Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha vā ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 3, 10.0 dārbhyaḥ syur darbho vā oṣadhīnām apahatapāpmā tasmād dārbhyaḥ syuḥ //
AĀ, 1, 3, 4, 3.0 sadyo jajñāno ni riṇāti śatrūn iti sadyo hy eṣa jātaḥ pāpmānam apāhata //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 7.0 sa idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca sa yad idaṃ sarvaṃ pāpmano 'trāyata yad idaṃ kiñca tasmād atrayas tasmād atraya ity ācakṣata etam eva santam //
AĀ, 2, 3, 8, 5.3 tena pāpmānam apahatya brahmaṇā /
Aitareyabrāhmaṇa
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 41.0 gacchaty asyāhutir devān nāsyāhutiḥ pāpmanā saṃsṛjyate ya evaṃ veda //
AB, 2, 2, 12.0 āre asmad amatim bādhamāna ity aśanāyā vai pāpmāmatis tām eva tad ārān nudate yajñāc ca yajamānāc ca //
AB, 2, 2, 20.0 rakṣāṃsi vai pāpmātriṇo rakṣāṃsi pāpmānaṃ dahety eva tad āha //
AB, 2, 2, 20.0 rakṣāṃsi vai pāpmātriṇo rakṣāṃsi pāpmānaṃ dahety eva tad āha //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 6.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 7.0 apa saṃvatsareṇa pāpmānaṃ hate 'pa viṣuvatā ya evaṃ veda //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 4.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 5, 1, 6.0 virūpaḥ pāpmanā bhūtvā pāpmānam apahate ya evaṃ veda //
AB, 5, 1, 6.0 virūpaḥ pāpmanā bhūtvā pāpmānam apahate ya evaṃ veda //
AB, 5, 1, 10.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 6.0 te ha pāpmānam apajaghnire teṣām anv apahatiṃ sarpāḥ pāpmānam apajaghnire ta ete 'pahatapāpmāno hitvā pūrvāṃ jīrṇāṃ tvacaṃ navayaiva prayanti //
AB, 6, 1, 6.0 te ha pāpmānam apajaghnire teṣām anv apahatiṃ sarpāḥ pāpmānam apajaghnire ta ete 'pahatapāpmāno hitvā pūrvāṃ jīrṇāṃ tvacaṃ navayaiva prayanti //
AB, 6, 1, 6.0 te ha pāpmānam apajaghnire teṣām anv apahatiṃ sarpāḥ pāpmānam apajaghnire ta ete 'pahatapāpmāno hitvā pūrvāṃ jīrṇāṃ tvacaṃ navayaiva prayanti //
AB, 6, 1, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 4, 5.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 6, 4, 7.0 apa pāpmānaṃ hate ya evaṃ veda //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
Atharvaprāyaścittāni
AVPr, 1, 1, 19.0 mṛtyuṃ vai pāpmānaṃ chāyāṃ tarati //
AVPr, 1, 2, 2.0 uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra //
AVPr, 1, 5, 8.0 etena ha vā asya saṃtvaramāṇasyāhavanīyagārhapatyau pāpmānam apahataḥ //
AVPr, 1, 5, 9.0 so 'pahatapāpmā jyotir bhūtvā devān apyetīti //
AVPr, 2, 5, 19.3 pitrye praṇīta upaśāmyamānaḥ pāpmānam agne tam ito nudasva //
Atharvaveda (Paippalāda)
AVP, 4, 18, 4.2 atho sarvasmāt pāpmanas tasmān naḥ pāhi jaṅgiḍa //
AVP, 5, 19, 7.1 yena devā haviṣā yajatrā apa pāpmānam aghnata /
AVP, 5, 24, 3.1 amā kṛtvā pāpmānaṃ yas tayānyaṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 3, 31, 1.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 2.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 3.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 4.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 5.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 6.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 7.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 8.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 9.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 10.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 3, 31, 11.2 vy ahaṃ sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā //
AVŚ, 4, 18, 3.1 amā kṛtvā pāpmānaṃ yas tenānyaṃ jighāṃsati /
AVŚ, 5, 14, 6.1 yadi strī yadi vā pumān kṛtyāṃ cakāra pāpmane /
AVŚ, 6, 26, 1.1 ava mā pāpmant sṛja vaśī san mṛḍayāsi naḥ /
AVŚ, 6, 26, 1.2 ā mā bhadrasya loke pāpman dhehy avihrutam //
AVŚ, 6, 26, 2.2 pathām anu vyāvartane 'nyaṃ pāpmānu padyatām //
AVŚ, 6, 113, 2.1 marīcīr dhūmān pra viśānu pāpmann udārān gacchota vā nīhārān /
AVŚ, 8, 10, 28.4 tāṃ tirodhām itarajanā upajīvanti tirodhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 6, 25.1 sarvo vā eṣa jagdhapāpmā yasyānnam aśnanti //
AVŚ, 9, 6, 26.1 sarvo vā eṣo 'jagdhapāpmā yasyānnam nāśnanti //
AVŚ, 10, 7, 40.1 apa tasya hataṃ tamo vyāvṛttaḥ sa pāpmanā /
AVŚ, 11, 8, 19.1 svapno vai tandrīr nirṛtiḥ pāpmāno nāma devatāḥ /
AVŚ, 12, 3, 18.1 grāhiṃ pāpmānam ati tāṁ ayāma tamo vyasya pravadāsi valgu /
AVŚ, 12, 5, 30.0 pāpmādhidhīyamānā pāruṣyam avadhīyamānā //
AVŚ, 17, 1, 29.2 mā mā prāpat pāpmā mota mṛtyur antardadhe 'haṃ salilena vācaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 7.2 aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ /
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 4, 2.6 pāpmanā kṛtaṃ pāpmā karoti pāpmana evedaṃ sarvaṃ yo mā kārayati tasmai svāhā /
BaudhDhS, 3, 10, 7.2 sarvaṃ pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
BaudhDhS, 4, 2, 16.3 tena pavitreṇa śuddhena pūtā ati pāpmānam arātiṃ taremeti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 44.1 tām anumantrayate gaur asyapahatapāpmāpa pāpmānaṃ nuda mama cāmuṣya ca ity upavettur nāma gṛhṇāti //
BaudhGS, 1, 2, 44.1 tām anumantrayate gaur asyapahatapāpmāpa pāpmānaṃ nuda mama cāmuṣya ca ity upavettur nāma gṛhṇāti //
BaudhGS, 1, 4, 23.1 aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham /
BaudhGS, 3, 8, 6.0 sarvaṃ pāpmānaṃ tarati tarati brahmahatyām apa punarmṛtyuṃ jayatīty āha bhagavān bodhāyanaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 14.0 bhrātṛvye me pāpmā //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 5, 73.0 apehi pāpman punar apanāśito bhava ā naḥ pāpman sukṛtasya loke pāpman dhehy avihṛto yo naḥ pāpman na jahāti tam u tvā jahimo vayam //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.9 aprajastāṃ pautramṛtyuṃ pāpmānamuta vāgham /
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
BhārGS, 2, 24, 12.1 tāṃ pratimantrayate gaur asy apahatapāpmāpa pāpmānaṃ jahi pāpmānaṃ mama cāmuṣya ca jahi dviṣantaṃ hanīthā mama dviṣaṃ kuruteti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 2.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ vadati /
