Occurrences

Vasiṣṭhadharmasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 19, 45.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
VasDhS, 27, 7.2 nāśayaty āśu pāpāni mahāpātakajāny api //
VasDhS, 29, 21.2 vihāya sarvapāpāni nākapṛṣṭhe mahīyata iti //
Ṛgvidhāna
ṚgVidh, 1, 6, 4.2 taptakṛcchreṇa sarvāṇi pāpāni pratibādhate //
Mahābhārata
MBh, 1, 119, 25.1 tasya dharmād apetasya pāpāni paripaśyataḥ /
MBh, 3, 80, 89.3 janmaprabhṛti pāpāni kṛtāni nudate naraḥ //
MBh, 3, 92, 14.2 prajahuḥ sarvapāpāni śreyaś ca pratipedire //
MBh, 3, 198, 50.1 pāpāny abuddhveha purā kṛtāni prāg dharmaśīlo vinihanti paścāt /
MBh, 5, 33, 41.1 ekaḥ pāpāni kurute phalaṃ bhuṅkte mahājanaḥ /
MBh, 5, 43, 1.3 pāpāni kurvan pāpena lipyate na sa lipyate //
MBh, 8, 51, 82.1 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi /
MBh, 9, 32, 39.1 yāni cānyāni duṣṭātman pāpāni kṛtavān asi /
MBh, 12, 36, 35.2 pāpānyajñānataḥ kṛtvā mucyed evaṃvrato dvijaḥ //
MBh, 12, 98, 5.1 apavidhyanti pāpāni dānayajñatapobalaiḥ /
MBh, 12, 111, 9.1 ye pāpāni na kurvanti karmaṇā manasā girā /
MBh, 12, 123, 23.2 pāpānyapi ca kṛcchrāṇi śamayennātra saṃśayaḥ //
MBh, 12, 131, 7.2 sāsya gūhati pāpāni vāso guhyam iva striyāḥ //
MBh, 13, 13, 3.2 trīṇi pāpāni kāyena sarvataḥ parivarjayet //
MBh, 13, 27, 29.1 pūrve vayasi karmāṇi kṛtvā pāpāni ye narāḥ /
MBh, 13, 74, 36.1 brahmacaryaṃ dahed rājan sarvapāpānyupāsitam /
MBh, 13, 112, 106.1 pāpāni tu naraḥ kṛtvā tiryag jāyati bhārata /
MBh, 13, 112, 109.1 varjayanti ca pāpāni janmaprabhṛti ye narāḥ /
MBh, 13, 124, 3.2 vidhūya sarvapāpāni devalokaṃ tvam āgatā //
MBh, 14, 3, 4.2 taranti nityaṃ puruṣā ye sma pāpāni kurvate //
MBh, 14, 38, 11.1 hitvā sarvāṇi pāpāni niḥśokā hyajarāmarāḥ /
Manusmṛti
ManuS, 8, 318.1 rājabhiḥ kṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
ManuS, 9, 238.1 itare kṛtavantas tu pāpāny etāny akāmataḥ /
ManuS, 11, 246.2 nāśayanty āśu pāpāni mahāpātakajāny api //
Rāmāyaṇa
Rām, Ār, 28, 5.1 lobhāt pāpāni kurvāṇaḥ kāmād vā yo na budhyate /
Rām, Ār, 36, 22.1 akurvanto 'pi pāpāni śucayaḥ pāpasaṃśrayāt /
Rām, Ki, 18, 30.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
Rām, Su, 4, 2.1 lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam /
Rām, Yu, 101, 37.2 kurvatām api pāpāni naiva kāryam aśobhanam //
Rām, Utt, 53, 17.2 bālyāt prabhṛti duṣṭātmā pāpānyeva samācarat //
Bodhicaryāvatāra
BoCA, 1, 13.1 kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
BoCA, 7, 29.1 kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
Kūrmapurāṇa
KūPur, 2, 18, 119.2 nāśayatyāśu pāpāni devānāmarcanaṃ tathā //
KūPur, 2, 36, 54.2 teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ //
KūPur, 2, 40, 19.2 vidhūya sarvapāpāni brahmaloke mahīyate //
Liṅgapurāṇa
LiPur, 1, 15, 4.1 upapātakamapyevaṃ tathā pāpāni suvrata /
LiPur, 1, 15, 30.1 tathānyāni ca pāpāni mānasāni dvijo yadi /
LiPur, 1, 82, 112.2 vidhūya sarvapāpāni rudraloke mahīyate //
LiPur, 1, 82, 120.1 vyapohya sarvapāpāni śivaloke mahīyate //
Nāradasmṛti
NāSmṛ, 2, 19, 55.1 rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ /
NāSmṛ, 2, 20, 13.2 tvaṃ vetsi sarvabhūtānāṃ pāpāni sukṛtāni ca /
NāSmṛ, 2, 20, 23.1 pracchannāni manuṣyāṇāṃ pāpāni sukṛtāni ca /
Viṣṇupurāṇa
ViPur, 1, 19, 5.1 anyeṣāṃ yo na pāpāni cintayatyātmano yathā /
ViPur, 6, 1, 56.2 narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ //
Viṣṇusmṛti
ViSmṛ, 48, 16.1 māsaṃ pītvā sarvapāpāni //
Bhāratamañjarī
BhāMañj, 13, 182.1 etattulyāni pāpāni yajñairvipuladakṣiṇaiḥ /
BhāMañj, 13, 1564.1 hemadānaṃ dahatyevaṃ sarvapāpāni dehinām /
Garuḍapurāṇa
GarPur, 1, 30, 20.2 sa vidhūyeha pāpāni yāti viṣṇoḥ paraṃ padam //
GarPur, 1, 50, 81.1 nāśayantyāśu pāpāni devānāmarcanaṃ tathā /
Kathāsaritsāgara
KSS, 5, 1, 102.1 punaḥ sa sarvapāpāni nijāni gaṇayann iva /
Tantrāloka
TĀ, 21, 54.2 amukasyeti pāpāni dahāmyanu phaḍaṣṭakam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 35.1 brahmahatyādipāpāni bahūni kṛtavān asau /
GokPurS, 12, 65.1 asaṅkhyātāni pāpāni kṛtavān sa dine dine /
GokPurS, 12, 66.1 sāpi pāpāny anekāni cakāra ca dine dine /
Haribhaktivilāsa
HBhVil, 3, 52.2 harir harati pāpāni duṣṭacittair api smṛtaḥ /
HBhVil, 3, 251.1 mahāpāpāny alakṣmīṃ ca duritaṃ durvicintitam /
HBhVil, 5, 425.3 saṃśodhya teṣāṃ pāpāni muktaye buddhito bhavet //
Janmamaraṇavicāra
JanMVic, 1, 99.3 śarīrakasyāpi kṛte mūḍhāḥ pāpāni kurvate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 97.1 lubdhāḥ pāpāni kurvanti śuddhāṃśā naiva mānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 61.2 puṇyapāpāni jantūnāṃ śrutismṛtyarthapāragau //
SkPur (Rkh), Revākhaṇḍa, 155, 105.2 evamādīni pāpāni bhuñjante yamaśāsanāt //
SkPur (Rkh), Revākhaṇḍa, 156, 14.1 pūrve vayasi pāpāni kṛtvā puṣṭāni mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //
SkPur (Rkh), Revākhaṇḍa, 192, 50.2 naraḥ samastapāpāni hatātmā sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 192, 51.2 saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai //