Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 10.0 vārtraghnaḥ pūrva ājyabhāgaḥ pāpmana eva vadhāya //
KauṣB, 3, 2, 5.0 vajreṇa eva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 2, 20.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 5, 3, 9.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat //
KauṣB, 5, 3, 10.0 pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 8, 2, 14.0 vārtraghnāvājyabhāgau bhavataḥ pāpmana eva vadhāya //
KauṣB, 9, 1, 3.0 brahmaṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 9, 1, 11.0 yajamānasyaiva pāpmano 'pahatyai //
KauṣB, 9, 4, 3.0 brahmakṣatrābhyām eva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 10, 1, 3.0 vajreṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 11, 1, 8.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 11, 1, 10.0 etaddha vā ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam //
KauṣB, 11, 1, 12.0 yajamānasyaiva pāpmano 'pahatyai //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //