Occurrences

Aitareyabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya vā ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
Ṛgveda
ṚV, 1, 129, 11.2 hantā pāpasya rakṣasas trātā viprasya māvataḥ /
Carakasaṃhitā
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Mahābhārata
MBh, 1, 149, 3.2 tvadarthaṃ balim ādāya tasya pāpasya rakṣasaḥ //
MBh, 5, 27, 15.2 aśvamedho rājasūyastatheṣṭaḥ pāpasyāntaṃ karmaṇo mā punar gāḥ //
MBh, 6, 61, 20.1 tasya pāpasya satataṃ kriyamāṇasya karmaṇaḥ /
MBh, 7, 50, 58.1 āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ /
MBh, 10, 11, 15.2 na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ //
MBh, 10, 16, 10.1 tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi /
MBh, 12, 197, 8.1 jñānam utpadyate puṃsāṃ kṣayāt pāpasya karmaṇaḥ /
MBh, 12, 280, 8.1 kiṃkaṣṭam anupaśyāmi phalaṃ pāpasya karmaṇaḥ /
Rāmāyaṇa
Rām, Ār, 28, 8.1 avaśyaṃ labhate kartā phalaṃ pāpasya karmaṇaḥ /
Rām, Yu, 51, 3.1 śīghraṃ khalvabhyupetaṃ tvāṃ phalaṃ pāpasya karmaṇaḥ /
Rām, Utt, 25, 22.2 śrūyatām asya pāpasya karmaṇaḥ phalam āgatam //
Rām, Utt, 72, 6.2 tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ //
Garuḍapurāṇa
GarPur, 1, 104, 1.2 narakāt patākodbhūtāt kṣayāt pāpasya karmaṇaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 13.2 devatraye bhavedbhaktiḥ kṣayātpāpasya karmaṇaḥ //