Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 111.1 iti śrutvā na cakrustatpāpabhītā bhujaṃgamāḥ /
BhāMañj, 1, 163.2 uvāca pāpaniratādandaśūkāḥ pramādinaḥ //
BhāMañj, 1, 349.2 śaśāpa tānna rājyārhāḥ pāpavaṃśyā yathābhavan //
BhāMañj, 1, 593.2 vardhate jagataḥ pāpaṃ vṛddhasyeva kṣayajvaraḥ //
BhāMañj, 5, 72.1 sa pāpaviparītātmā gatvātivipulaṃ saraḥ /
BhāMañj, 5, 423.1 uttarāṃ diśamāsthāya pāpāduttīryate yayā /
BhāMañj, 6, 76.2 jānātyakarmaṇaḥ pāpātkarma yaśca sa buddhimān //
BhāMañj, 6, 83.1 jñānāgninā dagdhapāpaḥ pavitreṇa bhaviṣyasi /
BhāMañj, 11, 46.2 lokānāṃ śastrapūtānāṃ na pāpaṃ gurughātinām //
BhāMañj, 13, 100.2 gaccha pāpaṃ kṛtaṃ bhrātaḥ svayaṃ rājñe nivedaya //
BhāMañj, 13, 179.2 uvāca sarvapāpānāṃ praśāntiṃ śāntaviplavaḥ //
BhāMañj, 13, 182.1 etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ /
BhāMañj, 13, 183.1 surāpaiśceryate pāpaṃ pītvāgnisadṛśīṃ surām /
BhāMañj, 13, 328.2 caturbhāgaharo rājā prajānāṃ puṇyapāpayoḥ //
BhāMañj, 13, 463.1 kāmalobhodbhavaṃ pāpaṃ rājño brāhmaṇasevayā /
BhāMañj, 13, 606.1 aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi /
BhāMañj, 13, 607.1 sa kathaṃ jīvitabhraṃśabhayātpāpe pravartase /
BhāMañj, 13, 627.1 pāpamarjitamajñānātkathaṃ naśyati dehinām /
BhāMañj, 13, 629.1 muhustena nirasto 'pi pāpasaṃsargabhīruṇā /
BhāMañj, 13, 630.1 tasya kīrtayataḥ pāpaṃ taptasyānuśayāgninā /
BhāMañj, 13, 668.1 lobhe eva mahatpāpaṃ jñānameva paraṃ mahaḥ /
BhāMañj, 13, 670.2 kīrtanāttīrthasevābhiḥ pāpaṃ dānaiśca naśyati //
BhāMañj, 13, 672.1 brāhmaṇārthe hatāḥ pāpaṃ taranti gurutalpagāḥ /
BhāMañj, 13, 672.2 mucyante sarvapāpebhyo hayamedhena bhūmipāḥ //
BhāMañj, 13, 695.2 jaghāna pāpe pāpānāṃ niḥśaṅkaṃ ramate manaḥ //
BhāMañj, 13, 725.1 cauro bhūpālabhītasya vṛddhyarthaṃ pāpakāriṇaḥ /
BhāMañj, 13, 851.1 naṣṭe phale toṣajuṣi kṣīṇayoḥ puṇyapāpayoḥ /
BhāMañj, 13, 959.2 paśya pāpaṃ kṛśaprāpyaṃ gopaśuprāṇapīḍanāt //
BhāMañj, 13, 995.1 vicchinnakarmā nirdvandvaḥ puṇyapāpavivarjitaḥ /
BhāMañj, 13, 1039.2 sahasā saṃtyajetpāpaṃ na kuryādanutāpadam //
BhāMañj, 13, 1434.1 pitre nivedya tatpāpaṃ mātuḥ sa tapase vanam /
BhāMañj, 13, 1564.1 hemadānaṃ dahatyevaṃ sarvapāpāni dehinām /
BhāMañj, 13, 1568.2 munibhirdāpito hema tasmātpāpādamucyata //
BhāMañj, 13, 1678.1 evaṃvidhāni pāpāni prāyaścittairvinā nṛṇām /
BhāMañj, 13, 1698.1 śūdro 'haṃ bahubhiḥ pāpaiḥ kīṭayonimimāṃ śritaḥ /
BhāMañj, 14, 8.2 yajasva vijayī rājanpāpaśaṅkāpanuttaye //
BhāMañj, 17, 26.2 sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate //