Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Āśvālāyanaśrautasūtra
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 4.0 chādayanti ha vā enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
Aitareyabrāhmaṇa
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
Atharvaveda (Śaunaka)
AVŚ, 7, 100, 1.1 paryāvarte duṣvapnyāt pāpāt svapnyād abhūtyāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
JUB, 4, 25, 4.1 tad yathā śvaḥ praiṣyan pāpāt karmaṇo jugupsetaivam evāharahaḥ pāpāt karmaṇo jugupsetākālāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
Mahābhārata
MBh, 5, 43, 2.3 trāyante karmaṇaḥ pāpānna te mithyā bravīmyaham //
MBh, 12, 67, 7.2 na hi pāpāt pāpataram asti kiṃcid arājakāt //
MBh, 12, 276, 16.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /
MBh, 12, 316, 7.1 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā /