Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Narmamālā
Rasendracintāmaṇi
Rasārṇava
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 14, 19.1 cikitsakasya mṛgayoḥ śalyahartus tu pāpinaḥ /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 1, 24, 2.4 pāpināṃ naṣṭalokānāṃ nirghṛṇānāṃ durātmanām /
MBh, 1, 74, 11.8 na tatrāsya nivāso 'sti pāpibhiḥ pāpatāṃ vrajet /
MBh, 1, 134, 18.27 āpatsu ca sughorāsu duṣprayuktāsu pāpibhiḥ /
MBh, 13, 104, 16.1 śvānaṃ vai pāpinaṃ paśya vivarṇaṃ hariṇaṃ kṛśam /
Bodhicaryāvatāra
BoCA, 2, 51.2 viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam //
BoCA, 10, 41.1 mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 111.1 tasmād vai vedabāhyānāṃ rakṣaṇārthāya pāpinām /
KūPur, 1, 29, 76.2 yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ //
KūPur, 1, 42, 25.2 pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ //
KūPur, 2, 16, 42.1 na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijottamāḥ /
KūPur, 2, 26, 65.2 sa tena karmaṇā pāpī dahaty ā saptamaṃ kulam //
Liṅgapurāṇa
LiPur, 1, 6, 28.1 koṭayo narakāṇāṃ tu pacyante tāsu pāpinaḥ /
LiPur, 1, 15, 14.2 saṃparkātpāpināṃ pāpaṃ tatsamaṃ paribhāṣitam //
LiPur, 1, 53, 45.1 pāpinasteṣu pacyante svasvakarmānurūpataḥ /
LiPur, 1, 72, 107.1 tathāpi devā dharmiṣṭhāḥ pūrvadevāś ca pāpinaḥ /
LiPur, 1, 85, 169.2 pāpinā ca yathāsaṃgāt tatpāpaiḥ patanaṃ bhavet //
LiPur, 1, 103, 75.1 pāpināṃ yatra muktiḥ syānmṛtānām ekajanmanā /
Viṣṇupurāṇa
ViPur, 2, 6, 1.3 pāpino yeṣu pātyante tāñchṛṇuṣva mahāmune //
ViPur, 3, 18, 101.1 dūrādapāstaḥ saṃparkaḥ sahāsyāpi ca pāpibhiḥ /
Bhāratamañjarī
BhāMañj, 5, 267.1 nādaridro bhavetpāpī nāpāpī nirdhano bhavet /
BhāMañj, 5, 267.1 nādaridro bhavetpāpī nāpāpī nirdhano bhavet /
BhāMañj, 8, 90.2 karṇa rājā tvamaṅgānāṃ mātulyatyāgapāpinām //
BhāMañj, 13, 332.1 nāyajvā na vikarmastho na pāpī na kulacyutaḥ /
BhāMañj, 13, 919.1 itthaṃ teṣāṃ madāndhānāṃ vasatiṃ pāpināmaham /
BhāMañj, 13, 1465.1 sarvathā na bhavatyeva kāruṇyamiva pāpinām /
BhāMañj, 18, 13.1 pāpināṃ kvāthyamānānāmākrandaṃ dhṛtidāruṇam /
Garuḍapurāṇa
GarPur, 1, 57, 8.1 pāpinasteṣu pacyante viṣaśastrāgnidāyinaḥ /
GarPur, 1, 124, 4.1 niṣādaś carbude rājā pāpī sundarasenakaḥ /
GarPur, 1, 145, 19.2 jito duryodhanenaiva māyādyūtena pāpinā /
Mukundamālā
MukMā, 1, 22.1 śrīmannāma procya nārāyaṇākhyaṃ yena prāptā vāñchitaṃ pāpino 'pi /
Narmamālā
KṣNarm, 1, 61.2 tamānināya niścitya pāpinaṃ paripālakam //
KṣNarm, 2, 117.2 pāpī dharmādhikaraṇadiviro 'tha samāyayau //
Rasendracintāmaṇi
RCint, 1, 29.1 brahmajñānena so'yukto yaḥ pāpī rasanindakaḥ /
Rasārṇava
RArṇ, 1, 49.1 brahmajñānena mukto'sau pāpī yo rasanindakaḥ /
RArṇ, 1, 51.2 gṛdhrako lakṣajanmāni yaḥ pāpī rasanindakaḥ //
Tantrāloka
TĀ, 21, 56.2 pratyakṣe 'pi sthitasyāṇoḥ pāpino bhagavanmayīm //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 63.2 kṛpaṇaṃ pāpinaṃ krūraṃ paiśācaṃ yonim āgatam //
GokPurS, 8, 64.1 mahatā tapasā labhyāny alabhyāni ca pāpinām /
GokPurS, 10, 27.2 śikṣakaḥ pāpināṃ nityaṃ rakṣant sukṛtiśālinām //
Haribhaktivilāsa
HBhVil, 3, 241.2 prātaḥsnānaṃ vinā puṃsāṃ pāpitvaṃ karmasu smṛtam /
HBhVil, 4, 325.2 dadāti pāpināṃ muktiṃ kiṃ punar viṣṇusevinām //
HBhVil, 5, 393.2 vāsudevaṃ na te jñeyā madbhaktāḥ pāpino hi te //
HBhVil, 5, 466.3 muktidā pāpināṃ loke mlecchadeśe'pi pūjitā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 32.2 bhavane tasya pāpī syāt prāyaścittārdham arhati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 11.2 loko'yaṃ pāpināṃ naiva iti śāstrasya niścayaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 57.2 govadhyā cāpyakāmena kṛtā caikena pāpinā //
SkPur (Rkh), Revākhaṇḍa, 159, 66.2 pacyante tatra madhye vai krandamānāḥ supāpinaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 87.1 vāpīkūpataḍāgānāṃ bhettāro ye ca pāpinaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 10.3 tiryañcaṃ māṃ pāpinaṃ mūḍhabuddhiṃ prabho puraḥ patitaṃ pāhi pāhi //
Sātvatatantra
SātT, 7, 12.1 tāvat pāpijanaḥ pāpaṃ kartuṃ śaknoti naiva hi /