BĀU, 1, 3, 2.8 sa eva sa pāpmā //
BĀU, 1, 3, 3.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 3.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ jighrati /
BĀU, 1, 3, 3.8 sa eva sa pāpmā //
BĀU, 1, 3, 4.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 4.7 sa yaḥ sa pāpmā yad evedam apratirūpaṃ paśyati /
BĀU, 1, 3, 4.8 sa eva sa pāpmā //
BĀU, 1, 3, 5.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 5.7 sa yaḥ sa pāpmā /
BĀU, 1, 3, 5.9 sa eva sa pāpmā //
BĀU, 1, 3, 6.6 tam abhidrutya pāpmanāvidhyan /
BĀU, 1, 3, 6.7 sa yaḥ sa pāpmā /
BĀU, 1, 3, 6.9 sa eva sa pāpmā /
BĀU, 1, 3, 6.10 evam u khalv etā devatāḥ pāpmabhir upāsṛjan /
BĀU, 1, 3, 6.11 evam enāḥ pāpmanāvidhyan //
BĀU, 1, 3, 7.4 tam abhidrutya pāpmanāvivyatsan /
BĀU, 1, 3, 10.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃcakāra /
BĀU, 1, 3, 10.2 tad āsāṃ pāpmano vinyadadhāt /
BĀU, 1, 3, 10.3 tasmān na janam iyān nāntam iyān net pāpmānaṃ mṛtyum anvavāyānīti //
BĀU, 1, 3, 11.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatyāthainā mṛtyum atyavahat //
BĀU, 1, 4, 1.6 sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ /
BĀU, 1, 5, 2.4 sa ya etad upāste na sa pāpmano vyāvartate /
BĀU, 4, 3, 8.1 sa vā ayaṃ puruṣo jāyamānaḥ śarīram abhisaṃpadyamānaḥ pāpmabhiḥ saṃsṛjyate /
BĀU, 4, 3, 8.2 sa utkrāman mriyamāṇaḥ pāpmano vijahāti //
BĀU, 4, 3, 9.4 atha yathākramo 'yaṃ paralokasthāne bhavati tam ākramam ākramyobhayān pāpmana ānandāṃś ca paśyati /
BĀU, 4, 3, 21.1 tad vā asyaitad aticchando 'pahatapāpmābhayaṃ rūpam /
BĀU, 4, 4, 22.6 nainaṃ pāpmā tarati /
BĀU, 4, 4, 22.7 sarvaṃ pāpmānaṃ tarati /
BĀU, 4, 4, 22.8 nainaṃ pāpmā tapati /
BĀU, 4, 4, 22.9 sarvaṃ pāpmānaṃ tapati /
BĀU, 5, 5, 3.8 hanti pāpmānaṃ jahāti ca ya evaṃ veda //
BĀU, 5, 5, 4.8 hanti pāpmānaṃ jahāti ca ya evaṃ veda //
BĀU, 5, 7, 1.3 vidyaty enaṃ pāpmano ya evaṃ veda vidyud brahmeti /
Chāndogyopaniṣad
ChU, 1, 2, 2.2 taṃ ha asurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 2.4 pāpmanā hy eṣa viddhaḥ //
ChU, 1, 2, 3.2 tāṃ hāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 3.4 pāpmanā hy eṣā viddhā //
ChU, 1, 2, 4.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 4.4 pāpmanā hy etad viddham //
ChU, 1, 2, 5.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 5.4 pāpmanā hy etad viddham //
ChU, 1, 2, 6.2 taddhāsurāḥ pāpmanā vividhuḥ /
ChU, 1, 2, 6.4 pāpmanā hy etad viddham //
ChU, 1, 2, 9.2 apahatapāpmā hy eṣaḥ /
ChU, 1, 6, 7.3 sa eṣa sarvebhyaḥ pāpmabhya uditaḥ /
ChU, 1, 6, 7.4 udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda //
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 8, 1, 5.4 eṣa ātmāpahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ /
ChU, 8, 4, 1.3 sarve pāpmāno 'to nivartante /
ChU, 8, 4, 1.4 apahatapāpmā hy eṣa brahmalokaḥ //
ChU, 8, 6, 3.3 taṃ na kaścana pāpmā spṛśati /
ChU, 8, 7, 1.1 ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 18.0 yeneto gaccheyur anyena pratyāvrajeyuḥ pāpmano 'vyatiṣaṅgāya //
Gautamadharmasūtra
GautDhS, 3, 1, 9.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate //
Gopathabrāhmaṇa
GB, 1, 1, 38, 16.0 so 'pahatapāpmā //
GB, 1, 1, 39, 8.0 āyur avaruhya pāpmānaṃ nirṇudati //
GB, 1, 3, 19, 18.0 annastho nāmastho bhavatīty āhus tasya ye 'nnam adanti te 'sya pāpmānam adanti //
GB, 1, 3, 19, 19.0 athāsya ye nāma gṛhṇanti te 'sya nāmnaḥ pāpmānam apāghnate //
GB, 1, 4, 20, 4.0 devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 4, 23, 18.0 teṣāṃ śataṃ śataṃ rathānānyantaraṃ tad yathāraṇyāny ārūḍhā aśanāpipāse te pāpmānaṃ tṛṃhatī pariplavete //
GB, 2, 1, 21, 6.0 varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ sampramucyanta iti //
GB, 2, 1, 21, 11.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ prajāḥ prāmuñcat //
GB, 2, 1, 21, 12.0 pra ha vā etasya prajā varuṇapāśebhyaḥ sarvasmāc ca pāpmano mucyante ya evaṃ veda //
GB, 2, 4, 6, 2.0 tad yathāhir jīrṇāyās tvaco nirmucyeteṣīkā vā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ sampramucyante ye śākalāñ juhvati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 18.0 ānaḍuhe śakṛtpiṇḍe saṃyamya keśaśmaśrulomanakhānīdam aham amuṣyāmuṣyāyaṇasya pāpmānamavagūhāmīti goṣṭha udumbare darbhastambe vā nikhanati yo 'sya rātirbhavati //
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 13, 13.1 gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan /
HirGS, 1, 19, 7.14 aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham /
HirGS, 1, 23, 1.11 ekaśataṃ taṃ pāpmānamṛcchatu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo bhūyāṃsi mām ekaśatāt puṇyāny āgacchantu /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 9.0 keśaśmaśrulomanakhānyaśvatthasya mūle nikhaned udumbarasya vāpahato me pāpmeti //
JaimGS, 1, 20, 20.9 aprajastāṃ pautramṛtyuṃ pāpmānam uta vāgham /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 3.2 etac ced vai prāpnoti tato mṛtyunā pāpmanā vyāvartate //
JUB, 1, 16, 10.1 tad vai pāpmanā saṃsṛjateti /
JUB, 1, 16, 10.2 ko 'sya pāpmeti /
JUB, 1, 16, 11.1 tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti /
JUB, 1, 16, 11.2 so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti //
JUB, 1, 16, 12.1 sa ya etad ṛcā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate //
JUB, 1, 18, 3.2 tāni yathāyatanam praviśata tato mṛtyunā pāpmanā vyāvartsyatheti //
JUB, 1, 18, 10.3 yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartanta //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 45, 5.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 1, 45, 5.2 tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 1, 60, 1.3 tad eṣām asurā abhidrutya pāpmanā samasṛjan /
JUB, 2, 1, 2.1 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 1, 4.1 tām pāpmānvasṛjyata /
JUB, 2, 1, 4.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 1, 5.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 7.1 tat pāpmānvasṛjyata /
JUB, 2, 1, 7.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 1, 8.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 10.1 tat pāpmānvasṛjyata /
JUB, 2, 1, 10.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 1, 11.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 13.1 tat pāpmānvasṛjyata /
JUB, 2, 1, 13.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 1, 14.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 16.1 tam pāpmānvasṛjyata /
JUB, 2, 1, 16.2 sa yad evāpānena pāpaṃ gandham apāniti sa eva sa pāpmā //
JUB, 2, 1, 17.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 1, 19.1 tam pāpmā nānvasṛjyata /
JUB, 2, 1, 20.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 1, 20.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 3, 4.2 athaiṣo 'surān bhūtahano 'sṛjataitasya pāpmano 'nanvāgamāya //
JUB, 2, 10, 2.2 te 'dhriyanta tenodgātrā dīkṣāmahai yenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 2, 10, 5.2 sa yad eva vācā pāpaṃ vadati sa eva sa pāpmā //
JUB, 2, 10, 6.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 8.1 tat pāpmānvasṛjyata /
JUB, 2, 10, 8.2 sa yad eva manasā pāpaṃ dhyāyati sa eva sa pāpmā //
JUB, 2, 10, 9.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 11.1 tat pāpmānvasṛjyata /
JUB, 2, 10, 11.2 sa yad eva cakṣuṣā pāpam paśyati sa eva sa pāpmā //
JUB, 2, 10, 12.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 14.1 tat pāpmānvasṛjyata /
JUB, 2, 10, 14.2 sa yad eva śrotreṇa pāpaṃ śṛṇoti sa eva sa pāpmā //
JUB, 2, 10, 15.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 17.1 tam pāpmānvasṛjyata /
JUB, 2, 10, 17.2 prāṇiti sa eva sa pāpmā //
JUB, 2, 10, 18.1 te 'bruvan no nvāva no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 10, 22.1 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan /
JUB, 2, 10, 22.2 apahatya haiva mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 3, 27, 2.3 samīco manuṣyān aroṣī ruṣatas ta ṛṣiḥ pāpmānaṃ hanti /
JUB, 3, 27, 2.4 apahatapāpmā bhavati yas tvaivaṃ veda //
JUB, 3, 37, 7.1 sa vidyād āgamad indro neha kaścana pāpmā nyaṅgaḥ pariśekṣyata iti /
JUB, 3, 37, 7.2 tasmin ha na kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 3, 38, 5.1 trāyata enaṃ sarvasmāt pāpmano mucyate ya evaṃ veda //
JUB, 3, 39, 2.1 sa eṣo 'pahatapāpmā dhūtaśarīraḥ /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 3.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam iyāmeti //
JUB, 4, 13, 4.1 ety agner amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 4.2 gnir ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 5.1 veti vāyor amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 5.2 yur ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 6.1 ety ādityasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 6.2 tyety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 7.1 preti prāṇasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 7.2 ṇety asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 8.1 ety annasyāmṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 8.2 nam ity asya martyam anapahatapāpmākṣaram //
JUB, 4, 13, 9.1 veti vāco 'mṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 9.2 g ity asyai martyam anapahatapāpmākṣaram //
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 10.2 tenāpahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam āyan //
JUB, 4, 13, 11.1 apahatya mṛtyum apahatya pāpmānaṃ svargaṃ lokam eti ya evaṃ veda //
JUB, 4, 21, 9.1 yo vā etām evaṃ vedāpahatya pāpmānam anante svarge loke 'jyeye pratitiṣṭhati //
JUB, 4, 22, 8.3 vi ha pāpmano vicyate ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 8, 5.0 so 'sya jāyamāna eva sarvaṃ pāpmānam apahanti //
JB, 1, 9, 9.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyete sa ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 3.0 sa yathāhir ahicchavyai nirmucyeta yathā muñjād iṣīkāṃ vivṛhed evam eva sarvasmāt pāpmano nirmucyate //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 10, 4.0 tad yathā hiraṇye dhmāte na kaścana nyaṅgaḥ pāpmā pariśiṣyata evaṃ haivāsmin na kaścana nyaṅgaḥ pāpmā pariśiṣyate ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 1, 47, 6.0 pāpmānam evāsya tat pracchādayanti //
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
JB, 1, 58, 3.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 60, 10.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśya duhe yā lohitaṃ duhe //
JB, 1, 64, 8.0 atho hainayā pāpmanā vyāvṛtsyamāno yajeta //
JB, 1, 64, 9.0 kṣipre haiva pāpmano vyāvartate //
JB, 1, 76, 11.0 etāni vā aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 76, 12.0 tamasā caivaināṃs tat pāpmanā ca vidhyati //
JB, 1, 86, 3.0 chandobhir eva tad rakṣaḥ pāpmānam apaghnate //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 97, 13.0 tasmai vai pāpmānam anvavadadhāmeti //
JB, 1, 97, 14.0 tasmā etaṃ pāpmānam anvavādadhuḥ //
JB, 1, 98, 2.0 ete ha vai pāpmānaḥ puruṣam asmin loke sacante //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 108, 7.0 atho hāsya taṃ pāpmānam eva parivartayanti //
JB, 1, 111, 9.0 trāyata enaṃ sarvasmāt pāpmano ya evaṃ veda //
JB, 1, 133, 20.0 vi pāpmanāvartate ya evaṃ veda //
JB, 1, 161, 6.0 purastāddha vā etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti //
JB, 1, 161, 6.0 purastāddha vā etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti //
JB, 1, 163, 17.0 hanti dviṣantaṃ bhrātṛvyam apa rakṣaḥ pāpmānaṃ hata etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 232, 12.0 tad etad brahma ca kṣatraṃ ca saṃdhāyāntataḥ pāpmānam apahataḥ //
JB, 1, 232, 13.0 tad yad etau stomāv antataḥ kriyete pāpmana evāpahatyai //
JB, 1, 232, 14.0 apa pāpmānaṃ hate ya evaṃ veda //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 247, 13.0 eṣa u evāsya trivṛd vajro 'har ahar imān lokān anuvartamānaḥ sarvaṃ pāpmānam apaghnan palyayate ya evaṃ veda //
JB, 1, 252, 4.0 sa eṣo 'pahatapāpmā dhūtaśarīro 'tītyaitaṃ mṛtyuṃ śarīraṃ dhūnute //
JB, 1, 254, 65.0 sa eṣo 'pahatapāpmā yajña eva pratyakṣam //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
JB, 1, 274, 9.0 yo vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 278, 1.0 yo vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate //
