Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 29, 5.1 sam indra gardabham mṛṇa nuvantam pāpayāmuyā /
ṚV, 1, 129, 11.2 hantā pāpasya rakṣasas trātā viprasya māvataḥ /
ṚV, 1, 190, 5.1 ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ /
ṚV, 4, 5, 5.2 pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram //
ṚV, 7, 94, 3.1 mā pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 8, 19, 26.1 na tvā rāsīyābhiśastaye vaso na pāpatvāya santya /
ṚV, 8, 19, 26.2 na me stotāmatīvā na durhitaḥ syād agne na pāpayā //
ṚV, 8, 61, 11.1 na pāpāso manāmahe nārāyāso na jaᄆhavaḥ /
ṚV, 10, 10, 12.1 na vā u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 71, 9.2 ta ete vācam abhipadya pāpayā sirīs tantraṃ tanvate aprajajñayaḥ //
ṚV, 10, 108, 6.1 asenyā vaḥ paṇayo vacāṃsy aniṣavyās tanvaḥ santu pāpīḥ /
ṚV, 10, 135, 2.1 purāṇāṁ anuvenantaṃ carantam pāpayāmuyā /
ṚV, 10, 164, 5.2 jāgratsvapnaḥ saṃkalpaḥ pāpo yaṃ dviṣmas taṃ sa ṛcchatu yo no dveṣṭi tam ṛcchatu //