Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Hitopadeśa
Rasārṇava
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 6, 33, 4.0 taṃ hovācāpehy alaso 'bhūr yo me vācam avadhīḥ śatāyuṃ gām akariṣyaṃ sahasrāyum puruṣam pāpiṣṭhāṃ te prajāṃ karomi yo mettham asakthā iti //
AB, 6, 33, 5.0 tasmād āhur abhyagnaya aitaśāyanā aurvāṇām pāpiṣṭhā iti //
Atharvaveda (Śaunaka)
AVŚ, 7, 115, 3.2 tāsāṃ pāpiṣṭhā nir itaḥ pra hiṇmaḥ śivā asmabhyaṃ jātavedo niyaccha //
Gautamadharmasūtra
GautDhS, 1, 4, 23.1 antyaḥ pāpiṣṭhaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
Mahābhārata
MBh, 1, 88, 12.15 dhūmagandhaṃ ca pāpiṣṭhā ye jighranti narā bhuvi /
MBh, 1, 122, 31.26 paropasevāṃ pāpiṣṭhāṃ na ca kuryāṃ dhanepsayā /
MBh, 2, 58, 29.2 etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ /
MBh, 3, 2, 34.1 tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām /
MBh, 3, 191, 23.2 vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet //
MBh, 4, 16, 10.1 tasmiñ jīvati pāpiṣṭhe senāvāhe mama dviṣi /
MBh, 4, 44, 2.2 teṣāṃ yuddhaṃ tu pāpiṣṭhaṃ vedayanti purāvidaḥ //
MBh, 4, 46, 11.2 mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ //
MBh, 5, 34, 51.1 aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ /
MBh, 5, 77, 7.1 tāṃ cāpi buddhiṃ pāpiṣṭhāṃ vardhayantyasya mantriṇaḥ /
MBh, 5, 113, 9.1 nātaḥ paraṃ vainateya kiṃcit pāpiṣṭham ucyate /
MBh, 12, 8, 7.1 kāpālīṃ nṛpa pāpiṣṭhāṃ vṛttim āsthāya jīvataḥ /
MBh, 12, 93, 9.1 asatpāpiṣṭhasacivo vadhyo lokasya dharmahā /
MBh, 12, 105, 49.2 nṛśaṃsavṛttiṃ pāpiṣṭhāṃ duḥkhāṃ kāpuruṣocitām //
MBh, 12, 140, 12.2 te sarve narapāpiṣṭhā dharmasya paripanthinaḥ //
MBh, 13, 48, 23.1 vaidehakācca pāpiṣṭhaṃ krūraṃ bhāryopajīvinam /
MBh, 13, 94, 26.3 yathā bahu pratīcchan hi pāpiṣṭhāṃ labhate gatim //
MBh, 13, 96, 37.2 pāpiṣṭhebhyastvanarghārhaḥ sa naro 'stu svapāpakṛt /
Manusmṛti
ManuS, 3, 34.2 sa pāpiṣṭho vivāhānāṃ paiśācaś cāṣṭamo 'dhamaḥ //
ManuS, 9, 289.1 sarvakaṇṭakapāpiṣṭhaṃ hemakāraṃ tu pārthivaḥ /
Rāmāyaṇa
Rām, Ay, 35, 34.2 ciraṃ duḥkhasya pāpiṣṭham iti rāmas tam abravīt //
Rām, Utt, 57, 16.2 tasmāt tavāpi pāpiṣṭha pradāsyāmi pratikriyām //
Daśakumāracarita
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Liṅgapurāṇa
LiPur, 1, 6, 26.2 na gacchantyeva narakaṃ pāpiṣṭhā api dāruṇam //
LiPur, 1, 97, 10.1 jagarjuruccaiḥ pāpiṣṭhā mṛtyudarśanatatparāḥ /
Matsyapurāṇa
MPur, 11, 32.1 yaḥ karoti sa pāpiṣṭhāṃ gatimāpnoti ninditām /
MPur, 100, 25.1 janmaprabhṛti pāpiṣṭhau kukarmāṇau dṛḍhavrate /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 24.1 seyaṃ pāpiṣṭhānāṃ mithyādṛṣṭiḥ akarmanimittā śarīrasṛṣṭir akarmanimittaḥ sukhaduḥkhayoga iti //
Nāradasmṛti
NāSmṛ, 2, 12, 116.1 dvyantaraḥ prātilomyena pāpiṣṭhaḥ sati saṃkare /
Hitopadeśa
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Rasārṇava
RArṇ, 18, 189.2 pāpiṣṭho dūṣayecchāstram ātmakarma na vidanti //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 10.1 ata eva maheśāni sa pāpiṣṭho na cānyathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 38.1 ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari /
Ānandakanda
ĀK, 1, 2, 252.1 sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ /
ĀK, 1, 9, 22.2 mama drohī sa pāpiṣṭho mahāpātakavān bhavet //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 25.1 vidhūtapāpāḥ pāpiṣṭhās tatragāsyuḥ punaḥ punaḥ /
Haribhaktivilāsa
HBhVil, 1, 68.2 ity evamādayo 'py anye pāpiṣṭhāḥ puruṣādhamāḥ //
HBhVil, 4, 367.2 ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 12.1 sa cauraḥ sa ca pāpiṣṭho brahmaghnaṃ taṃ vinirdiśet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 55.2 pāpiṣṭhena tu caikena gurudārā niṣevitā //
SkPur (Rkh), Revākhaṇḍa, 60, 59.1 sadya eva tadā jātāḥ pāpiṣṭhā gatakalmaṣāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 60.2 evaṃ saṃcitya te sarve pāpiṣṭhāśca parasparam //
SkPur (Rkh), Revākhaṇḍa, 60, 86.1 pāpiṣṭhānāṃ kṛtaghnānāṃ svāmimitrāvaghātinām /
SkPur (Rkh), Revākhaṇḍa, 209, 97.1 cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān /
SkPur (Rkh), Revākhaṇḍa, 209, 104.2 pāpiṣṭha eṣa vai yātu yoniṃ tiryaṅniṣevitām /
SkPur (Rkh), Revākhaṇḍa, 225, 5.1 brahmaghnī yāhi pāpiṣṭhe parityaktā gṛhādvraja //