Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 3, 10.0 dārbhyaḥ syur darbho vā oṣadhīnām apahatapāpmā tasmād dārbhyaḥ syuḥ //
AĀ, 1, 3, 4, 3.0 sadyo jajñāno ni riṇāti śatrūn iti sadyo hy eṣa jātaḥ pāpmānam apāhata //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 3, 8, 5.3 tena pāpmānam apahatya brahmaṇā /