JB, 1, 278, 6.0 etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 304, 21.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 304, 22.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apasedhantas tiṣṭhanti //
JB, 1, 313, 36.0 diśo ha vai vyutkrāmantīḥ pāpmā na siṣāya //
JB, 1, 313, 37.0 na hainaṃ pāpmā sinoti ya evaṃ veda //
JB, 1, 323, 20.0 te devā etena satyenābhigīyom om ity etair yaudhājayasya nidhanair asurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 323, 25.0 ebhyo lokebhya etair vajraiḥ sarvaṃ pāpmānam apahate //
JB, 1, 323, 26.0 atho hāsyaita eva vajrā eṣu lokeṣu sarvaṃ pāpmānam apahatyom ity eva svargaṃ lokam ārohati //
JB, 1, 324, 4.0 te devā etayā triḥ stutvāsurān pāpmānaṃ bhrātṛvyān aghnan //
JB, 1, 325, 13.0 tad u hovāca śāṭyāyanir apahatapāpmaitat sāmno yad ūrdhvaṃ prastāvāt //
JB, 1, 325, 19.0 so 'pahatya pāpmānaṃ svargaṃ lokam eti //
JB, 1, 329, 11.0 tad idaṃ rathantaram īkṣate yo mām anena samam akṛddhantāyaṃ kṣipre pāpmānaṃ vijahātv iti //
JB, 1, 329, 12.0 sa ha kṣipre pāpmānaṃ vijahāti ya evaṃ vidvān kṣipraṃ rathantaraṃ gāyati //
JB, 1, 337, 21.0 tathā nvā ayaṃ dālbhyaś śyāvāśvam agāsīd yathainaṃ svaḥ pāpmābhyārokṣyatīti //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 358, 3.0 te devā anena trayeṇa vedena yajamānā apa pāpmānam aghnata pra svargaṃ lokam ajānan //
JB, 1, 358, 4.0 te 'bruvan yan nu vayam anena trayeṇa vedena yajamānā apa pāpmānam avadhiṣmahi pra svargaṃ lokam ajñāsiṣma //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
Jaiminīyaśrautasūtra
JaimŚS, 2, 22.0 tām upāṣṭāṃ hate pāpmānam eva taddhate //
Kauśikasūtra
KauśS, 1, 3, 6.0 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
KauśS, 4, 6, 17.0 niśy ava mā pāpman iti titauni pūlyānyavasicyāpavidhya //
KauśS, 12, 3, 19.1 pāpmānaṃ me 'pa jahīti kartāram anumantrayate //
KauśS, 13, 6, 2.10 sarvapāpmānam apanudyāsmad amitrān me dviṣato 'nuvidhyatu /
KauśS, 14, 1, 38.1 nirastaḥ parāgvasuḥ saha pāpmanā nirastaḥ so 'stu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti dakṣiṇā tṛṇaṃ nirasyati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 19.1 svādhyāyena kṣipraṃ pāpmānam apahanyām iti ca //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 10.0 vārtraghnaḥ pūrva ājyabhāgaḥ pāpmana eva vadhāya //
KauṣB, 3, 2, 5.0 vajreṇa eva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 3, 2, 20.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 5, 3, 5.0 upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyemahīti //
KauṣB, 5, 3, 9.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat //
KauṣB, 5, 3, 10.0 pra ha vā asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 8, 2, 14.0 vārtraghnāvājyabhāgau bhavataḥ pāpmana eva vadhāya //
KauṣB, 9, 1, 3.0 brahmaṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 9, 1, 11.0 yajamānasyaiva pāpmano 'pahatyai //
KauṣB, 9, 4, 3.0 brahmakṣatrābhyām eva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 10, 1, 3.0 vajreṇaiva tad yajamānasya pāpmānam apaghnanti //
KauṣB, 11, 1, 8.0 vajreṇaiva tad yajamānasya pāpmānaṃ hanti //
KauṣB, 11, 1, 10.0 etaddha vā ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam //
KauṣB, 11, 1, 12.0 yajamānasyaiva pāpmano 'pahatyai //
KauṣB, 12, 5, 14.0 ubhayato hyamum ādityam ahorātre pāpmānaṃ vā yajamāna iti ha smāha //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 6.0 pāpmānaṃ te 'pahanmo 'ti tvā badhaṃ nayāmīti vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
KāṭhGS, 24, 16.0 tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti //
Kāṭhakasaṃhitā
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 12, 11, 16.0 pāpmā vai surā //
KS, 12, 11, 17.0 madhyata eṣa pāpmanā gṛhīto yat samayātyeti //
KS, 12, 11, 18.0 madhyata evainaṃ pāpmano muñcati //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 12, 11, 22.0 vi pāpmanā vartate //
KS, 12, 12, 43.0 pāpmā vai mālvyam //
KS, 12, 12, 45.0 pāpmanā net saṃsṛjyā iti //
KS, 13, 2, 24.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 2, 25.0 kṛṣṇa iva pāpmā //
KS, 13, 2, 27.0 pāpmānam evāpahate //
KS, 13, 2, 43.0 etad vai pāpmano rūpam //
KS, 13, 2, 44.0 kṛṣṇa iva pāpmā //
KS, 13, 2, 46.0 pāpmanaivainam abhiṣuvati //
KS, 13, 3, 82.0 pāpmā vā abhimātiḥ //
KS, 13, 3, 83.0 pāpmānam evāpahate //
KS, 13, 3, 85.0 pāpmā vā abhimātiḥ //
KS, 13, 3, 86.0 pāpmānam evāpahatyāthaitena vṛtratūr bhavati //
KS, 13, 4, 37.0 tena vai sa tān agninā pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 4, 39.0 āgneyam ajam ālabhetaindram ṛṣabhaṃ bubhūṣan yaḥ pāpmagṛhīta iva manyeta //
KS, 13, 4, 40.0 pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan //
KS, 13, 4, 41.0 pāpmana eṣa bhogaiḥ parihato yo 'laṃ bhūtyai san na bhavati //
KS, 13, 4, 43.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 13, 6, 21.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 6, 22.0 śyāma iva pāpmā //
KS, 13, 6, 24.0 pāpmānam evāpahate //
KS, 13, 7, 60.0 pāpmanaiṣa gṛhīto ya ānujāvaraḥ //
KS, 13, 7, 61.0 kṛṣṇa iva pāpmā //
KS, 13, 7, 63.0 pāpmānam evāpahate //
KS, 13, 7, 71.0 pāpmanaiṣa gṛhīto ya āmayāvī //
KS, 13, 7, 72.0 kṛṣṇa iva pāpmā //
KS, 13, 7, 74.0 pāpmānam evāpahate //
KS, 13, 7, 88.0 indro vā etāṃ tvacam etaṃ pāpmānam apāhata //
KS, 13, 7, 90.0 so 'smāt tāṃ tvacaṃ taṃ pāpmānam apahanti //
KS, 14, 6, 4.0 aṅge'ṅge vai puruṣasya pāpmopaśliṣṭaḥ //
KS, 14, 6, 6.0 aṅgādaṅgād evainaṃ pāpmano muñcati //
KS, 14, 6, 8.0 pāpmā suropayāmāḥ //
KS, 14, 6, 10.0 pāpmanaivainaṃ vipunāti //
KS, 14, 6, 13.0 pāpmanā hy enaṃ vipunāti //
KS, 19, 2, 24.0 pāpmāśastir bhrātṛvyaḥ //
KS, 19, 2, 25.0 vajreṇaiva pāpmānaṃ bhrātṛvyam avakrāmati //
KS, 19, 11, 67.0 pāpmā vai tamaḥ //
KS, 19, 11, 68.0 pāpmānam evaitayāpahate //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 27.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān etāḥ samidha ādadhāti //
MS, 1, 5, 9, 11.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 11, 6, 3.0 aṅge 'ṅge vai puruṣasya pāpmopaśliṣṭaḥ //
MS, 1, 11, 6, 4.0 yad vyatiṣajan grahān gṛhṇāty aṅgād aṅgād evainaṃ pāpmano muñcati //
