Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 7, 24.2 ghātayet svayam ātmānaṃ strī vā pāpena mohitā //
Mahābhārata
MBh, 1, 119, 43.116 tataḥ prasuptaṃ manye 'haṃ pāpena nihataṃ sutam /
MBh, 1, 136, 11.2 duryodhanaprayuktena pāpenākṛtabuddhinā /
MBh, 1, 136, 11.8 purocanena pāpena duryodhanahitepsayā //
MBh, 1, 143, 19.27 nikṛtā dhārtarāṣṭreṇa pāpenākṛtabuddhinā /
MBh, 3, 7, 7.2 yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ //
MBh, 3, 69, 5.2 mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā //
MBh, 3, 116, 17.2 pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā //
MBh, 5, 137, 8.2 codyamāno 'pi pāpena śubhātmā śubham icchati //
MBh, 7, 166, 15.1 taṃ nṛśaṃsena pāpena krūreṇātyalpadarśinā /
MBh, 9, 60, 45.1 jayadrathena pāpena yat kṛṣṇā kleśitā vane /
MBh, 10, 10, 3.2 aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi //
MBh, 10, 17, 2.1 kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭakarmaṇā /
MBh, 12, 27, 13.1 sa mayā rājyalubdhena pāpena gurughātinā /
MBh, 12, 27, 14.2 abhigamya raṇe mithyā pāpenoktaḥ sutaṃ prati //
MBh, 12, 27, 16.2 subhṛśaṃ rājyalubdhena pāpena gurughātinā //
MBh, 12, 186, 27.1 pāpena hi kṛtaṃ pāpaṃ pāpam evānuvartate /
MBh, 12, 280, 14.2 guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam //
MBh, 14, 94, 26.1 tena dattāni dānāni pāpena hatabuddhinā /
MBh, 15, 23, 13.1 keśapakṣe parāmṛṣṭā pāpena hatabuddhinā /
MBh, 15, 36, 32.1 mama putreṇa mūḍhena pāpena suhṛdadviṣā /
MBh, 16, 4, 26.1 droṇaputrasahāyena pāpena kṛtavarmaṇā /
Rāmāyaṇa
Rām, Ār, 41, 5.1 caranto mṛgayāṃ hṛṣṭā pāpenopādhinā vane /
Rām, Su, 11, 69.1 kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā /
Rām, Yu, 31, 58.2 śakyaṃ mūrkhasahāyena pāpenāvijitātmanā //
Rām, Utt, 17, 12.3 tena rātrau prasupto me pitā pāpena hiṃsitaḥ //
Bodhicaryāvatāra
BoCA, 2, 31.1 anekadoṣaduṣṭena mayā pāpena nāyakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 626.2 taraṃgapāṇinākṛṣya hṛtā pāpena sindhunā //
Daśakumāracarita
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
Liṅgapurāṇa
LiPur, 2, 8, 25.1 nihatā sā ca pāpena vṛṣalī gatamaṅgalā /
Bhāratamañjarī
BhāMañj, 1, 987.2 kāntānananyastanetro mayā pāpena bhakṣitaḥ //
Kathāsaritsāgara
KSS, 6, 2, 34.1 mahātman yena pāpena krodhenaitat kṛtaṃ tvayi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 71.2 mayā pāpena mūrkheṇa ye lokā nāśitā dhruvam //
SkPur (Rkh), Revākhaṇḍa, 32, 9.2 mayā pāpena mūḍhena ajitendriyacetasā /
SkPur (Rkh), Revākhaṇḍa, 56, 128.2 tīrthāvagāhanaṃ pūrvaṃ pāpena na kṛtaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 67, 22.2 anena saha pāpena yudhyasva sāmprataṃ kṣaṇam //