Hitop, 1, 8.4 pāntho 'vadatkathaṃ mārātmake tvayi viśvāsaḥ /
Hitop, 1, 17.5 ity uktvā śanaiḥ śanair upagamya tena vyāghreṇa dhṛtaḥ sa pāntho 'cintayat /
Hitop, 3, 24.10 tato yāvad asau pāntha utthāyordhvaṃ nirīkṣate tāvat tenāvalokito haṃsaḥ kāṇḍena hato vyāpāditaḥ /
Kathāsaritsāgara
KSS, 4, 1, 73.2 ko 'sītyapṛcchat tacchrutvā pāntho 'ham iti so 'bravīt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 18.0 anyo hi yaḥ pānthastasya pādā ūṣmāṇameva bibhrati dadhati //