MS, 1, 11, 6, 6.0 pāpmā suropayāmaḥ //
MS, 1, 11, 6, 8.0 pāpmanaivainaṃ vipunanti //
MS, 1, 11, 6, 10.0 pāpmanā hy enaṃ vipunanti //
MS, 2, 1, 12, 10.0 paritato hi vā eṣa pāpmanā //
MS, 2, 3, 9, 28.0 madhyato vā eṣa pāpmanā gṛhītaḥ //
MS, 2, 3, 9, 29.0 yat samayā vyeti madhyata evainaṃ pāpmano muñcati //
MS, 2, 3, 9, 30.0 yad āhavanīye juhuyān na pāpmanā vyāvarteta kriyeta bheṣajam //
MS, 2, 3, 9, 31.0 atha yad dakṣiṇe juhoti vi pāpmanāvartate kriyate bheṣajam //
MS, 2, 4, 2, 39.0 pāpmā vai mālvyam //
MS, 2, 4, 2, 41.0 pāpmanātmānaṃ net saṃsṛjā iti //
MS, 2, 4, 4, 1.0 udaraṃ vai vṛtraḥ pāpmā kṣud bhrātṛvyaḥ puruṣasya //
MS, 2, 4, 4, 2.0 yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva //
MS, 2, 5, 3, 28.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindram ṛṣabham ālabheta //
MS, 2, 5, 3, 30.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 5, 43.0 yatra vā ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt //
MS, 2, 5, 5, 44.0 sa yaṃ pāpmānam apāhata sa napuṃsako 'bhavat //
MS, 2, 5, 5, 45.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam aindraṃ napuṃsakam ālabheta //
MS, 2, 5, 5, 46.0 yenaivendraḥ pāpmānam apāhata tena pāpmānam apahate //
MS, 2, 5, 5, 46.0 yenaivendraḥ pāpmānam apāhata tena pāpmānam apahate //
MS, 2, 5, 6, 14.0 varuṇena hi vā eṣa pāpmanā gṛhītaḥ //
MS, 2, 5, 6, 29.0 etad vai pāpmano rūpaṃ yat kṛṣṇam //
MS, 2, 5, 6, 30.0 kṛṣṇa iva hi pāpmā //
MS, 2, 5, 6, 31.0 pāpmanaivainam abhiṣuvati taṃ niyuñjyāt //
MS, 2, 5, 6, 45.0 pāpmānam evāpahate //
MS, 2, 5, 6, 55.0 pāpmānam evāpahate //
MS, 2, 5, 9, 11.0 eṣa vai vyāvṛttaḥ pāpmanā //
MS, 2, 5, 9, 12.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 19.0 ete vai vyāvṛttāḥ pāpmanā //
MS, 2, 5, 9, 20.0 pāpmanaivainaṃ vyāvartayati //
MS, 2, 5, 9, 54.0 yaḥ pāpmanā tamasā gṛhīto manyeta sa etam āśvinam añjim ālabheta //
MS, 2, 5, 9, 55.0 yenaivāśvinau tamo 'pāghnātāṃ tena pāpmānam apahate //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 9.2 tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo vimukto 'mṛto bhavati //
Mānavagṛhyasūtra
MānGS, 1, 9, 20.1 hato me pāpmā pāpmānaṃ me hata oṃ kuruteti preṣyati //
MānGS, 1, 9, 20.1 hato me pāpmā pāpmānaṃ me hata oṃ kuruteti preṣyati //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 22.0 śikhā anupravapante pāpmānam eva tad apaghnate laghīyāṃsaḥ svargaṃ lokam ayāmeti //
PB, 5, 5, 13.0 abhigarāpagarau bhavato nindaty enān anyaḥ prānyaḥ śaṃsati ya enān nindati pāpmānam eṣāṃ so 'pahanti yaḥ praśaṃsati yad evaiṣāṃ suṣṭutaṃ suśastaṃ tat so 'bhigṛṇāti //
PB, 5, 6, 10.0 yo vai dīkṣitānāṃ pāpaṃ kīrtayati tṛtīyam evāṃśaṃ pāpmano haraty annādas tṛtīyaṃ pipīlikās tṛtīyam //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 12, 3, 13.0 ahar vā etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ //
PB, 12, 6, 12.0 aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścyāṅgirasas tiryaṅ paryavaid yat tiryaṅ paryavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ //
PB, 12, 6, 12.0 aṅgirasaḥ svargaṃ lokaṃ yanto rakṣāṃsy anvasacanta tāny etena tiraścyāṅgirasas tiryaṅ paryavaid yat tiryaṅ paryavait tasmāt tairaścyaṃ pāpmā vāva sa tān asacata taṃ tairaścyenāpāghnatāpa pāpmānaṃ hate tairaścyena tuṣṭuvānaḥ //
PB, 12, 10, 22.0 diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ //
PB, 12, 10, 22.0 diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
PB, 13, 5, 23.0 pāpmā vāva sa tam agṛhṇāt taṃ padastobhenāpāhatāpa pāpmānaṃ hate padastobhena tuṣṭuvānaḥ //
PB, 13, 5, 23.0 pāpmā vāva sa tam agṛhṇāt taṃ padastobhenāpāhatāpa pāpmānaṃ hate padastobhena tuṣṭuvānaḥ //
PB, 13, 6, 12.0 pāpmānaṃ hatvā yad amahīyanta tan mahāvaiśvāmitrasya mahāvaiśvāmitratvam //
PB, 14, 5, 22.0 hīti nidhanam upayanti pāpmano 'pahatyai //
PB, 14, 5, 23.0 apa pāpmānaṃ hate kārtayaśena tuṣṭuvānaḥ //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.4 mama cāmuṣya ca pāpmānaṃ hanomīti yadyālabheta //
PārGS, 1, 3, 28.0 atha yady utsisṛkṣen mama cāmuṣya ca pāpmā hata omutsṛjata tṛṇānyattviti brūyāt //
PārGS, 2, 6, 29.2 bṛhaspateśchadirasi pāpmano mām antardhehi tejaso yaśaso māntardhehīti //
PārGS, 2, 7, 7.0 varṣaty aprāvṛto vrajet ayaṃ me vajraḥ pāpmānamapahanaditi //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 1.2 apa pāpmānaṃ yajamānasya hantu /
TB, 2, 3, 3, 1.2 viśīrṣā sapāpmāmuṣmiṃlloke bhavati /
TB, 2, 3, 9, 7.7 ya evāsya purastāt pāpmānaḥ /
TB, 2, 3, 9, 7.9 purastād itarān pāpmanaḥ sacante /
TB, 2, 3, 9, 8.1 ya evāsya dakṣiṇataḥ pāpmānaḥ /
TB, 2, 3, 9, 8.3 dakṣiṇata itarān pāpmanaḥ sacante /
TB, 2, 3, 9, 8.5 ya evāsya paścāt pāpmānaḥ /
TB, 2, 3, 9, 8.7 paścād itarān pāpmanaḥ sacante /
TB, 2, 3, 9, 8.9 ya evāsyottarataḥ pāpmānaḥ /
TB, 2, 3, 9, 9.1 uttarata itarān pāpmanaḥ sacante /
TB, 2, 3, 9, 9.10 uta me pāpmānam apahanyur iti /
TB, 3, 8, 1, 2.11 pāpmano 'pahatyai /
Taittirīyasaṃhitā
TS, 2, 1, 3, 5.1 labheta yaḥ pāpmanā gṛhītaḥ syāt /
TS, 2, 1, 3, 5.2 pāpmā vā abhimātiḥ /
TS, 2, 1, 3, 5.4 sa evāsmāt pāpmānam abhimātim praṇudate /
TS, 2, 1, 4, 6.3 yo vā imam ālabheta mucyetāsmāt pāpmana iti /
TS, 2, 1, 4, 6.6 yaḥ pāpmanā gṛhītaḥ syāt sa āgneyaṃ kṛṣṇagrīvam ālabhetaindram ṛṣabham /
TS, 2, 1, 4, 7.1 pāpmānam apidahaty aindreṇendriyam ātman dhatte /
TS, 2, 1, 4, 7.2 mucyate pāpmanaḥ /
TS, 2, 1, 10, 3.2 parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 2, 1, 10, 3.5 sa evāsmāt tamaḥ pāpmānam apahanti /
TS, 2, 1, 10, 3.6 pratīcy asmai vyucchantī vyucchaty apa tamaḥ pāpmānaṃ hate //
TS, 2, 2, 7, 4.1 aṃhomuce puroḍāśam ekādaśakapālaṃ nirvaped yaḥ pāpmanā gṛhītaḥ syāt /
TS, 2, 2, 7, 4.2 pāpmā vā aṃhaḥ /
TS, 2, 2, 7, 4.4 sa evainam pāpmano 'ṃhaso muñcati /
TS, 5, 1, 8, 67.1 pāpmā vai tamaḥ //
TS, 5, 1, 8, 68.1 pāpmānam evāsmād apahanti //
TS, 5, 3, 12, 10.0 sarvaṃ vā etena pāpmānaṃ devā ataran //
TS, 5, 3, 12, 12.0 sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda //
TS, 5, 4, 5, 36.0 vaiśvakarmaṇena pāpmano niramucyata //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 5, 38.0 vaiśvakarmaṇena pāpmano nirmucyate //
TS, 5, 4, 5, 39.0 yaṃ kāmayeta ciram pāpmano nirmucyetety ekaikaṃ tasya juhuyāt //
TS, 5, 4, 5, 40.0 ciram eva pāpmano nirmucyate //
TS, 5, 4, 5, 41.0 yaṃ kāmayeta tājak pāpmano nirmucyeteti sarvāṇi tasyānudrutya juhuyāt //
TS, 5, 4, 5, 42.0 tājag eva pāpmano nirmucyate //
Taittirīyopaniṣad
TU, 2, 5, 1.4 śarīre pāpmano hitvā sarvānkāmānsamaśnuta iti /
Taittirīyāraṇyaka
TĀ, 2, 2, 3.0 yat pradakṣiṇaṃ prakramanti tena pāpmānam avadhūnvanti //
TĀ, 2, 9, 2.0 yad ṛco 'dhyagīṣata tāḥ payaāhutayo devānām abhavan yad yajūṃṣi ghṛtāhutayo yat sāmāni somāhutayo yad atharvāṅgiraso madhvāhutayo yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutayo devānām abhavan tābhiḥ kṣudhaṃ pāpmānam apāghnann apahatapāpmāno devāḥ svargaṃ lokam āyan brahmaṇaḥ sāyujyam ṛṣayo 'gacchan //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 5, 8.2 indras triśīrṣāṇaṃ tvāṣṭraṃ hatvā pāpmagṛhīto mahattamādharmasambaddho 'ham ity evam ātmānam amanyata /
VasDhS, 22, 6.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 35.2 pāpmā hato na somaḥ //
VSM, 9, 4.6 vipṛcau stho vi mā pāpmanā pṛṅktam //
VSM, 12, 99.2 sahasva sarvaṃ pāpmānaṃ sahamānāsy oṣadhe //
Vārāhagṛhyasūtra
VārGS, 11, 21.1 hato me pāpmā pāpmānaṃ me hata /
VārGS, 11, 21.1 hato me pāpmā pāpmānaṃ me hata /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 7.1 savyena tṛṇaṃ pracchidya pratyagdakṣiṇā nirasyati nirastaḥ parāvasuḥ pāpmaneti //
VārŚS, 1, 5, 2, 4.1 uddhṛta uddhara pāpmānaṃ mā yad avidvān yac ca vidvāṃś cakāra /
VārŚS, 1, 5, 2, 4.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād uddhṛto mā pāpmano muñca tasmāt /
VārŚS, 1, 5, 4, 2.1 vidyud asi vidya me pāpmānam ity apa upaspṛśya tiṣṭhet //
VārŚS, 1, 5, 4, 17.1 jyotiṣe tantave tvety antarvedy upaviśyāhavanīye 'bhyādhāya vṛṣṭir asi vṛśca me pāpmānam ity apa upaspṛśet //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 4, 5, 28.1 tarati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate yaś caiva devikāprabhṛtibhir iṣṭibhir yajate yajate //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 20.0 pāpmānaṃ hi sa tasya bhakṣayatīti vijñāyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 7.1 bhūr bhuvaḥ suvar uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra /
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 7, 1.1 devasya tvā savituḥ prasava iti sruksruvam ādāya pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya ity āhavanīye gārhapatye vā pratitapyāriṣṭo yajamānaḥ patnī ceti saṃmṛśya hiraṇyayaṣṭir asy amṛtapalāśā sroto yajñānām ity agnihotrahavaṇīm abhimantryom unneṣyāmi havyaṃ devebhyaḥ pāpmano yajamānam iti sāyam āha /
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 14, 6.1 vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām apsu śraddhety apa ācamya yajamāno 'ntarvedi mārjayate 'nnādāḥ sthānnādo bhūyāsaṃ yaśaḥ stha yaśasvī bhūyāsaṃ śraddhā stha śraddhiṣīyeti //
ĀpŚS, 16, 16, 1.2 agotāṃ nāṣṭrāṃ pāpmānaṃ sarvaṃ tad apahanmahe /
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
ĀpŚS, 19, 13, 19.1 hoṣyann apa upaspṛśed vidyud asi vidya me pāpmānam iti //
ĀpŚS, 19, 13, 21.1 atha hutvopaspṛśed vṛṣṭir asi vṛśca me pāpmānam iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 31.1 hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan //
ĀśvGS, 1, 24, 31.1 hato me pāpmā pāpmā me hata iti japitvoṃ kuruteti kārayiṣyan //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 7, 35.0 imā u tvā dyaur na ya indreti madhyaṃdino yaḥ kāmayeta naiṣṇihyaṃ pāpmana iyām iti sa ṛtapeyena yajeta //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 4, 2, 12.2 na hyetaṃ rakṣāṃsi taranti tasmād āhātūrto hoteti tūrṇir havyavāḍ iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmādāha tūrṇir havyavāḍ iti //
ŚBM, 1, 8, 1, 22.2 tadenām pratyakṣamupahvayate tatuririti sarvaṃ hyeṣā pāpmānaṃ tarati tasmādāha tatuririti //
ŚBM, 2, 1, 3, 4.1 sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate /
ŚBM, 2, 1, 3, 4.1 sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate /
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 3, 9.1 te vā eta ṛtava ubhaya evāpahatapāpmānaḥ /
ŚBM, 2, 1, 3, 9.2 sūrya evaiṣām pāpmano 'pahantā /
ŚBM, 2, 1, 3, 9.3 udyann evaiṣām ubhayeṣām pāpmānam apahanti /
ŚBM, 2, 1, 4, 9.2 anapahatapāpmānaḥ pitaraḥ /
ŚBM, 2, 1, 4, 9.3 na pāpmānam apahate /
ŚBM, 2, 1, 4, 9.6 apahatapāpmāno devāḥ /
ŚBM, 2, 1, 4, 9.7 apa pāpmānaṃ hate /
ŚBM, 2, 2, 3, 6.2 jyotir agniḥ pāpmano dagdhā /
ŚBM, 2, 2, 3, 6.3 so 'sya pāpmānaṃ dahati /
ŚBM, 2, 2, 3, 10.1 chāyayeva vā ayam puruṣaḥ pāpmanānuṣaktaḥ /
ŚBM, 2, 2, 3, 10.3 tat kaniṣṭham evaitat pāpmānam avabādhate /
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 4, 6, 8, 18.2 ekagṛhapatikā vai devā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apāghnata kṣipre prājāyanta /
ŚBM, 4, 6, 8, 18.3 tatho evaita ekagṛhapatikā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apaghnate kṣipre prajāyante //
ŚBM, 4, 6, 9, 13.2 sa yathāhis tvaco nirmucyetaivaṃ sarvasmāt pāpmano nirmucyante /
ŚBM, 4, 6, 9, 13.5 tathainān pāpmā nānvatyeti /
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 8, 2, 1.3 te 'bruvan yadi vā idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ /
ŚBM, 10, 2, 6, 19.1 annād vā aśanāyā nivartate pānāt pipāsā śriyai pāpmā jyotiṣas tamo 'mṛtān mṛtyuḥ /
ŚBM, 10, 4, 4, 1.2 sa tapo 'tapyata sahasraṃ saṃvatsarān pāpmānaṃ vijihāsan //
ŚBM, 10, 4, 4, 3.3 atha yaṃ tam pāpmānam atyapavatedaṃ taccharīram /
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 11.0 pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate //
ŚBM, 13, 2, 2, 12.0 tadāhuḥ apāhaivaitaiḥ pāpmānaṃ hatā ity akṛtsnaṃ ca tvai prajāpatiṃ saṃskaroti na cedaṃ sarvamavarunddhe //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 5.0 ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 2, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 6.0 ekādaśaikādaśetareṣu ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno 'bhitaḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 15.0 ekādaśinaiḥ saṃsthāpayati ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate //
ŚBM, 13, 6, 2, 17.0 atha yad ekādaśa bhavanti ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitad vīryeṇa yajamāno madhyataḥ pāpmānam apahate traidhātavy udavasānīyāsāv eva bandhuḥ //
ŚBM, 13, 8, 1, 11.3 atha yad avatāpy asau vā ādityaḥ pāpmano 'pahantā /
ŚBM, 13, 8, 1, 11.4 sa evāsmāt pāpmānam apahanty atho ādityajyotiṣam evainaṃ karoti //
ŚBM, 13, 8, 4, 6.1 sa yadi sthāvarā āpo bhavanti sthāpayanty eṣām pāpmānam /
ŚBM, 13, 8, 4, 6.2 atha yadi vahanti vahanty evaiṣām pāpmānam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 17, 5.0 mahāvyāhṛtīḥ sāvitrīṃ coddrutyāpa naḥ śośucad agham ity etena sūktena tasmin nimajjya nimajjya pradakṣiṇaṃ śaraṇyebhyaḥ pāpmānam apahatyottarato ninayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 7, 3.0 vargo 'si pāpmānaṃ me vṛṅgdhīti //
ŚāṅkhĀ, 4, 7, 5.0 udvargo 'si pāpmānaṃ ma udvṛṅgdhīti //
ŚāṅkhĀ, 4, 7, 7.0 saṃvargo 'si pāpmānaṃ me saṃvṛṅgdhīti //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhĀ, 14, 2, 4.0 nākam eti jñānavidhūtapāpmā //
Ṛgvedakhilāni
ṚVKh, 2, 11, 4.1 aprajasyam pautramartyaṃ pāpmānam uta vāgham /
Buddhacarita
BCar, 2, 16.2 cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma //
Carakasaṃhitā
Ca, Sū., 17, 117.2 sa caivaujaḥ smṛtaḥ kāye sa ca pāpmopadiśyate //
Ca, Indr., 12, 48.2 upaplavante pāpmāna ojastejaśca naśyati //
Ca, Cik., 3, 13.1 kṣayastamo jvaraḥ pāpmā mṛtyuścoktā yamātmakāḥ /
Mahābhārata
MBh, 1, 56, 26.12 kīrtyante dhūtapāpmānaḥ kīrtyate keśavastathā /
MBh, 1, 56, 28.2 dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati //
MBh, 1, 60, 69.1 yaṃ śrutvā puruṣaḥ samyak pūto bhavati pāpmanaḥ /
MBh, 1, 79, 3.1 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 4.2 dattvā svaṃ pratipatsyāmi pāpmānaṃ jarayā saha //
MBh, 1, 79, 8.1 turvaso pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 9.2 svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha //
MBh, 1, 79, 16.2 svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha //
MBh, 1, 79, 20.1 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 23.15 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 23.18 dattvā ca pratipatsye vai pāpmānaṃ jarayā saha /
MBh, 1, 79, 25.1 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MBh, 1, 79, 26.2 svaṃ caiva pratipatsyāmi pāpmānaṃ jarayā saha //
MBh, 1, 79, 28.1 pratipatsyāmi te rājan pāpmānaṃ jarayā saha /
MBh, 2, 7, 8.2 amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ /
MBh, 3, 83, 63.2 vidhūtapāpmā bhavati vājapeyaṃ ca vindati //
MBh, 3, 85, 18.2 dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam //
MBh, 3, 91, 7.2 bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa //
MBh, 3, 91, 14.2 dhūtapāpmā sahāsmābhir lomaśena ca pālitaḥ //
MBh, 3, 109, 18.1 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate /
MBh, 3, 121, 14.2 upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi //
MBh, 3, 129, 21.1 yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati /
MBh, 3, 180, 35.1 vyapetamanyur vyapanītapāpmā vihṛtya yatrecchasi tatra kāmam /
MBh, 5, 13, 18.2 vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān //
MBh, 5, 18, 19.2 dhūtapāpmā jitasvargaḥ sa pretyeha ca modate //
MBh, 6, BhaGī 3, 37.3 mahāśano mahāpāpmā viddhyenamiha vairiṇam //
MBh, 8, 8, 2.2 saṃprahāraṃ paraṃ cakrur dehapāpmapraṇāśanam //
MBh, 8, 12, 2.3 vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam //
MBh, 8, 32, 18.1 teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam /
MBh, 8, 33, 60.2 muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpmavināśanam //
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 9, 42, 26.2 tasmiṃstīrthavare snātvā vimuktaḥ pāpmanā kila //
MBh, 9, 42, 36.1 sa muktaḥ pāpmanā tena brahmahatyākṛtena ha /
MBh, 12, 17, 2.1 ebhiḥ pāpmabhir āviṣṭo rājyaṃ tvam abhikāṅkṣasi /
MBh, 12, 34, 28.1 pūtapāpmā jitasvargo lokān prāpya sukhodayān /
MBh, 12, 36, 7.1 te sarve pūtapāpmāno bhavantīti parā śrutiḥ /
MBh, 12, 47, 61.2 yathā viṣṇumayaṃ sarvaṃ pāpmā me naśyatāṃ tathā //
MBh, 12, 185, 14.2 yastad vedobhayaṃ prājñaḥ pāpmanā na sa lipyate //
MBh, 12, 207, 14.1 pāpmānaṃ nirdahed evam antarbhūtaṃ rajomayam /
MBh, 12, 210, 18.2 āhāraniyamenāsya pāpmā naśyati rājasaḥ //
MBh, 12, 215, 4.1 asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam /
MBh, 12, 221, 5.1 brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ /
MBh, 12, 227, 7.2 etair vardhayate tejaḥ pāpmānaṃ cāpakarṣati //
MBh, 12, 227, 8.1 dhūtapāpmā tu medhāvī laghvāhāro jitendriyaḥ /
MBh, 12, 232, 11.1 etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati /
MBh, 12, 266, 16.1 etair vivardhate tejaḥ pāpmānam apahanti ca /
MBh, 12, 329, 46.9 snātvā cātmānaṃ pāpmano mokṣayāmāsa /
MBh, 13, 17, 15.1 sarvapāpmāpaham idaṃ caturvedasamanvitam /
MBh, 13, 26, 12.2 tathā kanakhale snātvā dhūtapāpmā divaṃ vrajet //
MBh, 13, 26, 25.1 devadāruvane snātvā dhūtapāpmā kṛtodakaḥ /
MBh, 13, 27, 32.2 tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ //
MBh, 13, 27, 55.2 spṛśate so 'pi pāpmānaṃ sadya evāpamārjati //
MBh, 13, 51, 28.1 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate /
MBh, 13, 51, 32.2 virājayati taṃ deśaṃ pāpmānaṃ cāpakarṣati //
MBh, 13, 77, 9.2 taranti caiva pāpmānaṃ dhenuṃ ye dadati prabho //
MBh, 13, 85, 61.1 dadātyuditamātre yastasya pāpmā vidhūyate /
MBh, 13, 85, 63.2 iha loke yaśaḥ prāpya śāntapāpmā pramodate //
MBh, 13, 120, 11.3 dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me //
MBh, 13, 136, 13.1 vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ /
MBh, 14, 35, 40.2 vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokān amalān samaśnute //
MBh, 14, 44, 21.2 nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ //
MBh, 14, 70, 16.1 aśvamedho hi rājendra pāvanaḥ sarvapāpmanām /
MBh, 14, 91, 4.2 upājighrad yathānyāyaṃ sarvapāpmāpahaṃ tadā //
MBh, 14, 91, 22.2 dhūtapāpmā jitasvargo mumude bhrātṛbhiḥ saha //
MBh, 18, 5, 35.2 dhūtapāpmā jitasvargo brahmabhūyāya gacchati //
Manusmṛti
ManuS, 6, 85.2 sa vidhūyeha pāpmānaṃ paraṃ brahmādhigacchati //
ManuS, 11, 93.1 surā vai malam annānāṃ pāpmā ca malam ucyate /
Pāśupatasūtra
PāśupSūtra, 3, 7.0 apahatapāpmā pareṣāṃ parivādāt //
Rāmāyaṇa
Rām, Utt, 31, 30.1 asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha //
Rām, Utt, 75, 2.1 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām /
Rām, Utt, 77, 17.2 vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata //
Saundarānanda
SaundĀ, 9, 3.1 na cātra citraṃ yadi rāgapāpmanā mano 'bhibhūyeta tamovṛtātmanaḥ /
SaundĀ, 9, 3.2 narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu //
SaundĀ, 16, 94.2 udeti vīryādiha sarvasaṃpannirvīryatā cet sakalaśca pāpmā //
Amarakośa
AKośa, 1, 149.2 astrī paṅkaṃ pumānpāpmā pāpaṃ kilbiṣakalmaṣam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 16.2 kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit //
AHS, Nidānasthāna, 1, 1.3 rogaḥ pāpmā jvaro vyādhir vikāro duḥkham āmayaḥ /
AHS, Nidānasthāna, 2, 1.3 jvaro rogapatiḥ pāpmā mṛtyurojo'śano 'ntakaḥ /
AHS, Utt., 1, 43.1 āyuṣyaṃ pāpmarakṣoghnaṃ bhūtonmādanibarhaṇam /
AHS, Utt., 3, 44.1 rakṣoghnatailajvalitapradīpahatapāpmani /
AHS, Utt., 6, 29.1 prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu /
AHS, Utt., 7, 25.1 purāṇaṃ medhyam unmādālakṣmyapasmārapāpmajit /
AHS, Utt., 35, 31.1 aśeṣaviṣavetālagrahakārmaṇapāpmasu /
AHS, Utt., 39, 172.1 śrīmān nirdhūtapāpmā vanamahiṣabalo vājivegaḥ sthirāṅgaḥ /
Daśakumāracarita
DKCar, 1, 5, 13.1 so 'pi rājahaṃsaḥ śāmbamaśapat mahīpāla yadasminnambujakhaṇḍe 'nuṣṭhānaparāyaṇatayā paramānandena tiṣṭhantaṃ naiṣṭhikaṃ māmakāraṇaṃ rājyagarveṇāvamānitavān asi tadetatpāpmanā ramaṇīvirahasantāpamanubhava iti /
DKCar, 2, 1, 47.1 analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ putro mānasavegasya vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat //
Kūrmapurāṇa
KūPur, 2, 36, 38.2 pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ //
Matsyapurāṇa
MPur, 33, 3.1 tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 4.2 dattvā sampratipatsyāmi pāpmānaṃ jarayā saha //
MPur, 33, 9.1 turvaso pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 10.2 tathaiva pratipatsyāmi pāpmānaṃ jarayā saha //
MPur, 33, 17.2 svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha //
MPur, 33, 21.2 ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 25.2 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 27.3 svaṃ caiva pratipatsye'haṃ pāpmānaṃ jarayā saha //
MPur, 33, 29.1 pratipatsyāmi te rājanpāpmānaṃ jarayā saha /
MPur, 48, 82.1 bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 9, 271.0 yasmād avamānaparibhavaparivādādyair apahatapāpmā bhavati ityātmaśaucaṃ tantre siddham //
PABh zu PāśupSūtra, 3, 6, 4.0 pāpmāno'tra dvividhāḥ sulakṣaṇāḥ duḥkhalakṣaṇāśca //
PABh zu PāśupSūtra, 3, 6, 7.0 evamete pāpmāna ātmagatāḥ kāyakaraṇeṣv ādarśapratirūpakavadabhivyaktāḥ //
PABh zu PāśupSūtra, 3, 6, 8.0 kṛtsnāḥ apahatāḥ pāpmānaḥ so 'yamapahatapāpmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 6, 8.0 kṛtsnāḥ apahatāḥ pāpmānaḥ so 'yamapahatapāpmā bhavatītyarthaḥ //
PABh zu PāśupSūtra, 3, 7, 11.0 pāpmanāṃ vā jānapadeśāt saṃdehaḥ //
PABh zu PāśupSūtra, 3, 7, 12.0 kasya kāryaṃ pāpmanaḥ //
PABh zu PāśupSūtra, 3, 8, 2.3 pāpaṃ pāpmānaṃ vṛjinaṃ steyam //
PABh zu PāśupSūtra, 3, 8, 9.0 evaṃca bījāṅkuravat pāpapāpmanāṃ hetuhetumattvopanayo draṣṭavyaḥ //
PABh zu PāśupSūtra, 3, 8, 10.0 bījapāpaprasavāḥ pāpmāna ityarthaḥ //
PABh zu PāśupSūtra, 3, 10, 3.0 yasmādavamānādibhiḥ pāpapāpmanāṃ kṣaye śuddhiḥ sukṛtādāne ca vṛddhirbhavati //
PABh zu PāśupSūtra, 3, 15, 11.2 ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 9.0 pāpmabījaṃ pāpam evātrādharma ityabhipretam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 22.0 atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor vā //
Suśrutasaṃhitā
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 46, 330.2 pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ //
Su, Śār., 4, 33.1 nidrāṃ tu vaiṣṇavīṃ pāpmānam upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati /
Su, Cik., 24, 58.1 tandrāpāpmopaśamanaṃ tuṣṭidaṃ puṃstvavardhanam /
Su, Cik., 24, 73.2 pāpmopaśamanaṃ keśanakharomāpamārjanam //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 26.1 pāpmānaṃ nāśayantyetā dadyuścauṣadhayaḥ śriyam /
Su, Cik., 37, 76.2 vītapāpmā śrutadharaḥ sahasrāyurnaro bhavet //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 32.2 śocāmi rahitaṃ lokaṃ pāpmanā kalinekṣitam //
BhāgPur, 3, 33, 5.1 tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye /
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
Garuḍapurāṇa
GarPur, 1, 146, 2.1 rogaḥ pāpmā jvaro vyādhirvikāro duṣṭa āmayaḥ /
GarPur, 1, 147, 1.3 jvaro rogapatiḥ pāpmā mṛtyurājo 'śano 'ntakaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 35.1 idānīṃ kṛṣāvānuṣaṅgikasya pāpmanaḥ pratīkāraṃ vaktuṃ prathamatastaṃ pāpmānaṃ darśayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 35.1 idānīṃ kṛṣāvānuṣaṅgikasya pāpmanaḥ pratīkāraṃ vaktuṃ prathamatastaṃ pāpmānaṃ darśayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 9.1 yadarthaṃ kṛṣīvalasya pāpmā darśitaḥ tamidānīṃ pāpaparihāraprakāram āha //
Ānandakanda
ĀK, 2, 8, 138.1 āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit /
ĀK, 2, 8, 165.1 pañcaratnam iti proktaṃ pāpmālakṣmīviṣāpaham /
Haribhaktivilāsa
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 138, 5.2 gataścādarśanaṃ śakro dūṣitaḥ svena pāpmanā //
SkPur (Rkh), Revākhaṇḍa, 184, 6.3 praviśenna brahmahatyā yathā vai dhautapāpmani //
SkPur (Rkh), Revākhaṇḍa, 209, 163.2 gatena pāpmanātmānaṃ narakeṣu ca saṃsthitiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 6.1 uddhriyamāṇa uddhara pāpmano mā yad avidvān yacca vidvāṃścakāra /
ŚāṅkhŚS, 2, 7, 18.0 vṛṣṭir asi pāpmānaṃ me vṛśca vidyāsi vidya me pāpmānam ity ācāmati //
ŚāṅkhŚS, 2, 7, 18.0 vṛṣṭir asi pāpmānaṃ me vṛśca vidyāsi vidya me pāpmānam ity ācāmati //
ŚāṅkhŚS, 4, 8, 4.1 vṛṣṭir asi pāpmanāṃ me vṛśca vidyāsi vidya me pāpmānam ity ācamya /
ŚāṅkhŚS, 4, 8, 4.1 vṛṣṭir asi pāpmanāṃ me vṛśca vidyāsi vidya me pāpmānam ity ācamya /
ŚāṅkhŚS, 16, 18, 21.0 niḥsiddhapāpmāno 'pagrāmā bhavantīti //