Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 26.1 atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā /
BKŚS, 2, 4.1 ṣaṣṭhaṃ pāpāṃśam ādatte rakṣann api nṛpaḥ prajāḥ /
BKŚS, 2, 5.1 tasmāj jighāṃsatā pāpaṃ puṇyaṃ copacicīṣatā /
BKŚS, 15, 139.1 tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau /
BKŚS, 15, 145.2 bhrātarau me sapāpau ced apāpau bhavatām iti //
BKŚS, 18, 213.2 tat prayāgagatenāpi na pāpam apacīyate //
BKŚS, 18, 214.1 tīrthayātrākṛtaṃ pāpam ataḥ kṣapayatā tvayā /
BKŚS, 18, 473.1 āsīc ca mama dhik prāṇān pāpapāṃsuvidhūsarān /
BKŚS, 19, 190.2 pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ //
BKŚS, 20, 225.2 tvādṛśe mādṛśaḥ krudhyan kena pāpān na śocyatām //
BKŚS, 21, 157.1 tena tyaktavatā dārān yat tvayā pāpam arjitam /
BKŚS, 21, 162.1 tenoktaṃ yādṛśaṃ pāpaṃ prāyaścittair apohyate /
BKŚS, 22, 211.1 kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ /
BKŚS, 25, 71.2 tad ekam arhataṃ bhaktyā sadyaḥ pāpaṃ pramārjyate //