Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Mahābhārata
Manusmṛti
Nāradasmṛti
Rasārṇava
Toḍalatantra
Ānandakanda
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
Gautamadharmasūtra
GautDhS, 1, 4, 23.1 antyaḥ pāpiṣṭhaḥ //
Mahābhārata
MBh, 4, 46, 11.2 mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ //
Manusmṛti
ManuS, 3, 34.2 sa pāpiṣṭho vivāhānāṃ paiśācaś cāṣṭamo 'dhamaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 116.1 dvyantaraḥ prātilomyena pāpiṣṭhaḥ sati saṃkare /
Rasārṇava
RArṇ, 18, 189.2 pāpiṣṭho dūṣayecchāstram ātmakarma na vidanti //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 10.1 ata eva maheśāni sa pāpiṣṭho na cānyathā /
ToḍalT, Pañcamaḥ paṭalaḥ, 38.1 ata eva sa pāpiṣṭhaḥ satyaṃ satyaṃ sureśvari /
Ānandakanda
ĀK, 1, 2, 252.1 sa pāpiṣṭho bhavettyājyaḥ sarvadharmabahiṣkṛtaḥ /
ĀK, 1, 9, 22.2 mama drohī sa pāpiṣṭho mahāpātakavān bhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 12.1 sa cauraḥ sa ca pāpiṣṭho brahmaghnaṃ taṃ vinirdiśet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 104.2 pāpiṣṭha eṣa vai yātu yoniṃ tiryaṅniṣevitām /