Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 8, 5.0 so 'sya jāyamāna eva sarvaṃ pāpmānam apahanti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 1, 47, 6.0 pāpmānam evāsya tat pracchādayanti //
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
JB, 1, 58, 3.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 60, 10.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśya duhe yā lohitaṃ duhe //
JB, 1, 64, 8.0 atho hainayā pāpmanā vyāvṛtsyamāno yajeta //
JB, 1, 64, 9.0 kṣipre haiva pāpmano vyāvartate //
JB, 1, 76, 11.0 etāni vā aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 76, 12.0 tamasā caivaināṃs tat pāpmanā ca vidhyati //
JB, 1, 86, 3.0 chandobhir eva tad rakṣaḥ pāpmānam apaghnate //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 97, 13.0 tasmai vai pāpmānam anvavadadhāmeti //
JB, 1, 97, 14.0 tasmā etaṃ pāpmānam anvavādadhuḥ //
JB, 1, 98, 2.0 ete ha vai pāpmānaḥ puruṣam asmin loke sacante //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 108, 7.0 atho hāsya taṃ pāpmānam eva parivartayanti //
JB, 1, 111, 9.0 trāyata enaṃ sarvasmāt pāpmano ya evaṃ veda //
JB, 1, 133, 20.0 vi pāpmanāvartate ya evaṃ veda //
JB, 1, 161, 6.0 purastāddha vā etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti //
JB, 1, 161, 6.0 purastāddha vā etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti //
JB, 1, 163, 17.0 hanti dviṣantaṃ bhrātṛvyam apa rakṣaḥ pāpmānaṃ hata etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 232, 12.0 tad etad brahma ca kṣatraṃ ca saṃdhāyāntataḥ pāpmānam apahataḥ //
JB, 1, 232, 13.0 tad yad etau stomāv antataḥ kriyete pāpmana evāpahatyai //
JB, 1, 232, 14.0 apa pāpmānaṃ hate ya evaṃ veda //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 252, 4.0 sa eṣo 'pahatapāpmā dhūtaśarīro 'tītyaitaṃ mṛtyuṃ śarīraṃ dhūnute //
JB, 1, 254, 65.0 sa eṣo 'pahatapāpmā yajña eva pratyakṣam //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
JB, 1, 274, 9.0 yo vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 278, 1.0 yo vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate //
JB, 1, 278, 6.0 etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 304, 21.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 313, 36.0 diśo ha vai vyutkrāmantīḥ pāpmā na siṣāya //
JB, 1, 313, 37.0 na hainaṃ pāpmā sinoti ya evaṃ veda //
JB, 1, 323, 20.0 te devā etena satyenābhigīyom om ity etair yaudhājayasya nidhanair asurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 323, 25.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 324, 4.0 te devā etayā triḥ stutvāsurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 325, 13.0 tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt //
JB, 1, 325, 19.0 so 'pahatya pāpmānaṃ svargaṃ lokam eti //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 329, 12.0 sa ha kṣipre pāpmānaṃ vijahāti ya evaṃ vidvān kṣipraṃ rathantaraṃ gāyati //
JB, 1, 337, 21.0 tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //